________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
प्रज्ञा० ५१०
कः शरीरे-णाहारयन् ओजाहारः। सूत्र०३४३। ओयणं-ओदनं। सूर्य-२९३। कूरः। प्रश्न. १५३। कूरादि। | ओयो- संजमो। निशी० २१७ अ। ओघ० १३३। ओदनं-कोद्रवौदनादि। आचा० ३१३
ओरब्भं-औरभं-उत्तराध्ययनेषु सप्तममध्ययनम्। ओयत्तण- व्याघातः। पिण्ड. १६२१
उत्त०९। ओयत्तति- परावर्तते। दशवै०१०८।
ओरस-आन्तरः। भग०६३११ ओयन्ने-ज्ञातायां सप्तदशमध्ययनम्। आव०६५३। ओरस्स-उरसि भवं-औरस्य-शरीरबलम्। सूत्र. १६६। ओयपएस-विषमसंख्यप्रदेशः। भग०८६१
ओरस्सबली-महापराक्रमाः। ब्रह. १७४ आ। ओयरह-अवतरत। आव० ३५२
ओरालं-विस्तरवत्, समयपरिभाषया मांसास्थिस्नाय्वाओयरिआ-औदरिकानाम-यत्र गताः तत्र रूपकादिकं द्यवबद्धम्। प्रज्ञा० २६९। मांसास्थिस्नाय्वाद्यवबद्धम्। प्रक्षिप्य समुद्दिशन्ति, समुद्देशनानन्तरं भूयोऽप्यग्रतो स्था० २९५। उदारं-अत्यद्भुतम्। सूर्य. २९४। उदारःगच्छन्ति। बृह. १२५।
प्रधानः। भीमः। औप० ८४ ओरालं-आशंसारहिततया ओयरिया-औदरिका-उदरभरणैकचित्ताः। ओघ०७१। प्रधानम्। भग० १२५। उदारः-प्रधानः। भग०१२। भीमःओयवणं-साधनम्। जम्बू० २४८१
भयानकः। ज्ञाता०७ स्फाराकारः। राज० ११९। भीष्मः, ओयविअं-अल्पसागारिकः-श्रावकः, खेदज्ञम्। ओघ. ५११ उग्रादिविशेषणविशिष्टतपःकरणतः ओयविए-प्रसाधिते। व्यव० १७६ आ।
पार्श्वस्थानामल्पसत्त्वानां भयानकः। जम्बू० १६। भग. ओयवियं-सुपरिकर्मितम्। सूर्य. २९३। तेजितम्। जीवा० १२। सूर्य. ५। उदारः। जीवा० ३२२। एकेन्द्रियापेक्षया १६४। विशिष्टं परिकर्मितम्। जीवा० २३२परिकर्मितम् प्रायः स्थूला द्वीन्द्रियादय इति। उत्त०६९३। | जीवा. २७ परिकर्मितम्। प्रश्न. ८११
ओरालतसा-वस्त्वं तेजोवायुष्वपि प्रसिद्ध अतस्तव्यओयविया-कुशलाः। बृह० ५८ अ।
वच्छेदेन दवीन्द्रियादिप्रतिपत्त्यर्थमोरालग्रहणम्। स्था० ओयवेइ-उपैति। आव १५००
३३५ ओयसंठिती-ओजसः-प्रकाशस्य संस्थितिः-अवस्थानम्। | ओरालातसा-औदारिकत्रसाः-स्थूरत्रसाः। जीवा० २८। सूर्य०७९।
ओरालवण्णकित्तिसद्दा-उदारवर्णकीर्तिशब्दाः। आव. ओया-ओजः-प्रकाशः। सूर्य ७९।
२९३। ओयाए- उपायातः-उपागतः। भग० ३१९। सम्प्राप्तः। ओरालसरीरे-उदारशरीरः। उत्त. ३२५ निर०६। उपायातः-उपागतः। ज्ञाता० १६७। ओजसा- | ओरालई-मनोहराणि। स्था० २९४। उदाराणि-आशंसादाहापनयनादिस्वकायकरणशक्त्या। ज्ञाता०१७ दोषरहिततयोदारचित्तयक्तानि। स्था० २४७। ओयाणेत्ति-अनश्रोतोगामिनी, पानीयानगामिनी। ओरालिए-उदारं-प्रधानं, विस्तरवत, उरलं-विरलप्रदेशं न निशी० ४४ आ।
तु घनं, ओरालं-समयपरिभाषया ओयारिया-अवतारिता। आव० ६८५। अवतारिका। आव० मांसास्थिस्नाय्वाद्यवबद्धं तदेव शरीरं, उदारमेव ३५०
औदारिकम्। प्रज्ञा० २६८० ओयारो-अवतारः-जलमध्यप्रवेशनम्। जीवा० १९७ | ओरालिय-औदारिकम्। प्रज्ञा० ४६९। उदारमेव-प्रधानमेव ओयाहारे-ओजः-उत्पत्तिदेशे आहारयोग्यपदगलसमूहः, बृहदेव वा औदारिकम्। जीवा० १४। उदारं-प्रधानं ओज आहारो येषां ते ओजआहाराः। प्रज्ञा०५१० तैजसेन | उदारमेव औदारिकम्। स्था० २९५ कार्मणेन च शरीरेणौदारिकादिशरीरानिष्पत्तेर्मिश्रेण च | ओरालियसरीरणाम- यद्दयादौदारिकशरीरप्रागोग्यान् य आहारः सः सर्वोऽपि ओजाहारः,
पुद्गलानादाय औदारिकशरीररूपतया परिणमयति औदारिकादिशरीरपर्याप्त्या
परिणमय्य च जीवप्रदेशैः सह परस्परानगमरूपतया पर्याप्तकोऽपीन्द्रियानपानभाषामनःपर्याप्तिभिरपर्याप्त | सम्बन्धयति तदौदारिकशरीरनाम। प्रज्ञा० ४६९।
मुनि दीपरत्नसागरजी रचित
[231]
“आगम-सागर-कोषः" [१]