________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उद्दायंति-अपद्रान्ति-प्राणैर्विमुच्यन्ते। आचा० २१७। उद्दित्ता-प्रज्वालितः। बृह. ६१ आ। उद्दायणं-वीतभयणगरे राया। निशी० ३४६ आ। उद्दिसति-उवसंपज्जते इत्यर्थः। निशी० २९१ आ। उद्दाल-उवदालः, विदलनं, पादादिन्यासे अधोगमनम्। उद्दिसियवत्थं- गुरुसमक्षं उद्दिष्टं-प्रतिज्ञातं वस्त्रं विदलनम्। जीवा. २३२। राज०९३।
उद्दिष्टवस्त्रम्। बृह. ९७आ। उद्दालक-एकोरुकद्वीपे वृक्षविशेषः। जीवा० १४५ उद्दिस्स-उदिश्य, उद्दिशति। आचा० ३२५१ उद्दाला-उद्दालाः, द्रमविशेषः। जम्बू. ९८१
उद्दिस्सपविभत्तगती-उद्दिश्यप्रविभक्तगतिः-प्रविभक्तं उद्दालिओ- उद्दालितः-बलाद्गृहीतः। आव०७१७)
प्रतिनियतमाचार्यादिकमुद्दिश्य यत्तत्पार्वे गच्छति अपहृतः। उत्त०३०१
सा। विहायोगतेस्त्रयोदशो भेदः। प्रज्ञा० ३२७। उद्दावणया-उत्त्रासनम्। भग० १८४|
उडूढ- मुषितम्, (देशी०)। बृह० १०५। निशी० २२७ अ। उद्दावो-उद्दावः-स्थानान्तरेष्वदयाप्यसकामितः। जीवा. | उडूढसेस-जं लूटागेहिं अप्पणट्ठा बाहिं णिणीतं तं भोत्तुं ३५५
सेसं छड्डियं| निशी. २०आ। उद्दाह-प्रकृष्टो दाहः। स्था० ५०८।
उद्देस-उद्देशः-अध्ययनैकदेशभूतम्। दशवै०७१ उद्दिक्खाहि-प्रतीक्षस्व। निशी. ३२२ अ।
वाचनासूत्र-प्रदानम्। व्यव. २६ अ। उद्दिश्यते इति उद्दिह-यावदर्थिकाः पाखण्डिनः श्रमणान्-साधून उद्दिश्य उपदेशः, सदस-त्कर्तव्यादेशः। नारकादिव्यपदेशः दुर्भिक्षापगमादौ यद्भिक्षावितरणं तदौद्देशिकमुद्दिष्टम्। उच्चावचगोत्रादिव्यपदेशो वा। आचा० १२४ प्रश्न. १५३। उद्दिष्टम्-स्वार्थमेव निष्पन्नमशनादिकं । गुरुवचनविशेषः। अनुयो० ४। यावदर्थि-कादिप्रणिधानम् भिक्षाचराणां दानाय यत् पृथक्कल्पितं तत्। पिण्ड० ७७ । पिण्ड० ३५] उद्देशनमुद्देशः-सामान्या-भिधानरूपः। उद्दिद्वसरूवेण ओभासंति। निशी. १६३ अ। भासति। अनुयो. २५७। उद्देशकः-द्वीपसमुद्रोद्देशकावय-वविशेषः। निशी. १६३ आ। वस्त्रैषणायाः प्रथमो भेदः।
भग०७६९। अध्ययनार्थदेशाभिधायी अध्यय-नविभागः। आचा०२७७। उद्दिष्टा-अमावास्या। भग० १३५
भग० ५। सामान्याभिधानमध्ययनम्। आव० १०४। गुरोः उद्दिद्वआदेसं-समणा निग्गंथ सक्क तावसा गेरुय सामान्याभिधायि वचनम्। उत्त०७३। उद्देसो
आजीव एतेस उद्दिद्वआदेसं भण्णति। निशी० २३० आ। अभिनवस्स। निशी० २२३ आ। अविसेसिओ उद्देसो। उद्दिभत्तं- उद्दिष्टभक्तं-दानाय परिकल्पितं
निशी० १०८ अ। क्षेत्रकालविभागः। बृह. २६९। यद्भक्तपानादिकं तत्। सूत्र० ३९९।
उद्देसग-उद्देशकः-त्रीन्द्रियजत्विशेषः। जीवा० ३२ उद्दिभत्तपरिणाए- उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं । उद्देसणंतेवासी-उद्देशनान्तेवासी। स्था० २४० भक्तं-ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं
उद्देसणकाला- उद्देशनकालाः-उद्देशावसराः श्रुतोपचारयेनासावुद्दिष्टभक्तप-रिज्ञातः, श्रमणोपासकस्य दशमी रूपाः। सम०४६| प्रतिमा। सम. १९।
उद्देसणायरिय-उद्देशनाचार्यः, आचार्यविशेषः। दशवै. ३१| उद्दिद्ववज्जए-उद्दिष्टवर्जकः, श्रावकस्य दशमी प्रतिज्ञा। उद्देसणायरिए-उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं आव०६४६।
तत्र तेन वाऽऽचार्यः-गुरुः उद्देशनाचार्यः। स्था० २४०। उद्दिद्वसमादेसं-णिग्गंथा-साहू। निशी० २३० आ। | उद्देसिअ-उद्दिश्य कृतम् औदेशिकम्-उद्दिष्ट-कृतकर्माउद्दिहा- उद्दिष्टा-यस्याः स्थापनायाः उत्कृष्टा आरोपना दिभेदम्। दशवै. १७४। ज्ञामिष्टा सा इप्सिता। व्यव० ७५आ। अमावास्या। उद्देसिअचरिमतिग-उद्देशचरमत्रितयम्, औद्देशिकस्य जीवा० ३०५। स्था० २३७। राज० १२३। उपदिष्टा। औप. पाख-ण्डश्रमणनिर्ग्रन्थविषयम्। दशवै० १६२ १०० विपा०९३। कथिताः। उत्त०२२९।
उद्देसियं-उद्दिस्सं कज्जइ तं उद्देसियं, साधुनिमित्तं उद्दिवाओ-उद्दिष्टाः-सामान्यतोऽभिहिताः। स्था० ३०८५ आरंभो। दशवै. ५०| इह यावन्तः केचन भिक्षाचराः उद्दिहो- उद्दिष्टः-प्रतिपादितः। सूत्र. १७६)
समागच्छन्ति तावतः सर्वान उद्दिश्य यत् क्रियते तत्।
मुनि दीपरत्नसागरजी रचित
[191]
“आगम-सागर-कोषः" [१]