________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अर्द्धभारमानता। भग० ११९। अर्द्धभारप्रमाणता। ज्ञाता० | उयट्टी-कट्टी, जङ्घा। उत्त. ११८ ११॥
उयत्ति-तेयस्सिणो। निशी. ३०१ आ। उम्माणजुत्तो-जइ तुलाए आरोविओ अद्धभारं तुलति तो उयत्तिया- अपवृत्य। आचा० ३४६) उम्माणजुत्तो। निशी० ६१ अ। पुरिसो तुलारोवितो उयरं-जलोयरं। निशी० ५८ आ। अद्धभारं तुलेमाणो उम्माणजुत्तो। निशी०८५आ। उयल्ला -मृता। आव० २७२। उम्माणा-उन्मानानि-तुलायाः कर्षादीनि। स्था० ८६। उयविय-विशिष्टं परिकर्मितम्। राज०९३ उम्माद-चतुर्दशशते द्वितीय उद्देशः। उन्मादार्थाभिधाय- | उयवेति- एतद्ग्रहे तत्र समुद्देशाप्यते इत्यर्थः। व्यव० ४५२ कत्वादुन्मादो द्वितीयः। भग० ६३०|
। उम्माय-उन्मादः-नष्टचित्ततया आलजालभाषणम्। उयारं-उपकारः। (महाप्र०)। असंप्राप्तकामभेदः। दश. १९४। चित्तविभ्रमः। स्था० । उयाहरे- उदाहरेत्-उद्घट्टयेत्। उत्त० ३४५। १५०| महामिथ्यात्वलक्षणः तीर्थंकरादीनामवर्णं वदतो
क्षणः ताथकरादीनामवण वदतो | उयाह-उदाह-उदाहृतवान्। उत्त० २७० भवत्येव तीर्थंकराद्यवर्णवदनपितप्रवचनदेवतातो वा | उरं-उरः-वक्षः। आचा० ३८१ यत्। स्था० ३६०। सग्रहत्वम्। स्था० ३६०। ग्रहो बुद्धिवि- उरंमुहो- अर्वाङ्मुखः। आव० ४२७ प्लवः। स्था०४७
उरकंठसिरविसुद्धं- उरःकण्ठशिरोविशुद्धम्-ययुरसि स्वरो उम्मिमालिणीओ-नदीविशेषः। स्था०८०
विशालस्तर्युरोविशुद्धं, कण्ठे यदि स्वरो उम्मिल्लिज्जंते- उन्मील्यमाने। आव०६३।
वर्तितोऽतिस्फुटि-तश्च तदा कण्ठविशुद्धं, शिरसि प्राप्तो उम्मी-ऊर्मयः-महाकल्लोलाः। भग०७११। ऊर्मिः- यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा संबाधः। औप० ५७। विचिः, तरङ्गः। आव० ६०१। उरःकण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु ऊर्मिः -संबाधः। भग० ४६३। कल्लोलः। स्था० ५०२ यद् गीयते तत्। अनुयो० १३२। सम्बाधः, तरङ्गः, कल्लोलाकारो वा जनसमुदायः। उरक्खंधगेवेज्जय-उरस्खन्धग्रैवेयकं-भूषणविधिविशेषः। भग० ११५
जीवा० २६८ उम्मीलिआ-उन्मिषितलोचनाः। जम्बू० ५४, २९८। उरगपरिसप्पा-उरो-वक्षस्तेन परिसर्पन्तीति बहिष्कृता। जम्बू. २९७, १४१
उरःपरिसर्पाः। उत्त०६९९। उम्मीलिय-उन्मीलितं-बहिष्कृतम्। सूर्य. २६४। प्रज्ञा० उरगविही- शुक्रस्य महाग्रहस्य षष्ठी विथीः। स्था० ४६८। ९९। जीवा० २०९।
उरत्थ- उरस्थः, वक्षोभूषणविशेषः। जम्बू० २१३। आचा. उम्मीसं-उन्मिश्र-शबलीभूतम्। आचा० ३२१। आगाम- ४२३। हृदयाभरणविशेषः। जम्बू. १०५ कसत्त्वसंवलितं सक्तुकादि। आचा० ३२२। एकीकृत्य। उरपरिसप्पा-उरसा-वक्षसा परिसर्पन्तीति
ओघ० १६९। पुष्पादिसम्मिश्रम्, सप्तम एषणादोषः। उरःपरिसर्पाः-सप्पोदयः। स्था० ११४१ सम० १३५ उरसा पिण्ड० १४७
परिसर्पन्तीति उरःपरिसर्पाः। प्रज्ञा०४५ उम्मुक्को- उन्मुक्तः-प्राबल्येन मुक्तः, पृथग्भूतः। आव० उरब्भ-उरभ्रः-ऊरणः। जम्बू० ३१| जीवा. १८९। ५०८१
उरब्भरुहिरं-उरभ्ररुधिरम्। प्रज्ञा० ३६१। उम्मुग्गा- उन्मग्ना-नदीविशेषः। आव० १५०|
उरब्भिज्जं-उत्तराध्ययनस्य सप्तममध्ययनम्। उत्त. उम्मय-औल्मुकः। प्रश्न० ७३
२७१। सम०६४ उम्मूलणा सरीराओ-उन्मूलना शरीरात्, निष्काशनं उरलं-विरलप्रदेशम्। प्रज्ञा० २६९। अल्पप्रदेशोपचितत्वाद जीवस्य देहादिति। प्राणवधस्य द्वितीयः पर्यायः। बृहत्त्वाच्च। स्था० २९५१ प्रश्न.५
उरविसुद्ध- ययुरसि स्वरो विशालस्तर्हि उरोविशुद्धम्। उम्ह- उष्मा-परितापः। बृह. १९४ अ।
| अनुयो० १३२।
मुनि दीपरत्नसागरजी रचित
[199]
“आगम-सागर-कोषः” [१]