SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ३५२॥ यस्तु तेषामङ्गोपाङ्गानि भनक्ति गामीति। सूत्र. २० उपयाच्यते-मृग्यते स्म यत्तत् सोऽत्यन्तरौद्रत्वाद्परौद्रः, नरके षष्ठः परमाधार्मिकः। उपयाचितं-ईप्सितं वस्त्। ज्ञाता० ८४। सम० २८1 उपरुद्रः-षष्ठः पर-माधार्मिकः। सूत्र० १२८१ उववाइया-उपपाताज्जाताः उपपातजाः अथवा उपपाते उवरुवरि-उपर्युपरि-निरन्तरम्। प्रश्न. ५११ भवाः औपपातिकाः-देवाः नारकाश्च। दशवै०१४१| उवरेगं- उपरेकं-एकान्तं, निर्व्यापारता वा। उत्त० १९३। उववाए-उपपातःउवरोह-उपरोधः-निषेधः। दस० १०८। सङ्घट्टनादि- उपपाताभिमुख्येनापान्तरालगतिवृत्त्ये-त्यर्थः। भग. लक्षणः। आव०५९३। ९६३। देवजन्म। स्था० ४१९। नारकायुप-पातार्थः, उवल-उपलः-गण्डशैलादिः। उत्त०६८९। टङ्कादयुपकर- द्वादशशते षष्ठोद्देशकः। भग० ५९६ उपपातःणपरिकर्मणा योग्यः पाषाणः। जीवा. २३। प्रज्ञा० २७ प्रादुर्भावः। प्रज्ञा० ३२८१ पृथिवीभेदः। आचा. २९। दग्धपाषाणः। भग० २९३। उववाएणं-उपपतनम्पपातः, बादरपृथ्वीकायिकानां छिन्नपासाणा। निशी० ८० अ। छिन्नपाषाणाः। बृह. पर्याप्तानां यदनन्तरमुक्तं स्थानं १६२ आ। तत्प्राप्त्याभिमुख्यमिति भावः तेनोपपा-तेन, उवलद्धिमंति-उपलब्धिमन्ति-द्रष्ट्रणि। दशवै. १२९| उपपातमङ्गीकृत्य। प्रज्ञा०७३। उवलद्धी-उपलब्धिः, उपलब्धये-उपलब्धिनिमित्तम्। उववात-उपपातं-नारकदेवानां जन्म। स्था०४६६। आव० २८० उपपातः-गमनमात्रम्। स्था० ३७६) उवलभसि-उपलम्भयसि, दर्शयसि। भग०६८३। उववातसभा-उपपातसभा-यस्यामुत्पद्यते सा। स्था० उवलभेज्जा -उपलभेत-प्राप्नुयात्। जीवा० १२३। उवलिंपिज्ज-उपलिम्पनम्। आचा० १३५ उववातो-उवसंपज्जणं| निशी० २४१ अ। उवलित्ता- जातिगिताभेओ। निशी० ४२ आ। उववायं-उपपातं-जन्म। आचा० १६३। भवनपतिस्वउवलेद्दा-संतुष्ठा। उत्त० १९२ स्थानप्राप्त्याभिमुख्यम्। भग० १४३। उत्पातेन निर्वत्तं उवलेवण-उपलेपनं छगणादिना। अन्यो० २६। औत्पातिकम्। आव० ७३११ उप-समीपे पतनं-स्थानं छगलमट्टियाए लिंवणं। निशी० २३१ । उपपातः दृग्वचनविषयदेशावस्थानं। उत्त०४४। उवलेवणकओवयारो-कृतोपलेपनोपचारः। आव० ४१६) उपपातः-सेवा। भग० १६८१ उवल्लियंती-उपलीयन्ते-आश्रयन्ति। व्यव. २७८आ। | उववायगई-उपपाताय-उत्पादाय गमनं सा उपपातगतिः। उवल्लिसामि-उपालयिष्ये-वत्स्यामि। आचा० ४०६। भग० ३८११ उववज्जति-उत्पदयते। जीवा० ११० उववायगती-उपपात एव गतिः उपपातगतिः। उववज्जिऊण-उपयुज्य-उपयोगं दत्त्वा। ओघ० ११६) गतिप्रपातस्य चतुर्थो भेदः। प्रज्ञा० ३२६। उववज्झा-उपवायाः-राजादिवल्लभाः। औपवायाः- उववायसभा-सिद्धायतनस्योत्तरपूर्वस्यां सभा राजा-दिवल्लभानां कर्मकरा इति। दशवै. २४८१ उपपातसभा। जीवा० २३६॥ उववण्णो-उपपन्नः। जीवा. ९७।। उववास-उपवासः, अभक्तार्थकरणम्। स्था० १२६) उववत्तारो- वचनव्यत्ययादुपपत्ता भवति इति। स्था० उववूह- उपबृंहणं-समानधार्मिकाणां सद्गुणप्रशंसनेन ४२० तद्वद्धि-करणम्। दशवै०१०२ उपब्रहणम्पबृहाउववन्नो- उपपन्नः-आश्रितः। सूर्य २८१। दर्शनादिगुणान्वि-तानां सुलब्धजन्मानो यूयं युक्तं च उववाइए-उपपातः-प्रादुर्भावो जन्मान्तरसंक्रान्तिः , भवादृशामिदमित्यादि-वचोभिस्तत्तदगणपरिवर्द्धनं सा। उपपाते भवः औपपातिकः। आचा० १६। उपपादुकः- उत्त. १६७। समानधार्मि-काणां सद्गुणप्रशंसनेन भवान्तरस-क्रान्तिभाक्। आचा० २० तद्वद्धिकरणम्। प्रज्ञा० १६| उववाइय-उपपातेन निर्वृत्तः औपपातिकः-भवाद्भवान्तर- | उववूहइ-उपळहते-समर्थयति। दशवै०४४। मुनि दीपरत्नसागरजी रचित [209] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy