________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
एसुहम- एतावत्सूक्ष्मः। प्रज्ञा०६०१। जीवा० ३७५) विशेषः। आव०४६५५ एसे- एष्यति-आगमिष्यति। पिण्ड. १६७।
ओगसणं-नाशनम्। महाप्र० एस्सा- एष्याः-भविष्यन्तः। आव०६८७।
ओगाढं- अवतीर्णा अवगाढां वा प्रकर्षप्राप्ताम्। स्था. एस्सुहमो- एतत्सूक्ष्मः। औप०१०९।
३९९। आत्मप्रदेशेन सह एकक्षेत्रावस्थायि अवगाढम्। एहता- एधयन्तः-अनुभवन्तः। दशवै० २४८1
प्रज्ञा० ५०२। भग० २१। लोलीभावं गतः। भग० ८३। एहति- एधते-प्राप्नोति। उत्त० ३१४।
अट्ठीभूतं। निशी० ३२७ आ। साधप्रत्यासन्नीभूतः। स्था० एहा- एधाः-समिधो यकाभिरग्निः प्रज्वाल्यते। उत्त. १९० ३७२। एधाः-समिधः, काष्ठानि। आचा० ३०९।
ओगाढरुइ-अवगाढनमवगाढं-दवादशाङ्गावगाहो एहामो- एष्यामः। ओघ०६५
विस्ताराधिग-मस्तेन रुचिः, अथवा ओगाढएहिं-अक्किालिकः। इदानीम्। निशी. १०९ अ। साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद् एहिअगुणा- ऐहिकगुणाः-इहलोकगुणा भक्तपानादयः। रुचिरवगाढरूचिः। भग० ९२६) ओघ. ३९
ओगाढरुती-अवगाहनमवगाढं-द्वादशांगावगाहो एहिइ- एष्यति। उपा०४०।
विस्तरा-धिगम इति सम्भाव्यते तेन रुचिः, अथवा -x-x-x-x
ओगाढत्ति-साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्
रुचिः, स्था० १९० ऐापथिकं- केवलयोगप्रत्ययः कर्मबन्धः। प्रश्न. १४३।
ओगाढा- प्रविष्टा। ज्ञाता० १३७ ऐरावती-शिखरिणि वर्षधरे दशमः कूटः। स्था०७२।
ओगालीफलग-आर्यक (प्रायक) प्रभृतीनामावल्या ऐरावतीया-स्त्रीविशेषः। जीवा०६०।
समागतं चंपकपट्टादिफलगं। व्यव० १०७ आ। -x-x-x-x
ओगास-पडिस्सगस्सेगदेसो। निशी० ८३ अ। अवकाशः(ओ)
स्थानम्। आव० ५३५ मार्गः। आव०६७८1 ओअं-ओजः-मानसोऽवम्ष्टम्भः। औप. ३३।
ओगाहंती-अवगाहन्ती-आगच्छन्ती। आव० २३२। ओअंसी-ओजस्वी-आत्मना वीर्याधिकः। जम्ब० २१९|
ओगाहणग्गं- यद्यस्य द्रव्यस्याधस्तादवगाढं ओअट्टणं-उद्वर्तनम्। गाढतरमुद्वर्तयति। बृह.
तदवगाहनानम्। आचा० ३१८१ ७१।
ओगाहणनामनिहत्ताउए-अवगाहनानामनिधत्तायुःओअविअ-परिकर्मितम्। जम्बू. ५५
अवगाहते यस्यां जीवः साऽवगाहना-शरीरमौदारिकादिः ओअविआ-आरोपितानि। जम्बू. २९२
तस्य-नाम औदारिकशरीरनामकर्म तेन सह ओअवेहि- साधय-अस्मदाज्ञाप्रवर्तनेनास्मद्वशान् कुरु।
निधत्तमायः। प्रज्ञा० २९७ जम्बू. २१८
ओगाहणवग्गणाओ-अवगाहनाः एकैकस्य भाषाद्रव्यओआलितं- द्रावितम्। आव० ३५०।
स्याधारभूता असङ्ख्येयप्रदेशात्मकक्षेत्रविभागरूपास्ताओइण्णेसुं-उत्तिण्णेसु-अवतीर्णेषु कियत्स्वपि गृहिषु
सामवगाहनानां वर्गणाः-समुदायाः अवगाहनावर्गणाः। मध्ये स्थितः प्रयाति। ओघ० ३२
प्रज्ञा० २६५ ओए-ओजः-तैजसम। सत्र. ३४३। एकः-असहायः। सूत्र.
ओगाहणसंठाण-प्रज्ञापनायामेकविंशतितमं पदम्। भग. १०८। विषमः, प्रथमतृतीयपञ्चमसप्तमाः। पिण्ड.
३९६, ४९५, ८४२। अवगाहनास्थानम्। प्रज्ञापनाया १६९। एको रागादिविरहात्। आचा० २५६|
एकविंशतितमं पदम्। प्रज्ञा०६। एकोऽशेषमलकल-काकरहितः। आचा. २३१|
| ओगाहणसेणियापरिकम्मे-परिकर्मे चतुर्थोभेदः। सम० ओओ-ओजः-आरोहादिकयुक्तता। बृह० ३०९ आ।
૧૨૮ ओकसणं- पंकपनकयोः परिल्हसणम्। बृह. २२९अ।
ओगाहणा-अवगाहना-तनुः, तदाधारभूतं वा क्षेत्रम्। भग. ओकुरुडो- उत्कुरुटः-कुणालानगर्यां दोषोत्तर उपाध्याय- |
मुनि दीपरत्नसागरजी रचित
[227]
“आगम-सागर-कोषः" [१]