________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]]
उत्तरमंदा-उत्तरमन्दाभिधा गान्धारस्वरान्तर्गता तिर्यग्विस्तारितवस्त्रविशेषः। जम्बू. १८७। उत्तरीयस्य सप्तमी मूर्छा। जम्बू. ३८ मध्यमग्रामस्य प्रथमा देहे न्यासविशेषः। भग० १३८१ मूर्छना। स्था० ३९३। गान्धारस्वरस्य सप्तमी मूर्छना। उत्तासणगं-उत्त्रासनकं भयङ्करम्। ज्ञाता० १३३ जीवा० ३९३।
उत्तरासमा- मध्यमग्रामस्य चतुर्थी मूर्छना। स्था० ३९३। उत्तरमहर-वणिग्विशेषः। निशी. २१० अ।
उत्तरासाढा- उत्तराषाढानां-उत्तराषाढापर्यन्तानां उत्तरवाए- उत्तरवादः-उत्कृष्टवादः। आचा० २४३। नक्षत्राणाम्। सूर्य ११४१ उत्तरवेउव्विते-उत्तरवैक्रियम्। प्रज्ञा० २९८४
उत्तरासाढाणक्खत्ते-उत्तराषाढानक्षत्रम्। सूर्य १३० उत्तरवेउव्वियं-उत्तरवैर्विकम्, उत्तरमुत्तरकालभवि- | उत्तरित्तए-उत्तरीतुं-लङ्घयितुम्। स्था० ३०९।। नस्वभविनस्वभाविकमित्यर्थः, वैकुर्विकं विकुर्वणं तेन | उत्तरिज्ज- उत्तरीयम्-उत्तरासङ्गः। जम्बू. १८९। भग० निर्वृत्तं वैकुर्विकम्। विशिष्टवस्तू
३१९। वसनविशेषः। भग०४६८1 उपरिकायाच्छादनम्। विशिष्टाभरणसुश्लिष्टतत्परिधान-समीचीनकुङ् ज्ञाता०२७ कुमाद्युपलेपनजनितमतिमनोहारिरामणीयकम्। व्यव० | उत्तरिज्जयं-उत्तरीयकं-उपरितनवसनम्। उपा० ५०| १९५आ। उत्तरवैक्रियम्-पूर्ववैक्रियाऽपेक्षयोत्तर- उत्तरीकरणं- उत्तरकरणं पुनः कालभावि वैक्रियम्। भग०७२
संस्कारद्वारेणोपरिकरणमुच्यते, उत्तरं च तत् करणं च उत्तरवेउव्विया- उत्तरवैक्रिया, तद्ग्रहणोत्तरकालं इत्युत्तरकरणं, अनुत्तरमुत्तरं क्रियत कार्यमाश्रित्य या क्रियते सा। अनुयो० १६३।
इत्युत्तरीकरणम्। आव०७७९। उत्तरसत्तासुओ-उत्तरसत्त्वासुकः,
उत्तरीयं- प्रावरणं प्रच्छदपटीत्यर्थः। उत्तरीयं पुनर्यत् उत्तरपौरस्त्यवातभेदः। आव० ३८६)
तदुपरि प्रस्तीर्यते। बृह. ९८ अ। उत्तरसाढा-उत्तराषाढा, अकम्पितजन्मनक्षत्रम्। आव. | उत्तरोहरोमा-दाढियाओ। निशी० १९० अ। २५५
उत्तरो-उत्तरग्रहणात् संजतसम्मदिद्विग्गहणं। निशी. उत्तरसाला-अत्थानिगादिमंडवो हयगयाण वा साला ६३। उत्तर-साला। निशी० ३९६ अ।
उत्ताणग- उत्तानः। आव० ६४८। उत्तानकाः-ऊर्ध्वमुखउत्तरा-उत्तरमथुरा। आव०६८८1 उत्तरवाचाला। आव. | शायिनः। जम्ब० २३९। १९५। उत्तराभाद्रपदा-उत्तराफाल्गुनी “उत्तराषाढा"| | उत्ताणतो- उत्तानकः। उत्त० २४४। जम्बू.५०२। उत्तरमथुरा। आव० ३५६। बोटिकशिव- उत्ताणयं-उत्तानकं-उत्तानीकृतम्। प्रज्ञा० १०७ भूते-भगिनी। आव० ३२४१ मध्यमग्रामस्य तृतीया | उत्तानकम्-ऊर्ध्वमुखम्। उत्त० ६८५। भग० १२५। मूर्छना। स्था० ३९३
उत्ताणा-उत्ताना। स्था० २९९। उत्तरापथे-देशविशेषः। निशी ४४ अ।
उत्तानं-स्पष्टम्। प्रज्ञा० ५९९। प्रतलम्। स्था० २७८। उत्तरावक्कमणं-उत्तरस्यां दिश्यपक्रमणं-अवतरणं स्वच्छतयोपलभ्यमध्यस्वरूपत्वम्। स्था० २७८१ यस्मात्तद् उत्तरापक्रमणम्-उत्तराभिमुखं पूर्वं तु उत्तारंती-अवतारयन्ती। आव०६७६| पूर्वाभिमुखमासीदिति। भग० ४७७। उत्तरस्यां उत्तारो- उत्तारः-अधस्तादवतरणम्। जीवा० २६९। दिश्यपक्रमणं-अवतरणं यस्त्तत्त-रापक्रमणं
जलमध्याबहिर्विनिर्गमनम्। जीवा० १९७) उत्तराभिमखम्। ज्ञाता०५६।
उत्तालं-उत्त-प्राबल्यार्थे। इत्यतितालमस्थानतालं वा। उत्तरावह- उत्तरापथः, उत्तरदिग्विभागः। आव. ९९। स्था० ३९६। अनुयो० १३२। उत्-प्राबल्येन अतितालं निशी. ९३आ। उत्तरदिक्सम्बन्धी देशः। आव०८३०, अस्थानतालं वा। जम्बू०४०। जीवा० १९४। २९४१ बृह. २२७ अ। निशी० १६अ।
उत्तालिज्जंताणं-आलपनम्। राज०४६। उत्तरासंग-उत्तरासङ्गः, वक्षसि
उत्तासणओ-उद्वेगजनकः। स्था० ४६१|
मुनि दीपरत्नसागरजी रचित
[185]
“आगम-सागर-कोषः" [१]