________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
३८७। प्रज्ञा० २६७। गुणोपनयनरूपम्। प्रश्न. १९८१ उवणीयावणीयवयणं-उपनीतापनीतवचनं-यत्प्रशस्य निन्दति। प्रज्ञा० २६७। यत्रैकं गुणमुपनीय गुणान्तरमपनीयते तत्। प्रश्न. ११८ उवणेइ-उपनयति, प्राभृतीकरोति। जम्बू० २०४। उवण्णं-प्रोझितं। निशी. २७४ आ। उवण्णत्थ-उपन्यस्तं-उपकल्पितम्। दशवै०१७१। उवण्हाणयं-माषचूर्णादिसिणाणं। निशी. ११६ आ। उवतत्तो- उपतप्तः-आपन्नसंतापः। प्रश्न. १९| उवतेसणे- उपदिश्यत इति उपदेशनं-उपदेशक्रियाया व्याप्यमपलक्षणत्वादस्य क्रियाया यद व्याप्यं तत् कर्मेत्यर्थः। दवितीया वचनविभक्तिः। स्था०४२८। उवतेसरुई-उपदेशः-गुर्वादिना कथनं तेन रुचिर्यस्येत्य
पदेशरुचिः। स्था० ५०३। उत्त० ५६३। उवत्तावलिए- चतत्रावलितः। सूत्र० ३८७) उवत्तिया-अपवर्तिता। ज्ञाता०४८। उवत्थड-उपस्तीर्णः-उपच्छादितः। भग० ३७, १५३ उवत्थम-अस्तं। निशी०६०। उवत्थाण-उपस्थानं-प्रत्यासक्तिगमनम्। निर० ३३। उवत्थाणियं-उपस्थानं-प्रत्यासक्तिगमनं तत्र प्रेक्षणककरणाय यदा विधत्ते। निर० ३३। उवत्थाणीअं- उपस्थानिकं-प्राभृतम्। जम्बू० २०३, २५२। उवत्थिए-अभ्युपगतः। ज्ञाता० २२० उवत्थिया-उपस्थिता-उपनता। सम०१८ उवदंसं-उपदर्शनम्। आव०७२६। उवदंसणकूड-उपदर्शनकूटं, उपदर्शननामकं कूटम्।
जम्बू० ३७७ उवदंसिज्जंति-उपदर्श्यन्ते-निगमनेन शिष्यबद्धौ निःशकं व्यवस्थाप्यन्ते। नन्दी. २१२। उपदर्श्यन्ते उपनयनिगम-नाभ्यां सकलनयाभिप्रायतो वा। सम० १०९। उवदंसिया-उप-सामीप्येन यथा श्रोतृणां झटिति यथावस्थितवस्तुतत्त्वावबोधो भवति तथा स्फुटवचनैरित्यर्थः, दर्शिताः-श्रवणगोचरं नीता उपदिष्टाः। प्रज्ञा०४१ उवदंसेइ-सकलनययक्तिभिः उपदर्शयति। भग०७१११ स्था० ५०३। उपदर्शयति-प्रकाशयति। भग० १४९|
उवदिवाभावमूलं- उपदेष्ट्रभावमूलं-उपदेष्टा-यैः कर्मभिः
प्राणिनो मूलत्वेनोत्पदयन्ते। आचा० ८८ उवद्दवा-उपद्रवाः-राजचौर्यादिकृताः। भग० ४६९। उवद्दवेइ-उपद्रवयति-उपद्रवं करोति। स्था० ३०५) उवद्दवेह-उपद्रवयथ-मारयथ। भग० ३१८१ उवधाणं-उपदधातीत्युपधानं-तपः। दशवै०१०४। उवधायपंडगो-पंडगस्स बीयो भेओ। निशी० ३१ अ। उवधारणया-धार्यतेऽनेनेति धारणं, उपसामीप्येन धारणं उपधारणं-व्यञ्जनावग्रहेऽपि द्वितीयादिसमयेषु प्रतिसमयपूर्वा-पूर्वशब्दादिपुद्गलादानपुरस्सरं प्राक्तनप्राक्तनसमयगृहीत-शब्दादिपुद् गलधारणपरिणामः तद्भाव उपधारणता। नन्दी. १७४। उपधारणता-अविच्युतिस्मृतिवासनाविषयीकरणम्।
स्था०४४१॥ उवधारियं- उपधारितं-अवधारितम। भग० १०१। उवनंद-उपनन्दः । आव० २०११ उवनगरगाम-उपनगरग्रामः। आव० ३०१। उवनिक्खित्ते-उपनिक्षिप्तः-व्यवस्थापितः। आचा०
३४४१ उवनिग्गय-उपविनिर्गतः-निरन्तरविनिर्गतः। राज०६। उवनिहिते-उपनिधीयत इति उपनिधिः-प्रत्यासन्न यदयथा-कथञ्चिदानीतं तेन चरति तदग्रहणायेत्यर्थः इत्यौपनिधिकः, उपनिहितमेव वा यस्य ग्रहणविषयतयाऽस्ति स प्रज्ञादेरा-कृतिगणत्वेन मत्वर्थीयाण्प्रत्यये
औपनिहित इति। स्था० २९८१ उवनिहिय-उपनिधिना-प्रत्यासत्त्या चरतिप्रत्यासन्नमेव गृह्णाति यः स औपनिधिकः। प्रश्न. १०६| उवनिही-उपनिधिः-प्रत्यासत्तिः । प्रश्न. १०६) उवन्नास-उपन्यसनं उपन्यासः। दशवै. ३५१ उवन्नासोवणए- वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यन्योगोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः। स्था० २५४। उवप्पयाण-उपप्रदानं-अभिमतार्थदानम्। विपा०६५
उपप्रदानम्। दशः १०९। | उवब्बूहियं-उपबृंहितं-समर्थितं, अनुमतं वा। आव० ५३९।
मुनि दीपरत्नसागरजी रचित
[207]
“आगम-सागर-कोषः" [१]