________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
९६|
संयमः संयमशरीरं वा येन स उपधिःउवहाणवीरिए-उपधानं-तपस्तत्र वीर्यं यस्य स उपधान- वस्त्रादिस्तदविषयः सक्लेशः-असमाधिः। स्था०४८९| वीर्यः-तपस्यनिगूहितबलवीर्यः। सूत्र०६५
उवहिसंभोग-उपधेः संभोगः उपधिसंभोगः। व्यव० ११९| उवहाणसुयं-उपधानश्रुतं-आचाराङ्गस्याष्टममध्ययनम् | उवही- उवधिः-परवंचनाभिप्रायः। बृह. ४६ आ| निशी. । उत्त०६१६। सम० ४४। उपधानश्रुतं, आचारप्रकल्पे २८९ आ। प्रथमश्रुत-स्कन्धस्याष्टममध्ययनम्। आव० ६६०| उवाइक्कम्म- उपातिक्रम्य-सम्यक् परिहत्य। आचा० प्रश्न.१४५
३५६| उवहारं-उपहारः। आव० १९०| बलिः। आव०६९८1 उवाइणावित्तए-उपानाययितुं, संप्रापयितुम्। ब्रह. ११४ उवहारा-बलिमादिया। निशी. २६९ अ।
आ। उपादापयितुं ग्राहयिमित्यर्थः। ज्ञाता०१७७ उवहारियं-अवधारितं- निर्णीतम्। आव०६३५।
उवाइणावित्ता-उपादापय्य-प्रापय्य। भग० २९२ उवहि-उपदधातीति उपधिः-उप-सामीप्येन संयम उवाइणित्ता-उपनीय-अतिवाय। आचा० ३६५ धारयति पोषयति चेत्यर्थः। स च पात्रादिरूपः। ओघ. उवाइति-उपयाचते। आव० ४०४। १२। उपकरणम्। उत्त० ५८८ वर्षाकल्पादिः। उत्त. उवाईय-उपादितं-उपभूक्तम्। आचा० १०८। ३५८1 उपकरणमाभरणादिद्रव्यतो, भावतस्तु छद्मादि उवाईयसेसेण-उपादितं-उपभुक्तम्, तस्य येनात्मा नरक उपधीयते। उत्त०४६३। उपधिः
शेषमुपभुक्तशेषम्। आचा० १०८१ संस्तारकादिः। ओघ०८० रजोहरणादिः। स्था० ३१७ उवाए-उपायः-अप्रतिहतलाभकारणम्। ज्ञाता० ३४| उपधीयते-सगृह्यत इति उपधिः। आचा० १८० उवाओ-अवपातः। गतः। आचा० ३३८1 उपायः। आव० आगमोक्तं वस्त्रादिः। दशवै. १९९। पात्रनियोगादिः। ४१४॥ व्यव. २३७ अ। उपधिः-वस्त्रादिः। प्रश्न० १२४
उवागच्छति-पविसति। निशी० २३० अ। उपधीयते-ढौक्यते दुर्गतिं प्रत्यात्मा येनासा-वपधिः- उवागच्छिज्जा-उपागच्छेयुः-अतिथयो भवेयुः। आचा० माया, अष्ट-प्रकारं वा कर्म। सूत्र०६८। उपकरणम्।
४०३ आव० ५६८ प्रज्ञा. २९११ प्रश्न. ३९। उपदधातीति उवागमण-उपागमनं-स्थानम्। आचा० ३७५) उपधिः। ओघ. २०७। माया। प्रश्न० २८ औधिकः। उवात- अवपातः। सेवा। स्था० १२९, ५१६। ज्ञाता०४। प्रश्न. १५६। माया। सूत्र. १०३। उपदधातीति उपधिः- | उवातिणा-नयति। निशी. २२ आ। उप-सामीप्येन संयमं धारयति पोषयति चेति
उवातिया-उपयाचितम्। निशी. ३५१ आ। पात्रादिरूपः। ओघ. १२२ आव०६६१। उपधीयते उवाते-उपायः-उपेयं प्रति पुरुषव्यापारादिका येनासावुपधिः-वञ्चनीय-समीपगमनहेतुर्भावः। भग० साधनसामग्री स यत्र द्रव्यादावपेये अस्तीत्यभिधीयते ५७२। उपधिः-उपकरणम्। पिण्ड० १२। कषायः। दशवै. यथैतेषु द्रव्यादिवि-शेषेषु साधनीयेष्वस्त्युपायः, ७६। उवकरणं| निशी० ६४ आ।
उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपायः। उवहिअसुद्धं- उपधिना-मायया अशुद्धं-सावयं उपध्यशुद्ध, आहरणस्य द्वितीयो भेदः। स्था० २५३।
अधर्मद्वारस्यैकोनत्रिंशत्तमं नाम। प्रश्न. २६। उवातो-आणानिद्देसो। दशवै० १३९। उवहिए-उपधिकः-मायित्वेन प्रच्छन्नचारी। ज्ञाता०८१। उवादिणावेत्ता-उपादाय-गृहीत्वा, आक्रम्य। सूत्र० २३४। उपहितः-प्रक्षिप्तः-प्राप्तः। भग. १००।
उवादीयमाणा-उपादीयन्ते-कर्मणा बध्यन्ते। आचा० ७८1 उवहिओ-अधिकज्ञानाद्यर्थकः सन् गुरुषु बहुमानपरः। उवाय-खड्डा। दशवै०७४। एकान्तमृद्भणनादिलक्षणः। व्यव. २३६ अ।
दशवै. २४७। उपसामीप्येन(आयः) विवक्षितवस्तुनोऽविउवहिय-औपधिकः-मायाचारी। प्रश्न. ३०
कललाभहेतुत्वाद्वस्तुनो लाभ एवोपायःउवहिसंकिलेसे- प्रथमसङ्क्लेशः। उपधीयते-उपष्टभ्यते | अभिलषितवस्त्व-वाप्तये व्यापारविशेषः। दशवै०४०।
पजा
मुनि दीपरत्नसागरजी रचित
[212]
“आगम-सागर-कोषः" [१]