________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
१८५
बृह० १०० अ। दुविधा दरावण्णदरा य पोट्टदरा य, ते ऊद्धं उदीरेंतं- उदीयरन्तं-वस्त्वन्तरं प्रेरयन्तम्। स्था०३८५। पूरति जत्थ तं उद्दद्दरं-सुभिक्खं। निशी. २२६ अ। उदीरेइ- उदीरयति-भणति, प्रवर्तयति। स्था० १९७५ उद्दवणं-उत्थानं-नाशः। बृह० ७९ अ। उदुम्बर-द्वितीयं महाकुष्ठम्। प्रश्न० १५१|
उद्दवण-उपद्रावणम्-अतिपातविवर्जिता पीडा। पिण्ड. महाकुष्ठविशेषः। आचा० २३५
३७ कर्मविपाकस्याष्टममध्ययनम्। स्था० ५०८।
उद्दवणकर-मारणान्तिकवेदनाकारि खाद्यवृक्षविशेषः। आव० ८२८१
धनहरणादयुपद्रवकारि वा। औप०४२ उदुम्बरदत्त-सागरदत्तसार्थवाहसुतः। स्था० ५०८। उद्दवणया-कूटपाशधारणता। भग. ९३। विज्जाए सप्पो उदुरुसेज्जा-रुष्येत्। निशी० ४९ आ।
अन्यत्र नीयते। निशी० ३३५अ। उदुसुहं- ऋतुसुखं, ऋतुशुभं वा-कालोचितम्। प्रश्न० १४१। | उद्दवणा-उपद्रवणमपद्रवणं वा। प्राणवधस्य नवमः उदू, उडू-विमासप्रमाणकालविशेष ऋतुः। स्था० ३६९। पर्यायः। प्रश्न. ५ उदुखल-काष्ठनिमित्तं खण्डनोपयोगि शस्त्रम। उद्दवातितगणे- गणविशेषः। स्था० ४५१। भग०२१३। आचा० ३४४
उद्दविया-अवद्राविताः-उत्त्रासिताः। आव. १७४। उदूरुढो- पडिनियत्तो। निशी. १८४ अ।
मारिताः। भग०७६६| उदो-उदः-म्लेच्छविशेषः। चिलातदेशनिवासी। प्रश्न.१४। | उद्दति-अपद्रावयन्ति-जीविताद व्यपरोपयन्ति। प्रज्ञा. उद्गमनप्रविभक्ति-चन्द्रसूर्ययोरुगमनं-उदयनं
५९३ तत्प्रवि-भक्तीरचना तदभिनयगर्भ यथा उदये उद्दवे-उपद्राव्य। उत्त० २०७१ सूर्यचन्द्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा उद्दवेह-विनाशयत। उपा०४९। यत्राभिनीयते तद्गमनप्रवि-भक्ति। षष्ठो
उद्दवेहिइ-अपद्रावयिष्यति-उपद्रवान् करिष्यति। भग. नाट्यविधिः। जम्बू०४१६)
६११ उद्गीण- वान्तम्। उत्त० ३३९।
उद्दाइंता- शोभमाना। ज्ञाता०२७। उग्राहितं-मेलितम्। नन्दी. १५९।
उद्दाइ-उद्ददाति-रचयति। भग. ९३। उदयाति-जलस्योउदघाटितः- प्रकाशितः, प्रकटितः। स्था०४१२।
परि वर्तते। भग०१८४१ अपद्रवति-म्रियते। भग० १११| उद्घाटितज्ञः- प्रथमो विनेयः। प्रज्ञा० ४२५
उद्दाइआ-उपद्राविका, उपद्रवकारिणी। ओघ. १७। उपउघेट्टका-उड्डुच्चका। बृ-०६० आ।
द्रोत्री। ओघ० १५१ उदंडगा-ऊद्र्ध्वकृतदण्डाः ये सञ्चरन्ति। भग. ५११| | उद्दाइत्ता-अपहृत्य-मृत्वा। भग० १११। अपद्राय-मृत्वा। उद्दडपुर-नगरनाम। भग०६७११
स्था० ४७१। अवद्राय-मृत्वा। जीवा० २६२। जम्बू० ४२५ उदंडा-ऊर्ध्वकृतदण्डा ये संचरन्ति। निर०२५१
उद्दाणं- उदाणं, वैधव्यम्। आव० ४३७। उदंडुको-जनोपहास्यः । बृह. २४२ अ।
उद्दाणगं-मृतकम्। आव० ७०० उइंस-त्रीन्द्रियजीवभेदः। उत्त०६९५)
उद्दाणभत्तारा-अपद्राणभतृका, भत्तारेण परिठविता। उइंसगा-त्रीन्द्रियविशेषः। प्रज्ञा० ४२
निशी० १०९ आ। उइंसे-उदंशः। आव. २१७।
उद्दाणि- उद्राः-सिन्धुविषये उदए मारणंतिए-उदये मारणान्तिके वेदनोदये मारणा- मत्स्यास्तत्सूक्ष्मचर्मनिष्पन्नानि उद्राणि। आचा० ३९४१ न्तिकेऽपि न क्षोभः कार्यः। योगसंग्रहे एकोनत्रिंशत्तमो | उद्दाम-उद्दामः-चरणनिपातजीवोपमईनिरपेक्षत्वाद् योगः। आव०६६४१
द्रुतचारी। अनुयो० २६॥ उद्दद्दरं-सुभिक्खं। निशी० ८९। सुभिक्ष। निशी० ३१५ | उद्दामिया- उद्दामिता-अपनीतबन्धना, प्रलम्बिता। विपा० अ। ऊद्र्ध्वदरं ते दरा ऊद्र्ध्वं यत्र पूर्यन्ते तद्ध्वदरम्। | ४६।
मुनि दीपरत्नसागरजी रचित
[190]]
“आगम-सागर-कोषः” [१]