________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सः, उपाधिः-सन्निधिस्तेन तत्र वा आयः-लाभः श्रुतस्य | उवट्ठावणायरिते-उत्थापनयाचार्यः। स्था० २३९। यस्य, उपाधीनां-विशेषणानां आयो-लाभः यस्मात् सः, उवट्ठाविए गहणं-उपस्थापितस्य-छेदोपस्थापनीयचारित्रं उपाधि-रेवसन्निधिरेव आयं-इष्टफलं दैवजनितत्वेन प्रापितस्य यद् उपधेर्धारणं परिभोगो वा तद् आयानां-इष्टफ-लानां समूहस्तदेकहेतुत्वाद् यस्य, उपस्थापित-ग्रहणम्। बृह. २८६ अ। आधीनां-मनःपीडानां आयो-लाभ आध्यायः, अधियां- उवट्ठावित्तए-उत्थापयितुं-महाव्रतेषु व्यवस्थापयितुम्। कुबुद्धीनां आयोऽध्यायः, दुर्ध्यानं वाऽध्यायः, उपहत स्था०५७ आध्यायो वा अध्यायो येन सः। भग० ३। सूत्रदाता। | उवद्विअ-उपस्थितं-उद्यतम्। ओघ० १७६। स्था० २९९। सूत्रार्थतदुभयविदः ।
उवहिए-उपस्थितं-प्रत्युदयतम्। आव. ५४१। दीक्षितः। ज्ञानदर्शनचारित्रेषूदयुक्ता-उपयुक्तास्तथा शिष्याणां बृह. २६४ अ। अत्यन्तावस्थायि। भग० १०० सूत्रवाच-नाप्रदानादिनिष्पादका एतादृशा भवन्ति। व्यव० | उवहिता-दूरीकृता। निशी. ९४ आ। १७१ आ।
उवहिताओ- गोलोपलखनिः। निशी० ४०आ। उवट्टणं-सकृत् उवट्टणं। निशी. १९० आ।
उवट्ठिय-उपस्थापितः। आव० ५५९। उपस्थितः-उद्यतः। उवट्टित्ता-उदवृत्य-तत्परित्यागेनान्यत्र गत्वा। उत्त. उत्त० ६३७। प्रत्यासन्नीभूतम्। उत्त० ६६८। २९६।
उवणयं-उपनयनं-कलाग्रहणार्थं नयनं धर्मश्रवणनिमित्तं उवट्टिय-उपस्थापितः। आव. २८८
वा साधुसकाशं नयनम्। आव० १२९। उवट्ठवेति-उपस्थापयति, उपढौकयति, प्राभतीकरोति। । उवणयणं-कलाग्रहणम्। भग०५४५ उपनयनं-बालानां जम्बू० २४४।
कलाग्रहणम्। प्रश्न. ३९ उवट्ठाइ-उत्तिष्ठते। आव० ३१८
उवणिक्खिविडं-उपनिक्षिप्य। आव. ५५५ उवहाएज्जा-उपतिष्ठेत् उपस्थानम्
उवणिवाय-उपनिपातः-जनमीलकः। स्था०४२ परलोकक्रियास्वभ्युपगम कर्यादित्यर्थः। भग०६४। उवणिविट्ठ-उपविष्टं-सामीप्येन स्थितम्। जीवा. १९९। उवट्ठाणं- गोसादिठाणं। निशी० ७० अ। उपस्थानेन उवणिहि-उप-सामीप्येन निधिः उपनिधिः-एकस्मिन् धर्मचरणाभासोदयमेन वर्तते इति उपस्थानः। आचा. विवक्षितेऽर्थे पूर्व व्यवस्थापिते तत्समीप एवापरापरस्य २२७
वक्ष्यमाणपूर्वानुपूर्व्यादिक्रमेण यन्निक्षेपणं सः। अनुयो. उवट्ठाणगिह-उपस्थानगृहं-आस्थानमण्डपः। स्था० २९४१ श भग.२०००
उवणीअ- उपनीतः-नियोजितः। स्था० २५९। उपसंहाउवट्ठाणसाला-उपस्थानशाला-आस्थानसभा। औप० २३। रोपनययुक्तमुपनीतम्। अनुयो० १३३। अस्थानशाला। आव० ३००| उपवेशनमण्डपः। निर० उपनयोपसंहृतमुप-नीतम्। अनुयो० २६२। आस्थानमण्डपः। निर० १० जम्बू. १८७।
उपसंहारयुक्तम्। स्था० ३९७। प्रापितम्। स्था० ४९४। उवट्ठाणा- मासद्वयं चतुर्मासद्वयं चावर्जयित्वा निगतिमं, योजितम्। स्था० २५९।
पुनस्तत्रैव वस-तामुपस्थानेति। स्था० ३२१। उवणीए-उपनीतं-योजितम्। जम्ब० १०५ उवट्ठावणा-उपस्थापना-महाव्रतारोपणरूपा। उत्त०५६८। उवणीते- उपनीतं-प्रापितं, दशमो विशेषः। स्था० ४९२१ उप-सामीप्येन सर्वदावस्थानलक्षणेन
उवणीय-उपनीतं-योजितम्। जीवा. २६८। उपनयोपसंतिष्ठन्त्यस्यामिति उपस्थापना-शय्या। व्यव० १०४ हृतम्। आव० ३७६। विनीतं, ढौकितं, दायकेन वर्णितगणं ।
वा। औप. ३९। प्रापितः। आचा० ७८1 उवट्ठावणाए गहणं-तत्रोपस्थापनायां विधीयमानायां उवणीयअवनीयवचनं-उपनीतापनीतवचनं-कश्चिद हस्तिद-न्तोन्नताकारहस्तादिभिर्यद रजोहरणादि गुणः प्रशस्यः कश्चिन्निद्यः। आचा० ३८७ गृह्यते तद् उपस्था-पनाग्रहणम्। बृह० २५६ | | उवणीयवयणं- उपनीतवचनं-प्रशंसावचनम्। आचा०
मुनि दीपरत्नसागरजी रचित
[206]]
“आगम-सागर-कोषः" [१]