________________
[Type text]
उवसग्गसहो- उपसर्गसहः । आव० ६४८ । उवसत्तो- उपसक्तः गाढमासक्तः । उत्त० ६३२ | उवसमंति- उपशाम्यन्तिसंवर्तकवायुविकुर्वण्णान्निवर्त्तन्ते,
संवर्त्तकवातविकुर्वणमुपसंहरन्तीति भावः । राज० २३ | उवसम-उपशममिति औपशमिकम् । विपाकोदयविष्कम्भणलक्षणः । दशवै० ४३ । उपशमः - विपाकोदयविष्कम्भलक्षणः। नन्दी० ७७| क्रोधाद्युदयाभावे भवति । आचा० १५०। शान्तिरूपः । दशवै० २३४| पञ्चदशदिवसनाम। जम्बू० ४९०। सूर्य० १४७। क्षायोपशमिकः । सूत्र० ६। विंशतितमो मुहूर्तनाम । जम्बू ४९१| मध्यस्थपरिणामः । आव० ८५१ । उदीर्णस्य क्षयः अनुदीर्णस्य च विपाकतः प्रदेशतश्चाननुभवनम् । सर्वचैव विष्कम्भितोदयत्वमित्यर्थः भग० ५९॥ खमा दशवै० १२४ | उदयनिरोधोदयप्राप्ताफलीकरणम् । दशवै० २३४ |
उवसमणा उपशमना उदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यत्वेन कर्म्मणोऽवस्थापनम्। स्था. २२११ उवसमविवेयसंवरं उपशमविवेकसंवरम्,
चिलातस्योपदेशः आव• ३७११
उवसमिए- उपशमः उदीर्णस्य कर्म्मणः क्षयोऽनुदीर्णस्य विष्कम्भतोदयत्वं स एवोपशमिकः - क्रियामात्रं, उपशमेन वा निर्वृत्तः औपशमिकः सम्यग्दर्शनादि । भग॰ ६४९। औप-शमिकः-उपशमनमुपशमःकर्मणोऽनुदया क्षीणावस्था भस्मपटलावच्छन्नाग्निवत् स एव तेन वा निर्वृतः। अनुयो० ११४ |
3
उवसामिअं- उपशमितं-भस्मछन्नाग्निकल्पतां प्रापितम् ।
आगम-सागर- कोषः ( भाग :- १)
आव० ७९।
उवसामेमाण- क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशम-यन्त इति । स्था० ३५३ | उवसाहिज्जउत्ति- पच्यताम्। निशी० ३४९ आ । उवसित- उपाश्रितः अङ्गीकृतः । वैयावृत्त्यकरत्वादिना प्रत्या-सन्नतरः। द्वेषः। शिष्यप्रतीच्छककुलाद्यपेक्षा ।
भग० ३८५|
उवस्सए - उपाश्रयः । प्रश्न० १२७ |
उवस्सओ- उपाश्रयः वसतिः ओघ १२७|
उवस्सग - उपाश्रयः वसतिः । ओघ० १७३ |
मुनि दीपरत्नसागरजी रचित
[Type text]
उवस्सगा— उपाश्रयाः । बृह० १८३ अ । उवस्सते उपाश्रयः निलयः प्रश्न. १ उवस्सय- उपाश्रयः वसतिः । ओघ० ६५, १७३। दशवै० २१० जम्बू. १२१ उपाश्रयः गृहपतिगृहादिकम् । स्था० ३१५ वसतेर्वृत्तिपरिक्षिप्तः परेषामनालोकवत इत्यर्थः । ज्ञाता० २०५ | उपाश्रयाः - उपाश्रीयन्ते - भज्यन्ते शीतादि त्राणार्थ ये ते उपाश्रयाः वसतयः । स्था० १५७॥ पडिस्सयो। सव्वगं वा आसणं । दशवै० १११ | उवस्सयसंकिले से द्वितीयः संक्लेशः । उपाश्रयोवसतिस्तद्विषयः सङ्क्लेशः - असमाधिः उपाश्रयसङ्क्लेशः। स्था० ४८९ | उवस्थित उपाश्रितः द्वेषः शिष्यकुलाद्यपेक्षा स्था० ४४१| द्वेषः, शिष्यप्रतीच्छककुलाद्यपेक्षा स्था० ३१९ | उवहडे - उपहृतं - भोजनस्थाने ढौकितं भक्तमिति भावः । स्था० १४८ |
उवहतो - अविसुद्धो । निशी० ११६ अ
उवहय- उपहतिः । उत्त० १४५ | सदोसं । निशी० ८१ आ । उवहयपरिणामो- उपहतपरिणामः । आव० ५१३ | उवहरड़ उपहरति विनाशयति। ज्ञाता० १९२ उवहाणं- उपधानं तपः । सूत्र- ६५ ६९, ७५ तपश्चरणम्। सूत्र. २५१ | अनशनादिकं तपः सूत्र० ५८१ आगमोपचा ररूपमाचाम्लादि। उत्त० १२८ गुणोपष्टम्भकारि । प्रश्न० १५७। उच्छीर्षकम् । बृह० २२० अ । उपधानंकरणम् । व्यव. ५० आ। स्थगनम् । व्यव० ५आ। प्रायश्चित्तम् । व्यक० १९५अ विहितशास्त्रोपचारः । उत्त॰ ६५६। तपः। स्था० ४४५। उपधानं तपः । सम० ५७ । स्था० ६५, १९५॥ उपधीयते उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचारः । स्था० १८१। विधानम् । सम० १२७ । उपदधातीत्युपधानं उपकरोतीत्यर्थः ओघ० ११३। अङ्गानङ्गाध्ययनादौ यथायोगमाचाम्लादितपोविशेषः । उत्त० ३४७ ।
उवहाणगं- पूयादिपुन्नं सिरोवहाणं निशी. ६१ अ उपधानम्। स्था० २३४) उपधानकं अप्रतिलेखितदृष्यपञ्चके द्वितीयो भेदः आव० ६५२१
उवहाणपडिमा उपधानं तपस्तत्प्रतिमोपधानप्रतिमा,
द्वादश भिक्षुप्रतिमा
एकादशोपासकप्रतिमाश्चेत्येवंरूपा स्था० ६५५ सम०
[211]
“आगम-सागर-कोषः” [१]