________________
[Type text]
उप्फेणओफेणीयं- सकोपोष्मवचनं यथा भवति । विपा०
आगम - सागर - कोषः ( भाग :- १)
८३|
उप्फेस- मुकुटम्। औप० २५| शिरोवेष्टनम्। आचा० ३८०१ प्रज्ञा० ८७ |
उप्फेसि शिरोवेष्टनं, शेखरक इत्यर्थः स्था० ३०४| उप्फोसं उत्स्पर्शनं छंटनम् बृह• २८५ अ उप्फोसणं- क्रियाविशेषः । निशी० १६६ अ उप्फोसणा - जलच्छटा । निशी० ६३ अ उप्फोसेज्ज- रुपयेत्। निशी० १८६ आ उफुल्लो- निष्पुष्पः ओघ• ९७ उबद्धो- अवबद्धः । आव० २९९ । उम्बद्धओ उद्बद्धः आक ४५रा
उब्बुडा - उद्याता। आव० ६७७ । उब्बुड्ड— अन्तःप्रवेशितम् । अनुत्त०७ उब्बुड्डनिबुड्डयं उन्मग्ननिमग्नत्वम्। प्रश्न० ६३ |
उब्भं तव । उत्त० १४७ |
उभंडो- असंवृतपरिधानादि। बृह० २२५अ उब्भज्जिय उद्भिद्य उत्त० १९२१
उन्भट्ठ- अभ्यर्थितम। पिण्ड० ९०
[Type text]
उभामिगा- उद्भामिका- कुलटा व्यव० १५० आ । उद्धामिका-मनोगुप्तिदृष्टान्ते श्रेष्ठिसुतश्रावकजिनदासभार्या आव० ५७८१ असती दशकै १७| उब्भामिज्जैति- अपभ्राज्यन्ते । बृह. १३७ आ
उब्भामिया - कुशीला । बृह० २६४ आ। उद्धामिकास्वैरिणी । आव० ४२११
उभामे- भिक्खायरियं गच्छति । निशी० ११३ आ भिक्षाभ्रमणम् । स्था० २६६ ।
उब्भावण- उद्भावनं-महर्द्धिकतासम्पादनं कृतवान्। बृह० ९३ अ परिभवः । ओघ० १४८
व्यव० १५३ आ ।
उब्भमे - उद्भ्रमेत्-यायात्। आचा० २९१।
उब्भव– उद्भवः-सम्भवः । ज्ञाता० ५०। सम्भूतिः । भग०
४७० |
उब्भवणं निव्वावणं निशी. ५२ आ उब्भवेति- उच्छ्रयति आव• ३४२१
उन्मातो निसण्णो निशी० ३५ आ
उब्भाम- भिक्षाचरग्रामः । व्यव० २५० अ
उब्भामइला - उद्भ्रामिला स्वैरिणी । व्यव० ३१ आ । उब्भामओ- उद्भ्रामकः, जारः । पिण्ड० १२३ | पारदारिकः । ओघ० ९२३ बृह० ४८ अ
उभामगं भिक्खायरिया निशी. ७७ आ निशी. ३६ आ पारदारिकाः । ओघ० ७५१ बृह० २६ अ पारदारिगो । निशी० १०७ अ संघाडगो । निशी० ९४ आ । उभामनितोय- उद्भामकनियोगः ग्रामः । व्यव० १५३३
मुनि दीपरत्नसागरजी रचित
उब्भावणा- उद्भावना उत्प्रेक्षणा। भग० ४८९ |
उत्क्षेपणानि । ज्ञाता० १७७ | उद्भावना। दस ० ४४ |
प्रकाशनम्। नन्दी० ५३ | अपभ्राजना । उत्त० १६९ | उब्भि- उद्भिदो भूमिभेदाज्जाता उद्भिज्जाः
खञ्जनकादयः । स्था० ३८६ |
उब्भिज- निशी० ३३५आ।
उब्भिज्ज - उद्भेद्याः वस्तुतप्रभृतिशाकभर्जिका पिण्ड १६८ | उद्भिद्य भुवं जाता उद्भिज्जा खञ्जनकादिः प्रश्नः
९० |
उब्भड— उद्भटं-विकरालम् । जम्बू० १७० अनुत्त० ७ भग० उब्भिज्जमाण - उद्भिद्यमानं उद्घाट्यमानम् । जीवा० ३०८ | स्पष्टम् । भग० ३०८ |
उब्भमा उत्-प्राबल्येन भ्रमयन्ति उक्षमाः- भिक्षाचराः ।
-
१९१ |
उब्भिन्न- उद्भेदनं उद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतु-पादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृतादि उद्भिन्नम् । द्वादश उद् गमदोषः । पिण्ड० ३४१
उब्जिय- उद्भेदनमुद्धित् उद्विज्जन्म येषां ते उद्भिज्जाःपत्तङ्गखञ्जरीटपारिप्लवादयः । दशकै १४१
उद्भिज्जंल-वणाकराद्युत्पन्नम्। आचा० ३५५।
उब्भुतिया आभ्युदयिकी, देवतापरिगृहीता गोशीर्षचन्दनमी भेरी | आव० ९७ ।
उब्भेंति- उच्छ्रयन्ति। आव० ३४२ । ऊर्ध्वयन्ति। उत्त॰ १४७ |
उमेइम उद्भेदयं सामुद्रादि। अप्रासुकम्। दश० १९८ उभओ उभयतः उभी शिरोऽन्तपादान्तावाश्रित्य ज्ञाता० १५|
उभयं उभयं संयमासंयमस्वरूपं श्रावकोपयोगि दशकै १५८१ संघायसाडण, संगातशातनकरणं यस्य
[197]
-
“आगम-सागर-कोषः” [१]