________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
ओमासिज्जा-अवभावेत-याचेत। आचा० ३५२
ओमाणं- प्रवेशः। उत्त० ५५२। अपमानम्। बृह. १२० अ। ओभासितं-अवभाषितं-याचितं याचनं वा। ब्रह. १४२ ससवत्तियं। निशी० २०५आ। अवमानानि-क्षेत्रादिनां ओभासी-अवभासते-प्रतिभाति, अवभाषते-याचत इत्ये- प्रमाणानि हस्तादीनि। स्था०८६। अवमानं - वंशीलोऽवभासी। स्था० २०७
स्वपक्षपरपक्षप्राभूत्यजं लोकाबमानादि। दशवै० २८० ओभासेई-अवभासयति-ईषत् प्रकाशयति। भग० ७८1 ओमानं-अवमानं-अवमम्। बृह. २९० आ। ओभुग्ग-अवभुग्नं-वक्रम्। ज्ञाता० १३८१
ओमुयं- उल्मुकम्। ओघ० ११२। ओमंघ-पात्रमवाङ्मुखम्। बृह. १०७ आ।
ओमोअं-अवमोचकः, आभरणम्। जम्बू. १८८१ अवओमंथियं-अधोमुखीकृतम्। विपा०४९। निर०६। ज्ञाता० | मुच्यते-परिधीयते यस्सोऽवमोचकः-आभरणम्। जम्बू. ३३। अवाङ्मुखम्। बृह. १९८ आ। स्था० २९९।
१८८५ ओम- बालः। ओघ० १५१। लघुपर्यायः। ओघ० १८५। अवं- | ओमोअर-अवमं-न्यूनमुदरं-जठरमस्यासाववमोदरस्तदुर्भिक्षम्। ओघ० ११, १८, ६३। पिण्ड० ७७। आव० ५३६। । द्भावः। अवमौदर्य-न्यूनोदरता। उत्त० ६०४| अल्पाहान्यूनम्। आव० १३०| दुर्भिक्षम्। निशी० १८३आ। निशी० | राख्यम्। उत्त०६०४१ १४ आ। अवमानि-असाराणि| उत्त० ३५९।
ओमोदरिता-दुभिक्खं। निशी० ७५अ। अवमरात्निकः। बृह. १९ अ। दुर्भिक्षम्। व्यव० १९८ ओमोद्दरिए- अवमोदरिका, धर्मधर्मिणोरभेदा वा आ। अवम-हीनम्। आचा० १६४। ऊणं। दशवै० १६२ अवमो-दरिकः-साधुः। भग० २९३। ऊनम्। उत्त०६०४। अवमान्यूना। उत्त० ५३७) ओमोयं-अवमुच्यते-परिधीयते यः सोऽवमोकःपर्यायलघुः। ओघ० १५०। अवमम्। न्यूनम्। दशवै. आभरणम्। भग० ५४३ ર૩રા.
ओमोयरण-अवमं च तदरं चावमोदरं तस्मात्करोत्यर्थे ओमचरओ-ओमत्ति-अवममुपलक्षणत्वादवमौदार्य णिचि ल्यूटि चावमोदरणं, अवमोदरकरणम्। उत्त. चरति-आसेवते अवमचरकः-न्यूनत्वासेवकः। उत्त. ६०४१ ६०६।
ओमोयरिय-अवमौदर्य-दुर्भिक्षम्। आव० ६२६। अवमओमचेलिए-अवमचेलिकः, असारवस्त्रधारी। आचा. न्यूनमुदरं-जठरमस्यासाववमोदरस्तद्भावः अवमौदर्य३९७
न्यूनोदरता। उत्त०६०४। ओमच्छगरयहरणं-उन्मस्तकरजोहरणम्। आव०६३८१ | ओमोयरिया-अवमं-ऊनमुदरं-जठरं अवमोदरं तस्य ओमज्जायणं-अवमज्जायनं, पृष्यगोत्रविशेषः। जम्ब० करण-मवमोदरिका। स्था० ३६४। अवमं-ऊनम्दरं-जठरं ५००।
यस्य सः, अवमं चोदरं अवमोदरं तद्भावोऽवमोदरता, ओमत्तं-अवमत्वं-ऊनता। भग०७४२। अवमता-हीन- अवमोदर-स्य वा करणमवमोदरिका। स्था० १४८ त्वम्। प्रज्ञा० ३०३
ओम्मिमालिणी-और्मिमालिनी-नदीविशेषः। जम्बु. ओमत्थिअ- उद्घाटमस्तकः, प्रच्छन्न इति। ओघ०१५ ३५७ ओमत्थिय-ओमस्थितः, अधोमुखीकृतः। ओघ० १४३। ओयं- रसम्। (तन्दु) ओमद्धिया- उन्मर्दिका-बहुमर्दनकारिका। भग० ५४८५ ओयंसी-ओजस्विनः-मानसावष्टम्भयुक्ताः। भग० १३६। ओमया-पराजयः, पश्चाद्भवनम्। बृह० ७१ अ।
ओजः-मानसोऽवष्टम्भस्तदवान् ओजस्वी। राज०११८ ओमरत्तं-अहोरात्रम्। ओघ०११६ अवमा-हीना रात्रिरव- निर०२। ज्ञाता०७। ओजस्विनः-मानसबलोपेतत्वात्। मरात्रो-दिनक्षयः। स्था० ३६९।
सम० १५६| ओमराइणिओ-अवमरात्निकः। ओघ १५०
ओय-ओजः-आहारग्रहणे प्रथमो भेदः। स्था. ९३। ओजःओमराइणिय-अवमरात्निकः। आव० ७९३।
आर्तवम्। स्था० १४५ ओजः-प्रकाशः। सूर्य.७ विषमः। ओमरायणिको-अवमरात्निकः। ओघ. १५२
सूर्य. १५६। उत्पत्तिदेशे आहारयोग्यपुद्-गलसमूहः।
मुनि दीपरत्नसागरजी रचित
[230]
“आगम-सागर-कोषः" [१]