________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
एते मिलिताः पञ्चत्रिंशद्धवंति। प्रज्ञा. १।
ओतिन्नो-अवतीर्णः-गन्तुमुपक्रान्तः। उत्त० २४७। ओजःप्रदेशं घनवृत्तं-सप्तप्रदेशं सप्तप्रदेशावगाढं च, ओदइ-पश्यति। नन्दी. ९९। तच्चैवं-तत्रैव पञ्चप्रदेशे प्रतरवृत्ते मध्यस्थितस्य ओदइए-कर्मणामुदयेन निवृत्तः औदायिकः परमाणोरुपरिष्टा-दधस्ताच्च एकैकोऽणुरवस्थाप्यते, कर्मोदयापादितो गत्याद्यनुभावलक्षणः। सूत्र० २३० तत एवं सप्तप्रदेशं भवति। प्रज्ञा० ११।
ओदइयभावमूल-औदयिकभावमूलं-वनस्पतिकायमूलओजःप्रदेशं प्रतरचतुरसं-नवपरमाण्वात्मकं
त्वमनुभवन्नामगोत्रकर्मोदयात् मूलजीव एव। आचा. नवप्रदेशावगाढं च, तत्र तिर्यग निरन्तरं त्रिप्रदेशास्तिस्रः ८८1 पङ्क्त्यः स्थाप्यन्ते। प्रज्ञा० १२
ओदग्गे- उत्कट उदग्रवयः स्थितत्वेन वा उदग्रः। उत्त. ओजःप्रदेशं प्रतरचतुरस्र-त्रिप्रदेशं त्रिप्रदेशावगाढं च ३४९। तच्चैवं-पूर्वतिर्यगणुद्वयं न्यस्यते, तत आद्यस्याध ओदण-ओदनं। ओघ. २१५ करो। निशी० ५८आ। एकोऽणुः। प्रज्ञा० ११|
ओदनं-हिङ्ग्वादिभिरसंस्कृत ओदनादिः। स्था० २२० ओजःप्रदेशं प्रतरायतं-पञ्चदशपरमाण्वात्मकं पञ्चदश- | भक्तम्। उत्त. २७२। प्रदेशावगाढं च, तत्र पञ्चप्रदेशात्मिकास्मिस्तिस्रः ओदरिअ-औदरिकाः-भट्टपत्राः। ओघ० ९५। पक्त-यस्तिर्यक् स्थाप्यन्ते। प्रज्ञा० १२१
ओदारं-प्रधानं तीर्थकरादिशरीराणि प्रतीत्य। सम.१४२ ओजःप्रदेशं श्रेण्यायतं- त्रिपरमाणु त्रिप्रदेशावगाढं च, तत्र | ओदूढो-आशातितः, थूत्कृतः। उत्त० ३५६। तिर्यग् निरन्तरं त्रयःस्थाप्यन्ते। प्रज्ञा० १२
ओद्देसिकं-यावन्तः केचन भिक्षाचरा समागच्छन्ति ओजःप्रदेशप्रतरवृतं- पञ्चपरमाणुनिष्पन्नं
तावन्तः सर्वानुद्दिश्य यत् क्रियते तत्। बृह० ८अ। पञ्चाकाशप्रदेशावगाढं च, तद्यथा-एकः परमाणुर्मध्ये | ओधाइओ-अवधावितः। आव० ४२४। स्थाप्यते, चत्वारः क्रमेण पूर्वादिषु चतसृषु दिक्षु। प्रज्ञा० | ओधूणण-अवधूननम्-अपूर्वकरणेन ११
कर्मग्रन्थेर्भेदापादनम्। आचा० २९७। ओज्झा-उपाध्यायः। दशवै. २४२
ओपल्ला-अपदीर्णा, कुण्ठीभूता। ज्ञाता० १९२ ओझा- तुलादंडवद्द्वयोरपि मध्ये वर्तते सः। ब्रह. १० ओबद्धओ-विदयादायकादिप्रतिजागरकः। स्था० १६५ १६०१
ओबद्धपिंडितो-अवबद्धपिण्डिकः। उत्त० २१५) ओट्टियं-औष्ट्रिकम्। आव. ४२५।
ओबारं-अवदवारम्। आव. ३४९। ओणए-अवनतं, उत्तमाङ्गप्रधानं, प्रणमनमित्यर्थः। | ओबोले-उबुडयितुम्। आव० १९७९ सम०२४। आसन्नम्। भग० ३५१
ओभावणा-उवहावणा-परिभवः। ओघ० १३१। अपभावना ओणता-अवनता। आव. २३७।
-लाघवम्। बृह. १७९ अ। ओणमओ-अवनमतः। ओघ. १७८।
ओभासंति-अवभासयन्ति-सप्रकाशा भवन्ति। भग. ओणमित्ता-अवनम्य। आव० २३७।
३२७। अवभासयन्ति। सूर्य०६३। ओणयं- उत्तमांगप्रधानं प्रणमनम्। बृह० १० अ। ओभासंतो-अवभासयन्। ईषद्द्योतयन्। जम्बू०४६१] अवनतिः अवनतं-उत्तमाङ्गप्रधानं प्रणमनम्। आव० ओभास-अवभासः-प्रभा। ज्ञाता०४। अवभासः, प्रभा५४२। अवनतः। आव०२७७
विनिर्गमः। प्रज्ञा० ८० प्रतिभाविनिर्गमः। जीवा०१०७५ ओणामिणी-अवनामिनी-विद्याविशेषः। दशवै०४१। पञ्चषष्टितमो ग्रहः। जम्बू० ५३५ सप्तषष्ठितमो ओतपोतं- (देशी) आकीर्णम्। बृह. १३९ अ।
महाग्रह-विशेषः। स्था० ७९। ओतपोयं- (देशी०) मालयन्ति,। बृह० ७० अ।
ओभासइ-अवभासते। आविर्भवति, प्राप्यते इति। सूत्र. ओतप्रोतः- तद्रूपः। भग०६५।
२१४। अवभासयति-प्रकाशयति। सूर्य०६) ओतारो-अवतारः। आव० ३८४।
ओभासिज्ज-अवभाषेत-दातारं याचेत्। आचा० ३४०
मुनि दीपरत्नसागरजी रचित
[229]
“आगम-सागर-कोषः" [१]