SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ७१। नियतपरिमाणक्षेत्रावगाहित्वम्। भग०२३६। षड् ओघसामाचारी-सामाचार्याः प्रथमभेदः। व्यव० १९आ। जीवनिकायानां पादसङ्घट्टनम्। पिण्ड० १६१। अव- ओघनियुक्तिः । ओघ० ११ गाहन्तेऽस्यामवस्थायामिति अवगाहना-स्वावस्थैव। | ओघसामाचार्युपक्रमकालः- सामाचार्युपक्रमकालस्य आव० ४४४। प्रज्ञा० १०८ अवग्रहणं-परिच्छेदः। प्रज्ञा० प्रथमो भेदः। ओघ०१। ३०९। अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः ओघा-उन्मुखा निरीक्षमाणाः। व्यव० १३० अ। सावगाहनातन-रित्यर्थः। नन्दी० ९१। अवगाहते यस्यां ओघाडिज्जइ-उद्घाट्यते-बाह्यः क्रियते। आव० ६९७) जीवः सा अवगाह-नाशरीरं औदारिकादिः। प्रज्ञा० २१८१ ओघादेसेणं- सामान्यतः। भग० ८६३। ज्ञाता० २५० ओघाययण-ओघायतनानि यानि प्रवाहत एव ओगाहिम-आदिमे जे तिण्णि घाणा पयतिते पूज्यस्थानानि तडागजलप्रवेशौघमार्गो वा। आवा० चलवलेत्ति, तेण ते चलवल ओगाहिम भण्णति। निशी. ४११। १९७ । ओचार-अपचारि-दीर्घतरधान्यकोष्ठाकारविशेषः। ओगाहिमगं-पक्वान्नम्। बृह. ३१२आ। अवगाहिमम्। अनुयो० १५१ आव०८५४१ ओचिया-आरोपिता। जीवा. १९९। ओगाहिमतो-अवगाहकः। उत्त० १९८१ ओचूल-अवचूलाः-प्रलम्बगुच्छाः। जम्बू० २६५) ओगाहिमाइ-अवगाहिमादि-पक्वान्नमण्डकप्रभृति। प्रलम्बमानगुच्छः। औप०७०| भग० ४८० जम्बू० ५३० पिण्ड० १५२ ओचूलग- अवचूलकं-अधोमुखाञ्चलं, मुत्कलाञ्चलम्। ओगाहे-आगच्छति। ओघ० १०४। अवगाहः-शरीरो- जम्बू० २४७ च्छ्रयः। प्रज्ञा० १८१ ओच्छगं- वस्त्रं, आलिङ्गनम्। आव०६८२ ओगाहेज्जा -अवगाहेत-आश्रयेत। भग० २३३ ओच्छन्नपरिच्छन्न-अवच्छन्नपरिच्छन्नः-अत्यन्तमाओगाहेत्ता-प्रविश्य। सम० ८८1 च्छादितः। जीवा. १८८ ओगाहो- पत्तग्रहः। बृह० २५० आ। ओच्छवियं-अवच्छादितम्। ज्ञाता० २८१ ओगिज्झिय-अवगृह्य-आश्रित्य। आचा० ४०३। ओच्छाइय-आच्छादितः-निरुद्धः। प्रश्न.१३४अवच्छाओगिण्हणयाते-अवग्रहणतायैमनोविषयीकरणाय। स्था० ४४१ ओच्छाहिओ-उत्साहितः-उत्कर्षितः। पिण्ड० १३४ ओगुंडिया-मलदिग्धदेहाः। बृह. २७८ आ। ओज-ओजः-बलम्। प्रश्न. ११६। आहारादि। भग. २० ओगेण्हणया-अवगृह्यतेऽनेनति अवग्रहणं, करणेऽनट, ओजःप्रदेशं घनचतुरसं-सप्तविंशतिपरमाण्वात्मकं प्रथमसमयप्रविष्टशब्दादिपुद्गलादानपरिणामः, सप्तविंश-तिप्रदेशावगाढंच, तत्र नवप्रदेशात्मकस्यैव तद्भावो-ऽवग्रहणता। नन्दी. १७४। पूर्वोक्तस्य प्रतर-स्याध उपरि च नव नव प्रदेशाः ओग्गह-अवधारणं अवग्रहः। आव० ३४१। स्थाप्यन्ते, ततः सप्तविंश-तिप्रदेशात्मकमोजःप्रदेश ओघ-औघिकः, अशुभकर्मप्रकृतिजनितो भावोपसर्गः। घनचतुरस्रं भवति। प्रज्ञा० १२। सूत्र०७८ ओघः-सामान्यम्। आव० २५८, ४५८, ४८० ओजःप्रदेशं घनत्र्यसं-पञ्चत्रिंशत्परमाणनिष्पन्नं ओघजीवितं-नारकाद्यविशेषितायुर्द्रव्यमानं सामान्य पञ्चत्रिंशत्प्रदेशावगाढं च, तच्चैवं-तिर्यग् निरन्तराः जीवितम्। स्था०७१ पञ्च परमाणवः स्थाप्यन्ते, तेषां चाधोऽधः क्रमेण ओघनिष्पन्नः-ओघः-सामान्यमध्ययनादिकं तिर्यगेव चत्वारस्रयो दवावेकश्चेति पञ्चदशात्मकः श्रुताभिधानं तेन निष्पन्नः। अनयो० २५१| प्रतरो जातः, अस्यैव च प्रतरस्योपरि सामान्यशास्त्रनिष्पन्नः। आव०५८। सर्वपक्तिष्वन्त्यान्त्यपरित्यागेन दश, तथैव ओघरूपा-सामाचारीविशेषः। उत्त. १४७) पर्यपरि षट् त्रय एकश्चेति क्रमेणाणवः स्थाप्यन्ते, मुनि दीपरत्नसागरजी रचित [228] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy