________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उववेओ-उपपेतं इति लक्षणव्यजनगणोपपेतः। स्था० उवसंपज्जइ-उवसम्पदयते। आव० ८२५१ ४६१
उवसंपज्जणा-उपसम्पदः। दशवै. १०५। उववेय-उपपेतः-युक्तः । जीवा२७४। भग. ११९। उप उवसंपज्जमाणगति-उपसंपद्यमानगतिःअप इतइति शब्दत्रयस्य स्थाने
यदन्यमुपसम्प-द्यआश्रित्य तदवष्टम्भेन गमनम्। शकन्ध्वादिदर्शनादुपपेतः-युक्तः। ज्ञाता०११।
विहायोगतेस्तृतीयो भेदः। प्रज्ञा० ३२७ उवसंकमित्ता-उपसङ्कम्य। सूर्य. ११)
उवसंपज्जसेणियपरिकम्मे-पञ्चमं परिकर्म। सम. उवसंकमित्तुं-उपसङ्क्रम्य, आसन्नीभूय। आचा० ३३१| ૨૮. उपसङ्क्रम्य-उपेत्य। आचा० २७१।
उवसंपज्जित्ता-उपसम्पदय-सामीप्येनाङ्गीकृत्य। उवसंखा-उपसंख्या-सम्यग्यथावस्थितार्थपरिज्ञानम्। दशवै. १५० सूत्र. २१४
उवसंपन्न-उपसम्पन्नं-नियमायोत्थितम्। सूत्र० ४१० उवसंत-उपशान्तं-अनाकुलम्। ओघ० १७६। किञ्चि- उवसंपया-उपसंपत्-सामीप्येनाङ्गीकरणं न्मिथ्यात्वरूपतामपनीय सम्यक्त्वरूपतया परिणतं यदेतदुत्प्रव्रजनम्। दशवै. २७३। सामाचार्या दशमो किञ्चि-न्मिथ्यात्वरूपमेव। बृह. २१ आ।
भेदः। उपसम्पत्-इतो भव-दीयोऽहमित्यभ्युपगमः। रागद्वेषपावकोपशमाद् उपशान्तः। आचा०१५०
स्था० ४९९। उपसम्पत्। आव० २५९। सामाचार्या दशमो रूपालो-कानाद्यौत्सुक्यत्यागतः। अनुयो० १४०। भेदः। उपसम्पत्-ज्ञानादिनिमित्त-माचार्यान्तराश्रयणम् अन्तर्वृत्त्या उप-शान्तः। भग०४९०
| भग०९२०। उपसंपत्तिरूपसंपत्-ज्ञानाद्यर्थ विष्कम्भितोदयमपनीतमिथ्यास्वभावं च।
भवदीयोऽहमित्यभ्युपगमः। स्था० १४०। त्वदीविष्कम्भितोदय-मित्यर्थः। स्था० ४८1 उपशान्तं-न योऽहमित्येवं श्रुताद्यर्थमन्यदीयसत्ता-भ्युपगमः। सर्वथाऽभावमापन्नं, निकाचितादयवस्थोद्रेकरहितं वा। अनुयो० १०३। उवसंपदनं उपसम्पत्-अन्यरूपप्रज्ञा०४०३। औप० ३५। जम्बू. १४६। जम्बू० ३८९। प्रतिपत्तिः । उत्त०४७० जम्बूद्वीपैरवते तीर्थंकर-नाम। सम० १५३।
उवसंहार- उपसंहारः-उपनयः। दशवै०६२ बृह. १३६| पवज्जापरिणतं। निशी. २८ । उपशान्तः-उपरतः। उवसग्ग-उपसृज्यते-धातसमीपे नियज्यते इति दशवै. २०६। सूत्र०४१७। अपगत-सन्देहः संवृत्त इति। उपसर्गः। प्रश्न. ११७। बाधाविशेषाः। स्था० २८० सूत्र० ४०९। अनुदयावस्थः । प्रज्ञा० २९१।
राजादिजनितः। ओघ. १९०। उप-सामीप्येन सर्जनम्, उवसंतकसातो-उपशान्तकषायः। उत्त० २५७।
उपसृज्यतेऽनेनेति वा करणसाधनः, उवसंतजीवी-अन्तर्वृत्त्यपेक्षया उपशान्तजीवी। प्रश्न. उपसृज्यतेऽसाविति वा कर्मसाधनः। आव०४०४। १०६|
प्रव्रज्याग्रहणे निवारणम्। पिण्ड० १३९। उवसंतमोह-उपशान्तमोहः-अनत्कटवेदमोहनीयः। भग. देवादिकृतोपद्रवाः। स्था० ५२३। राजस्वजनादिकृतो देव२२३। श्रेणिपरिसमाप्तावन्तर्मुहूर्त
मनुष्यतिर्यञ्चकृतो वा। पिण्ड० १७०| उप-सामीप्येन यावदुपशांतवीतरागः। भूतग्रामस्यैकादशं गुणस्थानम्। सृज्यते तिर्यग्मनुष्यामरैः कर्मवशगेनात्मना क्रियत आव०६५०
इति उपसर्गः। उत्त. १०९। उपसर्गः-उपसर्जनं, उवसंतमोहणिज्जो-उपशान्तमोहनीयः-उपशान्तं
धर्मभ्रंशनम्। दिव्यादयः। भग०१०१। अनुदयं प्राप्तं मोहनीयं दर्शनमोहनीयं यस्यासौ। उत्त० । उवसग्गपरिण्णा-उपसर्गपरिज्ञा, ३०६।
सूत्रकृताङ्गाद्यश्रुतस्कन्धे तृतीयमध्ययनम्। आव० उवसंपजहण-उवसंपदनं उवसम्पद-अन्यरूपप्रतिपत्तिः , ६५१| उत्त०६१४॥ सा च हानं च स्वरूपपरित्याग उपसम्पद्धानम्। उत्त० | उवसग्गपरिन्ना-सूत्रकृताङ्गे तृतीयमध्ययनम्। सम० ४७०।
| ३१|
मुनि दीपरत्नसागरजी रचित
[210]
“आगम-सागर-कोषः” [१]