________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
निरूपकं निमित्तशास्त्रम्। सम०४९। उत्पादः। आव०
जीवा० २७९। ઉદરા
उप्पासितो-उत्पासितः-असूयितः। आव० १०१। उप्पाएति-उत्-प्राबल्येन पावयति। निशी. २५२ आ। उप्पासिया-हसिताः। निशी० ६९ अ। उप्पाएमाणे- व्युत्पादयन्। उत्त० १५७)
उप्पिं-उपरि। भग० ८२ स्था०४३२ उप्पाते-उत्पादः-सहजरुधिरवृष्ट्यादि। स्था० ४२७) उप्पिंजल-उप्पिञ्जलं-आक्लकम्। राज० ५२। उप्पाय- उत्पातपूर्व-प्रथमपूर्वनाम। स्था० ४८४। उत्पातः- उप्पिच्छ- श्वाससंयुक्तम्। जम्बू०४०। श्वासयुक्तं, प्रकृतिविकारो रक्तवृष्ट्यादिः। प्रश्न० १०९। उल्कापात- त्वरितम्। स्था० ३९६। अनुयो० १३२। आकुलं रोषभृतं दिग्दाहादिकम्। अनुयो० २१६। उत्पादः-यतो नानुत्पन्नं | वोच्यते। श्वासयुक्तं वा। जीवा० १९४। भीतौ। ज्ञाता० वस्तु लक्ष्यते अतोऽयमपि वस्तुलक्षणम्। आव० २८२। १६१| उत्पातं-सहजरुधिरवृष्ट्यादिकम्। आव० ६६० उत्पातं- | उप्पिट्टणयं-उत्पिट्टनकं-कट्टनोत्पिडना। उत्त० ८५ कपि हसितादि। सूत्र० ३१८। प्रथमपूर्वम्। नन्दी० ५२।। उप्पिट्टणा-उत्-प्राबल्येन पिट्टना उत्पिडना। उत्त०८। स्था० १९९।
उप्पिबंत-उत्पिबन्तः-आसादयन्तः। प्रश्न०६३। उप्पायग-उत्पादकः-ये भूमि भित्त्वा समुत्तिष्ठन्ति ते। उप्पियंतं- मुहुर्मुहुः श्वसन्तम्। व्यव० ५३ आ। व्यव० २८८ आ।
उप्पियणं-मुहः श्वसनम्। व्यव० ५३ अ। उप्पायण-उत्पादना-सम्पादनं, गृहस्थात्पिण्डादिरुपार्ज- उप्पिलणा-उत्पीडनं-प्राणादीनां प्लावनम्। व्यव० १०॥ नमित्यर्थः। स्था० १५९।
उप्पील-उत्पीलः-समूहः। प्रश्न. ५० उप्पायणा-उत्पादना-धात्र्यादिका षोडशविधा। प्रश्न उप्पीलइ-उत्पीडयति-प्राबल्येन बाधते। जीवा० ३२६) १५५ धात्र्यादिलक्षणदोषविशेषः। आव. ५७६|
उप्पीलिय-उत्पीडिता प्रत्यञ्चारोपणेन, बाहौ बद्धा। भग. उप्पायणोवघाते-उत्पादनया-उत्पादनादोषेः, उपघातः- १९३। गाढीकृता। राज०११८ भग० ३१७। ज्ञाता० २२१| अशुद्धता उत्पादनोपघातः। स्था० ३२०
जीवा० २५९। उत्पीडितः-गाढं बद्धः। प्रश्न०४७) उप्पायपव्वए-उत्पातपर्वतः। सम० ३३। तिर्यग् उत्पीडिता-गुणसारणेन कृतावपीडा, बाहौ बद्धा वा। भग० लोकगमनाय यत्रागत्योत्पतति सः। भग०१४४।
३१८ कृतप्रत्यञ्चारोपणा। विपा०४७। उप्पायपव्वयगा-उत्पातपर्वताः-यत्रागत्य बहवः
आरोपितप्रत्यञ्चा। औप०७१। आक्रान्ता गणेन। ज्ञाता० सूर्याभवि-मानवासिनो वैमानिका देवा देव्यश्च
८५ विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति। राज. | उप्पुया-उत्प्लुताः-उत्सुकाः। प्रश्न० ५२। ७९|
उप्पूर- उत्पूरं-प्राचुर्यम्। प्रश्न० ४३। जलप्लवः। प्रश्न उप्पायपव्वया-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति। जम्ब० । उपेक्खेज्ज-उपेक्ष्यते। आव० ६४० ४४। जीवा० १९९।
उप्पंदति-उत्स्पन्दते-प्रविशति। उत्त. ३५५ उप्पायपव्वं-उत्पादपूर्वम्, तत्थ सव्वदव्वाणं पज्जवाण उप्फणिंसु-साध्वर्थं वाताय दत्तवन्तः। आचा० ३४३। य उप्पायमंगीकाउं पण्णवणा कया। नन्दी० २४१। उप्फसणा-अप्कायस्पर्शनं यत्सहचरितं लवणोत्तारणम्। यत्रोत्पाद-माश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तद।
बृह. ६१ आ। सम. २६
उप्फालग-उत्प्रासकम्। उत्त०६५६) उप्पाया-त्रीन्द्रियविशेषः। प्रज्ञा०४२
उप्फिडइ-मण्डूकवत्प्लवते। उत्त० ५५१] उप्पाल-प्रहरणकोशविशेषः। जीवा० २३२ प्रहरणकोशः | उप्फुल्लं-विगसिएहिं इत्थीसारीरं रयणादि वा न
प्रहरणस्थानम्। राज०९३। मत्तवारणम्। जीवा. २७९। निज्झाइयव्वं। दशवैः ७७। उत्फल्लं-विकसितलोचनम् उप्पालसंठिओ-उत्पालसंस्थितः-मत्तवारणसंस्थितः। । । दशवै० १६८१ निष्पुष्पः। निशी० २०१ अ।
७६)
मुनि दीपरत्नसागरजी रचित
[196]
“आगम-सागर-कोषः" [१]