________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
f.
शकटोदा-हरणम्। आव०४६२१
वा मार्गमुन्मार्ग, सर्वथा अरन्ध्रमित्यर्थः। आचा० २३४। उभयंभागा-उभयभागा-चन्द्रेणोभयतः-उभयभागाभ्यां अकार्याचरणम्। आचा०२०३। उन्मार्गः। आव०७७८५
पूर्वतः पश्चाच्चेत्यर्थो भज्यन्ते-भज्यन्ते यानि तानि मार्गावं, उभयभागानि, चन्द्रस्य पूर्वतः पृष्ठतश्च
क्षायोपशमिकभावत्यागेनौदयिकभावसङ्क्रमः आव. भोगमुपगच्छन्तीत्यर्थः। स्था० ३६८१ उभयभागानि- ५७१। उभयं-दिवस-रात्री तस्य दिवसस्य रात्रेश्चैत्यर्थः, उम्मग्गगो-अडविपहेण गच्छति अहवा अपंथेण चेव। चन्द्रयोगस्यादिमधिकृत्य भागो येषां तानि। सूर्य. १०४१ | निशी० ३१९| उभयओ-उभयतः, उभयोः-पार्श्वयोः। सूर्य. २९३। उम्मग्गजला-उन्मग्नं जलं यस्यां सा उन्मग्नजला। उभयकप्पिय-उभयकल्पिकः-यो दवावपि सूत्रार्थो युगपद् जम्बू० २३०१ ग्रहीतुं समर्थः। बृह. ६३।
उम्मग्गदेसणाए-उन्मार्गदेशनया-सम्यग्दर्शनादिरूपभाउभयकाला-दिया रातो य| निशी० २१ आ।
वमार्गातिक्रान्तधर्मप्रथनेन। स्था० २७५१ उभयकिडकम्म-उभयकृतिकर्म-वन्दनम्। ओघ० २२ । | उम्मग्गनिम्मग्गो-उन्मग्ननिमग्नं-ऊद् उभयजं- गुणनिष्पन्नं, समयप्रसिद्धश्च। पिण्ड० ४। भंधोजलगमनम्। प्रश्न०६३। उभयतरो-तं च तवं करेंतो आयरियाइवेयावच्चपि करेति उम्मज्जगा- उन्मज्जनमात्रेण ये स्नान्ति।
सलद्धित्तणओ एस उभयतरो। निशी० १२३ । तापसविशेषाः। निर०२५ भग. ५१९। उभयनिसेहो-उभयनिषेधः, सङ्घातपरिशातशून्यं, यस्य उम्मज्जगो-उन्मज्जकः-उन्मज्जनमात्रेण यः स्नाति। स्थूणोदाहरणम्। आव० ४६२।
औप०९० उभयपंता-उभयप्रान्ता-अभद्रिका, अशोभनेत्यर्थः। ओघ. | उम्मज्जणिमज्जिय-उन्मग्ननिमग्निका-उत्पतनिपता। १५
स्था० १६११ उभयपइद्विते-उभयप्रतिष्ठितः-आत्मपरविषयः। स्था० उम्मज्जति-स्पृशति। निशी. ११५अ। १९३|
उम्मज्जा-उन्मज्जनमुन्मज्जाउभयपदव्याहतं- गत्यागतिलक्षणे भेदः। आव. २८१। नरकतिर्यग्गतिनिर्गमना-त्मिका। उत्त. २८० उभयभविए-उभयभविकं-इहपरलक्षणयोर्भवयोः उम्मत्तजला- रम्यक्विजये महानदी। जम्ब० ३५२
यदनुगामि-तया वर्तते तदुभयभविकम्। भग० ३३। नदीविशेषः। स्था०८० उभयाज्ञया
उम्मत्ता- मन्मथोन्मादयुक्ताः, विटाः। बृह. १३८ आ। पञ्चविधाचारपरिज्ञानकरणोद्यतगर्वादेशादे
उम्मत्तिगा- उन्मत्ताः। आव० ४०० रन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेक- | उम्मत्तो-उत्-प्राबल्येन मत्ते उन्मत्ते, दरमत्तो वा
श्रमणवत् सूत्रार्थोभयैर्विराध्येत्यर्थः। सम० १३३) उन्मत्तो। निशी० २७६ आ। उमंथण-अवमंथमधोमुखम्। व्यव० ३२३ आ।
उम्मरीय-उम्बरीयः-प्रत्यदम्बरं रूपको दातव्य इत्येवं उमज्जायणसगोत्ते-पुष्यनक्षत्रस्य गोत्रम्। सूर्य. १५०| लक्षणः। बृह. ५१ । उमा- प्रयोतराजधान्यामुज्जयिन्यां गणिका। आव० उम्माओ- उन्मादः-क्षिप्तचित्तादिकः। आव०७५९।
६८६। द्विपृष्ठवासुदेवमाता। आव. १६२ सम. १५२ उम्माणं-उन्मानं-तुलारोपितस्यार्द्धभारप्रमाणता। प्रश्न उमाए-अवमितः परिच्छिन्नो वा। सूर्य ९५
७४। जम्बू. २५२। स्था० ४६१। खण्डगुडादि धरिमम्। उमाणं- प्रवेशः स्वपक्षपरपक्षयोर्येषु तानि तथा। आचा० स्था० ४४९। तुलाकर्षादि तद्विषयम्। स्था० ४४९। ३२६।
नाराचादिः। आचा० ४१३। तुलाकर्षादि। स्था० १९८१ उमाव्यतिकर-आचा० १४६)
तुलारूपम्। भग०५४४। कर्षपलादि उम्मग्गं-विवरं उन्मज्यतेऽनेनेति वोन्मज्यम्, ऊद्र्ध्वं । खण्डगुडादिद्रव्यमान-हेतुः। जम्बू० २२७।
मुनि दीपरत्नसागरजी रचित
[198]
“आगम-सागर-कोषः" [१]