________________
[Type text )
उपगूहनं परिष्वजनम्। निशी० २५६ आ उपघसरं निर्द्धमनम् । ओघ० १६२ | उपचयद्रव्यमन्दः- यः परिस्थूस्तरशरीरतया गमनादिव्यापारं कर्तुं न शक्नोति । बृह० ११३ अ । उपचयभावमन्द:- यो बुद्धेरुपचयेन यतस्ततः कार्य कर्तु नोत्सहते । बृह० ११३ अ ।
उपचारोपेतं - उपचारोपेतत्वं अग्राम्यता । तृतीयो वचना
तिशयः । सम० ६३ |
उपचियमंसो- बल्लियसरीरो निशी० २६६ आ उपदर्शना- जम्बूद्वीपनीलवर्षधरपर्वते नवमकूटः स्था
आगम-सागर- कोषः ( भाग :- १)
७२
उपदिष्टा महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्याता तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथिष्वित्यर्थः । सूत्र. ४०८१
उपधानकं - द्रव्योपधानम् । आव० ६६८ | बिब्बोयणा । विव्वोयणा, तपनीयमय्यो गण्डोपधानकाः । जीवा० २३१ | उपनीतरागं- उपनीतरागत्वं-मालकोशादिग्रामरागयुक्ता । सप्तमो वचनातिशयः । सम० ६ उपबृंहयन्- अनुमोदयन् । जाता० १८०
उपमानं दृष्टान्तः। ओघ १७ श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धजानमुपमानम्।
स्था० २६२॥
उपयुक्तद्रव्यसम्यक्- यदुपयुक्तं अभ्यवहतं द्रव्यं मनःसमाधानाय प्रभवति तत् । आचा० १७६ । उपरतकायिकी - अप्रमत्तसंयतस्योपरतस्य सावद्ययोगेभ्यो निवृत्तस्य क्रिया । कायिकीक्रियायास्तृतीयो भेदः आव० ६११ । उपरितनक्षुल्लकप्रतराः तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारभ्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लकप्रतराः । नन्दी० ११० | उपरिमाण - उपरितना। आव० ६४७ । उपलिंपति- घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्ध्रे भञ्जन्ति । ज्ञाता० ११९|
उपवस्तुं - उपवासन् कर्तुम् । पिण्ड० १६७ उपवेंतो- उपागच्छन्, आगच्छन्। आव० ४३४ | उपशमनिष्पन्नः- उपशान्तक्रोध इत्यादि
मुनि दीपरत्नसागरजी रचित
[Type text]
उदयाभावफलरूप आत्मपरिणाम इति भावना । स्था
३७८1
उपशान्ता प्रदेशतोऽप्यवेदयमानाः कषायाः स्था० १५१ उपश्रा- द्वेषः । व्यव० ७ अ ।
उपसंप- उपसम्पत्-उपसम्पत्तिः-प्राप्तिः । भग० ९०४ | उपसंपदालोचना - आलोचनाया द्वितीयो भेदः । व्यव०
४८ आ
उपसङ्घात- अनिष्टरूपस्तूपसङ्घातः । नन्दी० १७१ | उपस्थं उपस्थितम् । व्यव० २२२आ। उपस्थापयितुं उत्स्थापनाकरणतः व्यव० २१५ अ उपस्पृशति - वस्त्राणि प्रक्षालयति । आव० ४३४१ उपहितं- भोजनस्थाने ढाँकितं भक्तमिति भावः । स्था० १४८ |
उपादानकारणं - मृदादि । स्था० ४९ ।
उपाधिः- उपाधानमुपाधिः सन्निधिः । भग० ४१ उपाया– व्याख्याङ्गानि । आचा०८२
उपायोपेयभावलक्षण- वचनरूपांपन्नं प्रकरणमुपायः तत्परिज्ञानं चोपेयम्। प्रज्ञा० रा
उपार्श्वभाग- पोषचतुर्थभागः । आचा० ३२६ ॥ उपालंभ उपालम्भः विनेयस्याविहितविधायिनः । ज्ञाताः
७७ ।
उपालक– निर्व्यूहः, गवाक्षः । व्यव० १३३ अ उपैति - करोति । आचा० २१७ |
उपोद्घातनिर्युक्तिः– निर्युक्तिभेदः। स्था० ६। उप्पइयं- उत्पत्तिकं-उद्भूतम्। उत्त० ११९। उप्पज्जंते- उत्पद्यन्ते, एतत्प्रभावात् स्फातिमद्भवन्ति । जम्बू० २५८ |
उप्पज्जमाणकालं उत्पद्यमानकालं
आदयसमयादारभ्यो- त्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद् वर्तमान भवि. ष्यत्कालविषयं द्रव्यम्। भग०१८
उप्पडा - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ ॥
उप्पण- उत्पन्नं विधिना प्राप्तम् । दशवै० १८१ । उप्पण्णमिस्सिया उत्पन्नमिश्रिता उत्पन्ना मिश्रिता अनुत्पन्नैः सह सङ्ख्या पूरणार्थं यत्र सा सत्याभूषाभाषायाः प्रथमो भेदः प्रज्ञा० २५६ उप्पत्ति- उत्पत्तिः- निदानम्। व्यव० ९१ अ
[194]
“आगम-सागर-कोषः” [१]