________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
उदायितकुमारो- उदायिकुमारः-पद्मावतीपुत्रः। आव० ६८३1 | उदीणपाइणं-उदवेग उदीचीनं प्रागेव प्राचीनं उदीचीनं च उदायिनपः- यः कृत्रिमसाधुभिर्मारितः। सूत्र० २५०| आव० | तद्-दीच्या आसन्नत्वात् प्राचीनं च तत्प्राच्याः ५२९। सूत्र० ३६५। आचा० ९|
प्रत्यासन्नत्वाद उदीचीनप्राचीनम-दिगन्तरं उदायिनृपमारक- श्रमणवेषधारको मुनिः। बृह. २०४ अ। क्षेत्रदिगपेक्षया पूर्वोत्तरदिगित्यर्थः। भग. २०७४ स्था० १८५१
उदीचीनं च तद्दीच्या आसन्नत्वात् प्राचीनं च प्राच्याः, उदायिमारगो-उदायिमारकः-श्रमणवेषधारको मुनिः। प्रत्यासन्नत्वादिति। जम्बू० ४८० निशी० ३९ अ, ४१ अ।
उदीणवाए- यः उदीच्या दिशः, समागच्छति वातः स उदायी-कूणिकराजस्य हस्तिराजः। भग०७२०
उदीचीनवातः। जीवा० २९। यः उदीच्या दिशः समाकोणिकपुत्रः। स्था० ४५६।।
गच्छति वातः स उदीचीनवातः। प्रज्ञा० ३०| उदार-उदारं-उद्भटम्। जम्बू० २०३। उदारत्वं-अभि- | उदीर-उदिरिंस ३ उदयप्राप्ते दलिके अन्दितांस्तान् धेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा।
आकृष्य करणेन वेदितवन्तः ३। स्था० २८९। दवाविंशतितमो वच-नातिशयः। सम०६३। शोभनं। उदीरितवन्तः-अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः। स्था० २३३। प्रधानम्। प्रज्ञा० २३९। स्था० २९५।
स्था० १७९ तीर्थंकरगणधरशरीरापेक्षया शेषशरीरेभ्यः प्रधानं, उदीरइ-उदीरयति-प्राबल्येन प्रेरयति, पदार्थान्तरं सातिरेकयोजनसहस्रमानत्वा-च्छेषशरीरेभ्यो महाप्रमाणं प्रतिपादयति वा। भग० १८३ वा। अनुयो० १९६। औदार्यवान्। भग० १२५॥
उदीरण-अनुदयप्राप्तस्य करणेनाकृष्योदये उदाला-उदाराः-महान्तः। उत्त०४१९)
प्रक्षेपणमिति। स्था० १०१, १९५। उदीरणम्-अनुदितस्य उदाहड-भणिया। निशी०४९ आ।
करणविशेषा-दुदयप्रवेशनम्। भग० ५३। उदाहरण-चरितकल्पितभेदम्। आव०५९७ कथनम्। उदीरणाकरणवशतः कर्मपुद् उत्त० ३२२। उदाहरणम्
गलानामनुदयप्राप्तानामुदयावलिकायां प्रवेशनम्। साध्यसाधनान्वयव्यतिरेकप्रदर्शन-मुदाहरणं, प्रज्ञा० २९२करणेनाकृष्य दलिकस्योदये दानम्। स्था० दृष्टान्तः। दशवै. ३३
४१७ उदाहरे- उदाहरेत्-उदाहृतवान्। उत्त० २४१।
उदीरणा-अप्राप्तसमये उदयप्रापणं सैव उदीरणा। जम्बू० उदाह-उताहो निपातो विकल्पार्थः। भग०१७ भग० २३७ | १६८ अप्राप्तकालफलानां कर्मणामदये प्रवेशनम्। स्था. उक्तवान्। आचा० १२८ आहोश्वित्। उपा० ३८1
२२११ उदिए-उदितः उदयं प्राप्तः, स्थित इत्यर्थः। जम्बू. ५२८१ | उदीरणाभवियं-उदीरणाभविकम्-तत्र भविष्यतीति भवा उदिओदए-उदितोदयः, कायोत्सर्गदृष्टान्ते राजा। आव. | सैव भविका, उदीरणा भविका यस्येति, उदीरणायां वा ७९९। पारिणामिकीबुद्धौ पुरिमतालपुरे राजा। आव० भव्यं-योग्यमदीरणाभव्यमिति। भग० ५८ ४३०। उदितोदितः-पुरिमतालनगराधिपतिः। विपा० ५८५ उदीरिए-उदीरणम्-स्थिरस्य सतः प्रेरणम्। भग. १८1 श्रीकान्तापतिः। नन्दी. १६६।
उदीरणा-उदीरणा नाम अनदयप्राप्तं चिरेणाऽऽगामिना उदिक्खंते- प्रतीक्ष्यमाणः। बृह. ११६ आ।
कालेन यद्वेदयितव्यं कर्मदलिकं तस्य उदिण्णं-उदीर्णम्-पीडितम्। आव० ८६३।
विशिष्टाध्यवसायलक्षणेन करणेनाकृष्योदये प्रक्षेपणं। विपाकोदयमाग-तम्। प्रज्ञा० ४०३।
भग०१५ उदिण्णं-उदीर्णम्-स्वत उदीरणाकरणेन वोदितम्। भग० उदीरिय-उत्-प्राबल्येनेरित-प्रेरितं उदीरितं। जीवा.१९२ ९०
उदीरिया-उदीरिताः-स्वभावतोदितान् पद उदिण्णमोह-उदीर्णमोहः-उत्कटवेदमोहनीयः। भग. गलानदयप्राप्ते कर्मदलिके करणविशेषेण प्रक्षिप्य यान् २२३
वेदयते। भग २४। उदीरिता-उदयमुपनीता, वेदिता। भग०
मुनि दीपरत्नसागरजी रचित
[189]
“आगम-सागर-कोषः" [१]