________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उदगमाला-उदकमाला-समपानीयोपरिभता माला। | उदयवर्तित्वं- समुदयः, समुदायो वा। प्रश्न० ६३।
जीवा० ३२४। उदकशिखा, वेलेत्यर्थः। स्था० ४८० उदयास्तान्तरं-तापक्षेत्रम। जम्ब०४४२ प्रकाशक्षेत्र उदगवलणी- निशी. २४ अ।
तापक्षेत्रम्। जम्बू० ४५५५ उदगवारगसमाणं-उदकवारकसमानं
उदरपोप्पयं-उदरामर्शनम्। आव०६६। लघुपानीयघटसमानम्। जीवा. १२२
उदरवलिमसं-उदरवलिमांसं, उदरोपरि या वलयाकारा उदगावत्तं- उदकावर्तोदकबिन्दोर्मध्ये अवगाह्य मांसरेखा तस्या मांसं। आव०६७८ तिष्ठेदित्यर्थः। अनुयो० १६१]
उदरिं- वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी। उदग्ग-उदग्रः-उन्नतपर्यवसानेन उत्तरोत्तरं द्धिमान्। आचा. २३५। उदरी-जलोदरी। प्रश्न. १६१। भग० १२५। उच्चं, समुच्छ्रितशिर इत्यर्थः, प्रधानः, उदवाहा-उदकवाहाः-अपकृष्टान्यल्पान्यदकवहनानि। बहिः। जीवा० ३४३। उदग्र-उच्चः। ज्ञाता०६६। उदग्रः- भग. १९९। तीव्रः। ज्ञाता०७६|
उदसि-उदस्वित्। निशी०६अ। उदड्ढे- रत्नप्रभायां अपक्रान्तमहानरकः। स्था० ३६५ उदहिकुमारा-उदधिकुमाराः-वरुणस्याज्ञोपपातवचननिर्देउदतण-उदयणं-उदयगामि, प्रवर्द्धमानं। स्था० ३४२। शवतिनो देवाः। भग० १९९। भुवनपतिदेवविशेषः। उदत्त-तुदत्रम् भूमिस्फोटनशस्त्रविशेषः। आव०८२९। प्रज्ञा०६९। उदात्तः-उन्नतभाववान्। भग० १२५)
उदहिकुमारीओ- उदधिकुमार्यः-वरुणस्याज्ञोपपातवचनउदधि-जलनिचयः। स्था० १७७।
निर्देशवर्तिन्यो देव्यः। भग. १९९। उदपानं-कूपः। बृह. १८३ अ।
उदहिनामाणं- उदधिनाम्नाम्-आर्यसमुद्राणाम्। आचा० उदप्पील- उदकोत्पीलः-तडागादिषु जलसमूहः। भग. ર૬રા. १९९|
उदहीसरिसनामाणं- उदधिः-समुद्रस्तेन सदृक्-सदृशं उदब्भेया-उदकोद्भेदः -गिरितटादिभ्यो जलोद्भवः। भग. नाम-अभिधानमेषामुदधिसदृग्नामानि-सागरोपमाणि। १९९|
उत्त०६४७ उदय-उदीरणावलिकागततत्पदगलोद्भतसामर्थ्यता। उदाइ-उदायी-कूणिकराज्ञो हस्ती। भग० ३१७)
आव० ७७। आयामः। भग० १८७। पनक। भग० १८७। नृपविशेषः। आव०६८७। भग० ६७३, ६७५) पेढालपुत्रः। पावा॑जिनशिष्यः। स्था०४५७। भाविया। | उदाइमारक- साधुवेषधारकः। निशी० २९३ आ। निशी. २६४ आ।
उदाइमारय- श्रमणवेषधारको विनयरत्नमनिः। निशी उदयट्ठी- उदयार्थी, लाभार्थी। सूत्र० ३९४।
२३आ। उदयण-उदयनः-वीणावत्सराजः। उत्त० १४२
उदाइयाए-असिवं उदाइयाए अभिद्दत। निशी. ९७ अ। उदयणकुमारं- उदयनकुमारं, मृगावतीपुत्रः। आव० ६७। उदात्तं- उदात्तत्वं-उच्चैवृत्तिता। दवितीयो उदयणमाया-उदयनमाता, भावप्रतिक्रमणदृष्टान्ते वचनातिशयः। सम०६३। मृगावती आर्या। आव० ४८५
उदायण-वीतभयराजा। भग०६१८ निशी० १४५अ। उदयनिप्पन्ने-औदयिकभावस्य दवितीयभेदः। भग. शतानीकराजपुत्रः। विपा०६८भग० ५५६। Gરા .
अन्तिमराजर्षिः। स्था० ४३०| उदायनः-विगतिद्वारे उदयपहो-उदकपथः, लोकानां जलानयनमार्गः। आव. वीतभयनगराधिपतिः। आव० ५३७ आव० २९८५ ६४०१
सौवीरराजवृषभो राजा। उत्त० ४४८। प्रद्योतराज्ये उदयभासे- वेलन्धरनागराजस्यावासः। स्था० २२६। गान्धर्वविद्याप्रधानः। आव०६७३। उदयवद्दलं-उदकवईलं भाविरेणसन्तापोपशान्तये। आव. विदर्भकनगराधिपतिः। प्रश्न० ८९। अन्तिमराजर्षिः। २३०
बृह. १६६अ।
मुनि दीपरत्नसागरजी रचित
[188]
“आगम-सागर-कोषः” [१]