________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
११६
उप्पत्तिअं-पर्वतिथिमन्तरेणाकस्मिकं भोज्यम्। ब्रह. गन्धद्रव्यविशेषः। ज्ञाता०१२९। उत्पलं-नीलोत्पलादि। १९२ ।
दशवै. १८५। उत्पलं-कुष्ठम्। जम्बू. ११७। उप्पत्तिआ-उत्पत्तिरेव न
उप्पलंग-उत्पलाङ्ग-चतुरशीतिहूंहुकशतसहस्राणि। शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं-कारण यस्याः जीवा० ३४५। कालविशेषः। स्था० ८६। उत्पलाङ्गः, सा औत्पत्तिकी। नन्दी. १४४।
कालविशेषः। सूर्य ९१। भग० ८८८1 उत्पलाङ्गं उप्पत्तिकसाय-द्रव्यादेर्बाह्यात् कषायप्रभवः तदेव चतुरशीत्या लक्षहूं-हुकैः। अनुयो० १००/ कषाय-निमित्तत्वात् उत्पत्तिकषायः। आव० ३९। उप्पलगुम्मा-उत्पलगुल्मा, पुष्करिणीनाम। जम्बू० ३३५, शरीरोपधिक्षे-त्रवास्तुस्थाण्वादयो यदाश्रित्य
३६० तेषामुत्पत्तिः। आचा०९१।
उप्पलनालं-उत्पलनालं-उत्पलं-नीलोत्पलादि नालंतउप्पत्तिया-औत्पत्तिकी-उत्पत्तिरेव प्रयोजनं यस्याः स्यैवाधारः। आचा०३४८। सा, बुद्धिविशेषः। आव०४१४उत्पत्तिकी
उप्पलपउमोपसोभिता-उत्पलपद्मोपशोभिता। आव०८१९| अदृष्टाश्रुतानन्-भूतविषयाकस्माद्भवनशीला। राज. उप्पलबेटिया-उत्पलवृन्तानि नियमविशेषात् ग्राह्यतया
भैक्षत्वेन येषां सन्ति ते उत्पलवृन्तिकाः। औप० १०६) उप्पत्ती-उत्पत्तिकरः स्वकल्पनाशिल्पनिर्मितः उप्पलयं-उत्पलकं-गर्दभकम्। जीवा० १८२ शतरूपकादिः। आव० ४९९। आरम्भमात्रम्। स्था० २८५) उप्पलहत्थगा-उत्पलाख्यजलजकस्मसमूहविशेषाः। सामान्यतो या च विशेषतः। स्था०४४९।
जम्बू० ४४। उत्पलाख्यजलजकुसुमसङ्घातविशेषाः। उप्पन्न-उत्पन्नविषया-सत्यामषाभाषाभेदः।
राज०८1 दशवै.२०९।
उप्पलहत्थय- उत्पलहस्तकः-उत्पलाख्यजलजकुसुमसउप्पन्नमीसते-उत्पन्नविषयं मिश्र-सत्यामृषा उत्पन्न- मूहविशेषः। जीवा. १९९। मिश्रं तदेवोत्पन्नमिश्रकम्। स्था० ४८९।
उप्पला-पिशाचेन्द्रकालस्य तृतीयाग्रमहिषी। स्था० २०४। उप्पयते-भूतलादुत्पततः। ज्ञाता०४६)
पुष्करिणीविशेषः। जम्बू० ३६० उप्पयनिवयं-उत्पातः-आकाशे उल्ललनं निपातः-तस्मा- | उप्पलाइं- गईभकानि ईषन्नीलानि वा। जम्बू. २६) दवपतनं उत्पातपूर्वो निपातो यस्मिन् तदुत्पातनिपातम् उप्पलावए-उत्प्लावयति। दशवै. २०५। । दिव्यनाट्यविधिः। जम्बू०४१२।
उप्पलुज्जला- उत्पलोज्ज्वला, पुष्करिणीनाम। जम्बू उप्पराउ-उपरितः-उपरिष्टात्। दशवै० ३८॥
३३५, ३६० उप्परामुहो- उपरिमुखः। आव० १८१।
उप्पलुद्देसए-उत्पलोद्देशकः-एकादशशते प्रथमः। भग. उप्पराहुत्तो-उपरिभूतः। आव० ५०२।
९६६। उप्पलं-उत्पलं-नीलोत्पलादि। आचा० ३४८। चतुरशी- उप्पह-उत्पथः-उन्मार्गः। उत्त०५४८ परसमयः। स्था. तिरुत्पलाङ्गशतसहस्राणि। जीवा० ३४५) गर्दभकम्। २४१। राज०८1 जीवा. १७७। उत्पलकृष्ठं, नीलोत्पलं वा। उप्पा-उत्पादः। स्था० १९। जीवा० २७७। उत्पलं। प्रज्ञा० ३७ जलरुहविशेषः। प्रज्ञा. उप्पाइओ-उत्पातः। आव. २९८१ २३। कालविशेषः। भग० २७५। उत्पलं-चतरशीत्या ल:- उप्पाइत्ता-उत्पादयितुं-सम्पादनाय, अथवाऽनुत्पन्नानां रुत्पलाङ्गैः। अनुयो० १०० उत्पलार्थः एकादशशते भोगानामुत्पादयिता-उत्पादकः। स्था० २६४। सम्पादप्रथम उद्देशकः। भग० ५१११ कालविशेषः। भग० ८८८1 नशीलः। स्था० ३८६। भग० २१०| कालविशेषः। सूर्य ९१
उप्पाइया-उत्पाताः-अनिष्टसूचका रुधिरवृष्ट्यादयस्तनीलोत्पलमुत्पलकुष्ठं वा। सम०६१ औप. १६)
हेतुका येऽनर्थास्ते औत्पातिकाः। सम०६२ आरणकल्पे विमानविशेषः। सम० ३८1 उत्पलकुष्ठं- | उप्पाए-उत्पातं-सहजरुधिरवृष्ट्यादिलक्षणोत्पातफल
मुनि दीपरत्नसागरजी रचित
[195]
“आगम-सागर-कोषः" [१]