________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
बह ८३। औद्देशिकं-विभागौद्देशिकप्रथमो भेदः। इह उघड-उद्धृता, स्थालादौ स्वयोगेन भोजनजातमद्धतम्। यत् उद्दिष्टं कृतं कर्म वा यावन्तः केऽपि भिक्षाचराः तृतीया पिण्डैषणा। आव० ५७२ जत्थ उवक्खडियं समागमिष्यन्ति पाख-ण्डिनो गृहस्था वा तेभ्यः भायणे ताओ उद्धरियं छप्पगादिसु एस उद्धडा। निशी. सर्वेभ्योऽपि दातव्यमिति सङ्कल्पितं भवति तदा तत्। पिण्ड० ७९। शबलस्य षष्ठो भेदः। सम० ३९। औद्देशिकं- उद्धतरेणुयं-उद्धतरेणुकं-ऊर्ध्वगतरजस्कम्। जं०१४५ यावदर्थिकादिप्रणिधानेन निर्वृत्तं, दवितीय उद् उद्धत्त-औद्धत्यम्-अहङ्कारः। उत्त०५२६) गमदोषः। पिण्ड० ३४। औद्देशिकं-अर्थिनः पाखण्डिनः उद्धत्तमणहारिणो-औद्धत्यं-अहङ्कारस्तत्प्रधानं मन श्रमणान्निर्ग्रन्थान् वोद्दिश्य दुर्भिक्षात्ययादौ यद्भक्तं औद्धत्यमनस्तद्धरणशीलाः औद्धत्यमनोहारिणःवितीर्यते तत्। स्था० ४६६। साध्वकल्प्यमशनादि। अत्यन्त शान्तचित्तवृत्तयः, यतय इत्यर्थः। उत्त. दशवै० २०३। उद्दिष्टंप्राक् सड़कल्पितम्। आचा० ३९५१ ५२६। उद्देसुद्देसं-उद्देशः-अध्ययनविषयः-तस्य उद्देशः उद्देशो- उद्धपुरीया-ऊर्ध्वपुरीततः-ऊर्ध्वंगतान्त्राः। प्रश्न. ५६। द्देशः आव० १०६।
उद्धपूरित- ऊर्ध्वपूरितः-श्वासपूरितोद्र्ध्वकायः ऊो वा उद्देहगणे- गणविशेषः। स्था०४५१।
स्थितो धूल्या पूरितः। प्रश्न० ५६। उद्देहलिका-भूमिस्फोटकविशेषः। आचा० ५७)
उद्धमंताणं- यथायोगमुद्धमायमानादिषु। राज०४६। उद्देहिका-काष्ठनिश्रितो जीवविशेषः। आचा० ५५ | उद्घमुइंगागार-ऊर्ध्वमृदङ्गाकारः-मल्लकसम्पुटाकारः। उद्देहिगा-उद्देहिकाकृतवल्मीकमृत्तिका। पिण्ड० २०| भग० २४९। उद्देहिया-उद्देहिकाः, जन्तुविशेषः। ओघ० १२६। त्रीन्द्रि- | उखम्ममाणं-उत्पाट्यमानम्। प्रश्न ५० उत्पाद्यमानम् यजीवविशेषः। उत्त०६९५ त्रीन्द्रियजन्तुविशेषः। जीवा. | । प्रश्न० ६२ ३२। प्रज्ञा० ४२
उद्धरंति-उत्पाटयन्ति। ओघ. २२७। उद्दोहक-उद्दोहकः-घातकः। उद्दहको वा-अटव्यादि- उद्धरणं- उद्धियते-उत्तरपरिकर्म क्रियते। आव० ७६४। दाहकः। प्रश्न० ४६|
उद्धरुट्ठो-तीव्ररोषः रोषकाले। आव० ६३२१ उद्धसणं-निर्भर्त्सनम्। बृह. ९० अ।
उद्धरेण-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक्चलनधर्मो जालउद्धंसणा-उद्धंसना, उद्धलना-आक्रोशः। ओघ०४५ | प्रविष्टसूर्यप्रभाभिव्यङ्ग्यो रेणुरूर्ध्वरेणुः। जम्बू० ९४। प्रवचनविषया हीला। बृह० १८० आ। दुष्कुलीनेत्यादिः उद्धलोगवत्थव्वा-ऊर्ध्वलोकवासित्वं-समभूतलात् कुलायभिमानपातनार्थः। ज्ञाता० २००।
पञ्चशतउद्धसणाओ- अवहेलनाः। आव०६५।
योजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटनिवासित्वम् उद्धंसणाहि-दुष्कुलीनेत्यादिभिः
| जम्बू० ३८८५ कुलाद्यभिमानपातनाथै-र्वचनैः। भग०६८३। उद्धसियरोमकूवो- उर्दूषितरोमकूपः। आव० ५१३। उद्धंसणो- वधः। ओघ. २१५
उद्धाइओ-उद्घावितः। आव २०६, १९२। अवधावितः। उद्धंसिया- खरंटियाणि। निशी. २१२ आ। उद्धर्षि-ता- आव०५१३
खरंटिता। बृह. २१७ अ। ओभासिया। निशी. १९५अ। | उद्धाइया-उद्धाविताः। उत्त० १००| वेगेन प्रसृताः। उत्त० उद्ध-ऊर्ध्वं। जम्बू० ४६२। नन्दी० १५४१
३६४१ उद्धघणभवण-ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि। उद्घाईया- उद्धाविताः सन्नह्यगताः। उत्त० १७९) जम्बू. १४४
उदायमाणो-उत्तिष्ठन्। प्रश्न०६२। उद्धावमाण:उखट्टा-उवउट्टा-ध्राताः। निशी० १५२ अ।
प्रवर्द्धमानः। ज्ञाता०७० उखट्ट- उद्धृत्य। आचा० ३७७
उद्धारपलिओवमे-तत्र वक्ष्यमाणस्वरुपवालाग्राणां उदहाणं-कायोत्सर्गम्। निशी० ११३ आ।
तत्खण्डानां वा तद्द्वारेण दद्वीपसमुद्राणां वा
मुनि दीपरत्नसागरजी रचित
[192]
“आगम-सागर-कोषः" [१]