________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
ओरालियशरीरा-औदारिकशरीराः। आव०७९९। ओरुहइ-अवतरति। आव० १८६) ओरोह-अवरोधं, अन्तःपुरम्। उत्त०३०७। अंतेपुरं। निशी. ८० अ। विपा० ८२ अवरोधः-प्रतोलि
द्वारेष्ववान्तप्राकारः। औप० ३। प्रतोलीद्वारेष्वन्तःप्राकारः। राज० ३। अवरोधः अन्तःपुरम्। उत्त० १२० अवरोधः। आव० ३५९। प्रतोलीद्वारेष्ववान्तरप्राकारः। ज्ञाता०२। ओलंडेंति-उल्लङ्घयन्ति। ज्ञाता०६२। ओलंडेह-उल्लङ्घयत। दशवै० ९९। आव० ३५० ओलंब-अवलम्बं-अवलम्बनस्थानम्। जम्बू. ५२९। ओलंबणदीव-श्रृङ्खलाबद्धद्वीपः। भग० ५४७) ओलंबितो-अवलम्बितः। उत्त० १२५) ओलइओ-अवलगितः। आव. २९७। ओलइयं-अवलगित-गोपितम्। उत्त० ११६) ओलएइ-उपलगयति। आव० २१७ ओलगिउं-अवलगितुम्। उत्त० ३००। ओलग्गए-अवलगकः। आव० १७६ ओलग्गति-अवलगति-अन्सरति। उत्त० ८७ ओलग्गयमणूसो- अवलगकमनुष्यः। आव० ९२। ओलग्गा-सेवा। परिचर्या। दशवै. ९७। जीर्णा। ज्ञाता० ૨૮. ओलग्गाए-अवलगनया। आव. ९० ओलग्गिउं– अवलगितुम्। आव० ७१६। ओलग्गिऊं-अवलगितम। दशवै. ९७। ओलग्गिज्जामि-अवलगामि। आव० ३५६। ओलग्गिता-सेवितमारब्धा। आव०८१८ ओलग्गिय-अवलगितः। आव०४०१। ओलित्त-अवलिप्तः। भग० २७४। आव० ५५९। ओलित्ता-वारदेशे पिधानेन सह गोमयादिना अवलिप्ताः। स्था० १२४ ओलुग्गसरीरा-भग्नदेहाः। विपा० ४९। निर० ९। अवरुग्णमिव-जीर्णमिव शरीरं यस्याः सा, अवरुग्णा वा चेतसा अवरुग्णशरीरा। ज्ञाता०२८। ओलुग्गा-अवरुग्णा-भग्नमनोवृत्तिः। विपा. ४९। निर० ९। क्षीणा। आव०७१६। जीर्णा। ज्ञाता० ३३| ओलुहति-अवरोहति। आव०१८१
ओलेंति- परिभ्रमन्ति। आव. २७४। ओलेत्ता-आर्द्रयित्वा। आव. २०९। ओलोयणं-अवलोकनम्। आव० २२४, ३७८ ओलोयणगए-अवलोकनगतम्। उत्त० ९१| ओलोयणहिओ-अवलोकनस्थितः। आव०१४५ ओल्यां-पनके वा आगन्तुकप्रतनुद्रवरूपे कईम एव
ओल्याम्। स्था० ३२८१ ओल्लं-वासं। निशी ६७आ। ओवइया-त्रीन्द्रियजीवविशेषः। प्रज्ञा० ४२। ओवक्कमियं-उपक्रम्यतेऽनेनायरित्यपक्रमो ज्वरातीसारादि-स्तत्र भवा या सा औपक्रमिकी। स्था० २७। ओवक्खडितं- उपस्कृतम्। आव० ३५३ ओवग्गहिओ-औपग्रहिकः। उवग्गहितः-गच्छसाहारणो।
ओघ. ९२ ओवज्झ णं- प्रवाहे वहनं। बृह. २२९ अ। ओवट्टणा- वालना पश्चादानयनम्। बृह० ८५ आ। ओवणिहिए- उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं तेन चरति यः सः औपनिहितिकः, उपनिधिना वा
चरतीति स औपनिधिकः। औप० ३९। | ओवति-अवपतितुं-जेतुम्। दशवै. ५०
ओवत्तिया-अपवर्त्य-अग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्। दशवै० १७५ ओवमिए-उपमया निवृत्तमौपमिकं, उपमामन्तरेण यत्कालप्र-माणमनतिशायिना ग्रहीतुं न शक्यते तदौपमिकम्। जम्बू. ९२२ उपमया निवृत्तमौपमिकं, उपमानमन्तरेण यत्कालप्र-माणमनतिशायिना ग्रहीतं न शक्यते तदौपमिकम्। अन्यो० १८१। ओवमिय-उपमया निर्वृत्तं औपमिकम, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकम्। भग० २७६। ओवम्म-औपम्यं-उपमा। उत्त. ३२११ उपमानम्पमा सैवौपम्यं-सदृशः। स्था० २६२१ ओवमसच्चा-औपम्यसत्या-पर्याप्तिकसत्याभाषाया दशमो भेदः। प्रज्ञा० २५६। उपमैवौपम्यं तेन सत्यं औपम्यसत्यम्। सत्याभाषाया दशमो भेदः। स्था० ४८९। औपम्यसत्यं नाम समुद्रवत्तडागः। सत्याभाषया दशमो
मुनि दीपरत्नसागरजी रचित
[232]
“आगम-सागर-कोषः" [१]