________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
ओहिमरणं-अवधिमरणं-सप्तदशमरणभेदे द्वितीयः। | औद्देशिक- शबलस्य षष्ठो भेदः। प्रश्न. १४४। आधाकम। उत्त० २३०| पञ्चविधमरणे दवितीयः। भग० ६२४। सूत्र. १९१। अवधिः-मर्यादा तेन मरणं अवधिमरणं, यानि हि औपसर्गिकं-पदस्य तृतीयो भेदः। आव० ३७९| परीति नारकादिभवननिबन्धन-तयाऽऽयुःकर्मदलिकान्यनुभूय | औपसर्गिकम्। अन्यो० ११३ मियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तत्। | औलूक्यं- मतविशेषः। उत्त० ३३७। 50 सम० ३३॥
-x-x-x-xओहियं-औधिकम्। ओघ० २१७, १९९। औधिकम्निर्विशेषणं नरकम्। भग०४५
। इति प्रथमो विभागः समाप्तः। ओहियमत्तगं- प्रश्रवणमात्रकम्। निशी. १३२आ। ओहिया-औघिकी-तिर्यस्त्रि । जीवा०५९। ओही-अवधिः-प्रज्ञापनायास्त्रस्त्रिंशत्तमं पदम्। प्रज्ञा०६। अव-अधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेति अवधिः मर्यादा वा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः। प्रज्ञा० ५२७। ओहिपदं-प्रज्ञापनायाः त्रयत्रिंशत्तमं पदम्। भग० ७१९। ओहीरमाणी-प्रचलायमाना। भग० ५४०। वारंवारं ईषन्निद्रां गच्छन्तीत्यर्थः। ज्ञाता० १५ ओहए-अवधुत उल्लंघितः। बृह. ६१ अ। ओहे-ओघमरणं सामान्यतः सर्वप्राणिनां प्राणपरित्यागात्मकम्। उत्त० ३२० ओहेणं-ओघेणं-संक्षेपेण। ओघ०८८1 ओहोवधी-ओहः-संक्षेपः, स्तोकः, लिड़कारकः, अवश्यंग्राह्यः। उपधेर्भेदः। निशी. १७९ अ। ओहोवही-ओघोपधिः-उपधेर्भेदः। उत्त० ५३७। ओघोपधिः नित्यमेव यो गृह्यते ओघोपधिः। ओघ. २०८।
-x-x-x
(औ) औदारिकं-चगिकम्। ओघ. ९०।। औदारिकबन्धनं- यदुदयवशाद् औदारिकपुद्गलानां गृहीताना गृह्यमाणानां च परस्परं तैजसादिपुद्गलैश्च सह सम्बन्ध उपजायते तत्। प्रज्ञा० ४७० औदारिकसङ्घातनाम- यद्दयवशादौदारिकशरीररचनाऽनकारिसङ्घातरूपा जायते तत्। प्रज्ञा० ४७०। औदारिकाङ्गोपाङ्गनाम- यदुदयवशादौदारिकशरीरत्वेन परिण-तानां पुद् गलानामङ्गोपाङ्गविभागपरिणतिरुपजायते तत्। प्रज्ञा० ४७० औदार्य- दाक्षिण्यम्। जम्बू. १८४
मुनि दीपरत्नसागरजी रचित
[237]
“आगम-सागर-कोषः" [१]