________________
[Type text )
आगम - सागर - कोषः ( भाग :- १)
प्रतिजिह्वागलवृन्दलम्बकचोरदन्ताद्भिरुपहन्यते, यद्वा स्वयंकृतोद्बन्धनभैरवप्रपातादिभिरुपघातनाम |
प्रज्ञा० ४७३ | उवधायनिस्सिय उपघातनिसृता मृषाभाषा भेदः। दशकै
२०९ |
उवघेत्तुं - उपग्रहीतुं संस्थापयितुं निर्वापयितुं वा। बृह
२१० अ
उवचए- उपचीयते-उपचयं नीयतेऽनेनेति उपचय:पुद्गल सङ्ग्रहणसम्पत् पर्याप्तिरिति । प्रज्ञा० ३०९ | प्राभूत्येन चयः । प्रज्ञा० ४३२ | स्वस्याबाधाकालस्योपरि ज्ञानावरणीयादि-कर्मपुद्गलानां वेदनार्थं निषेकः । प्रज्ञा०
२९२
उवचओ- उपचयः प्रभूततरा बुद्धिः पिण्ड ४१| परियहस्य चतुर्थ नाम प्रश्न. ९२२
उवचयति- उपचीयते विशेषत उपचयमायाति । प्रज्ञा० २२८
उवचरंति - उपचरन्ति-उपसर्गयन्ति । उप- सामीप्येन मांसादिकमश्नन्ति अथवा श्मशानादाँ पक्षिणां गृध्रादय उपचरन्ति इति । आचा० ३०८८
उवचरए- उपचरकः-चरः । आचा० ३७७ । उपचारकः ।
आचा० ३६५ |
उवचरगो- राजछिद्रान्वेषी । निशी० ३३५अ । उवचरित्तु गृहीत्वा । निशी० २१अ
उवचार- उवचरति-पडिजागरति, उवचरति पुच्छति, लोगो-पचारमात्रेणागच्छति, साधूणं मज्जाया चेव जं गिलाणस्स वट्टियव्वं एस, ज्ञानादिकं तस्समीपादीहतीत्यर्थः पच्छित्तं मा मे भविस्सतित्ति निर्जरार्थ एस उपचारः निशी ३१९ अ ग्रहणं
अधिगमेत्यर्थः। निशी० २० आ
उवचारमेत्तं - कल्पनामात्रं । निशी० २१ अ उवचिअं- उपचितं-साधितम् । आव० १७६ । परिकर्मितम्। औप- १७
उवचिए- उपशोभितं-भृतं। जम्बू० २९२ । उपचितं- समृद्धः । ज्ञाता० ९८
उवचिओ- उपचितः निवेशितः । प्रज्ञा० ८६| जीवा० २२७, १६० | उवचिज्जंति - निषेकरचनतः निकाचनतो वा उपचीयन्ते ।
मुनि दीपरत्नसागरजी रचित
[Type text]
भग० २५३1
उवधिइज्जा- उपतिष्ठेत् विनयेन सेवेत दशकै० २४५१ उवचिण उपचितवन्तः परिपोषणतः स्था० १७९ | उपचयनं चितस्याबाधाकालं मुक्त्वा
ज्ञानावरणीयादितया निषेकः स्था० १९५१ परिपोषणम्।
स्था० ४१७ |
उवचिणाइ- प्रदेशबन्धापेक्षया निकाचनापेक्षया वेति । भग० १०२
उवचिणिसु उपचितवन्तः स्था० २८९ ।
उवचिय- उपचिंत-तेजितम् । प्रज्ञा० ९१ । उपचितं-परिकमितम् । राज० ३७ | जीवा० २१० युक्तम् जीवा० २०४१ | मांसलम् जीवा. २७१। समानजातीयप्रकृत्यन्तरदलि. कसङ्क्रमेणोपचयं नीतः प्रज्ञा० ४५९ भृतः । जम्बू० ४२१ परिकर्मितम् । भग० ५४०। विशिष्टं परिकर्मितम् । राज० ९३॥ उपचयः पौनःपुन्येन प्रदेशानुभागादेर्वर्धनम्। भग० ५३ औपचयिकः-उपचयनिर्वृत्तः औपयिको वा उचितः। प्रश्न॰ ८१। निवेशितः। औप० ५ | बहुशः- प्रदेशसामीप्येन शरीरे चिता एवेति । भग० २४| युक्तः जम्बू० ४८ उवचीयइ- उपचीयते उपचयमायाति । जीवा० ३२२, ३०६ | उपचयमुपगच्छति । जीवा. ४००
उवच्छगो कक्खो निशी० २११ अ
उवजाइय- उपयाचिते देवताराधने भवः औपयाचितकः । स्था० ५१६|
उपजीवइ- उपजीवति-अनुभवति। भग० ११२। उपजीवति - उपजीवति जीवनार्थमाश्रयते । व्यव० १६३ । उवजीविओ उपजीवितः । स्था० ३७१ उवजेमणा रसवती निशी० ३४९ आ
उवजोइया- ज्योतिषः समीपे ये त उपज्योतिषस्त एवोपज्योतिष्का:- अग्निसमीपवर्तिनो महानसिका ऋत्विजो वा उत्त० ३६४५
उवज्झाए - उपाध्यायः । प्रज्ञा० ३२७ | अध्यापकः । आव ० ३५३|
उवज्झाओ - उपयोगपूर्वकं पापपरिवर्जनतो ध्यानारोहणेन कर्माण्यपनयतीति उपाध्यायः आव- ४४९ उवज्झाय- उपाध्यायः- उप समीपमागत्य अधीयतेपठ्यते यस्य सः, उप अधि-आधिक्येन गम्यते सः, उप अधि-आधिक्येन स्मर्यते सूत्रतो जिनप्रवचनं यस्मात्
[205]
“आगम-सागर-कोषः” [१]