SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] प्रतिसमयमुद्धरणं-अपोद्धरण-मपहरणमुद्धारः तद्विषयं | स्थित्यादेवृद्धिकरणस्व-रूपम्। भग० २५ तत्प्रधानं वा पल्योपममुद्धारपल्यो-पमम्। अनुयो० १८० | उद्वतनकरणं-करणविशेषः। भग० २४, ९० उद्धावणं-कार्यस्य निष्पादनम्। व्यव. १७२ अ। उदवर्त्य-निष्क्रम्य। आव. १७७। उद्धिअ-उद्धृतः-देशान्निर्वासितः। जम्बू. २७७। उद्वसं- शून्यम्। उत्त० १०९। उद्धिय-उद्धृता-निष्काशनम्। स्था० ४६३। उद्वसितगृह- शून्यागारम्। उत्त० ६६५) उद्धी-उद्धिः। जम्बू०४५४। 'मेलित्त् पण्हियाओ चलणे | उद्वालयन्-आलोडयन्। दशवै० १८१ वित्थारिऊण बाहिरओ। ठाउस्सग्गं एसो बाहिरउद्धी उन्न-और्णिकः। स्था० ३३८५ मुणे-यव्वो। अंगुटे मेलविउ वित्थारिय पण्हियाओ बाहिं | उन्नए-उन्नतः। सम०७१। तु। ठाउ-स्सग्गं एसो भणिओ अभितरुद्धिति। आव. उन्नतमणे-उन्नतमणाः-प्रकृत्या औदार्यादिय्क्तमनाः। ७९८१ स्था. १८३ उद्धीमुहकलंबुआपुप्फसंठिता- ऊर्ध्वमुखकलम्बुकपुष्पसं- | उन्नतरूवे-संस्थानावयवादिसौन्दर्याद् उन्नतरूपः। स्था० स्थिता- ऊर्ध्वमुखस्य कलम्बुकापुष्पस्येव-नालिका पुष्प- १८३ स्येव संस्थितं-संस्थानां यस्याः सा। सूर्य०६७। उन्नतावत्ते-उन्नतः-उच्छ्रितः स चासावावतश्चेति उद्धअ- इतस्ततो विप्रसृतः। जम्बू० ५१। जीवा० १६०, उन्नतावतः। स्था० २८८ २०६। उन्नय- उन्नतं-अङ्गुलिपर्वाणि। ओघ० १७१। गुणवन्ति, उद्धृताए-उद्धृतया-दातिशयेन। भग. ५२७। उच्चानि च। ज्ञाता०३| उम्ममाणं-उत्पाद्यमानम्। औप० ४७) उन्नयनं- शृङ्गारविशेषः। जम्बू. ११६| उद्धृय- उद्धृतः-उद्भूतः। औप० ५। इतस्ततो विप्रसृतः। सूर्य | उन्नयमाणे-उन्नतमानः, उन्नतो २९३। उद्भूतः। भग० ५४०। उद्भूता-वायुना। ज्ञाता०८० | मानोऽस्येत्युन्नतमानः, उन्नतं वाऽऽत्मानं मन्यत उद्धृयाए- उद्भूतया-वस्त्रादीनामुद्भूतत्वेन, उद्धतया वा। इति। आचा० २१५ सदर्पया। भग. १६७ उन्नाडीओ-निशी. ११२ अ। उद्धव्वमाणं-उत्पाद्यमानम्। औप०४७। उन्नात- महाविदेहे नगरविशेषः। निर०४२। उद्धसियं-रोमाञ्चितम्। उषितम्। निशी० ३१५ आ। उन्नामओ-ऊर्णामयः। आव०४१८१ उध्य-उद्धृतः। आव० ५२०। उन्नामिज्जंते-उन्नाम्यते ऊर्ध्वमुत्क्षिप्यते। जीवा. उलिता-सरक्खा। निशी० ३२४ आ। ३०७ उद्भिज्जत्वं-सम्मूर्छजत्वम्। स्था० ११४। उन्नामिज्जइ(ए)-उन्नामितः-उत्क्षिप्तः, प्रसिद्धि गत उद्भामक- उद्यतविहारी। व्यव० १६८ अ। इति यावत्। अनुयो० १४३॥ उदधामकभिक्षाचर्या बहिर्गामेष भिक्षार्थं पर्यटनम्। बृह. | उन्निद्रीकृतं-बोधितम्। जीवा. २७१। २०६ आ। उन्निय-और्णिकम्। स्था० ३३०| उद्यतकं-उच्छिन्नम्। प्रश्न. १५४। पामिच्चं, उन्मग्नजला-नदीविशेषः। स्था०७१। भिक्षादोषः। आचा० ३२९। उपकारिका- राजधानीस्वामिसत्कप्रासादावतंसकादीनां उद्यतविहारेण-मासकल्पादिना। उत्त० ५८७ पीठिका। जीवा० २२० उद्यानि-प्रतिश्रोतोगामिनी सा। व्यव० २५आ। उपकार्योपकारिका- राज्ञामुपकार्योपकारिका। जम्बू. उयुक्तः - परायणः। आव० ५८७) ३२९| जीवा० २२२ उद्राः- सिन्धुविषये मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि। उपगतश्लाघं-उपग्रतश्लाघत्वंआचा० ३९४१ उक्तगुणयोगात्प्राप्तश्लाघता। चतुर्विंशतितमो उद्वर्तनं-निष्क्रमणम्। आचा०६९। वचनातिशयः। सम०६३। मुनि दीपरत्नसागरजी रचित [193] "आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy