________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
जीवा० ३६५। स्था० २३११ नेमनाथशिबिकानाम। सम० | उत्तरज्झ- उत्तराध्यः-उत्तराध्ययनम्। तृतीया १५१। उत्तरकुरुः। आव० ११६। मेरोर्जम्बूद्वीपगतः नियुक्तिः । आव०६१ उत्तरतः उत्तरकुनामा विदेहः। जम्बू. ३१०
उत्तरज्झयणा-उत्तराध्ययनानि। आव०७५११ उत्तरकुरु-कुरुविशेषः। जीवा० २६६। वापीनाम। जम्बू. उत्तरज्झयणाई-उत्तराध्ययनानि-सर्वाण्यपि ३७० नेमनाथस्य शिबिका। उत्त०४९। साकेतनगरे चाध्ययनानि प्रधानान्येव तथाऽप्यमन्येव उद्यानम्। विपा० ९५ आव० ११५। क्षेत्रविशेषः। स्था० रुढ्योत्तराध्ययनशब्दवाच्यत्वेन प्रसिद्धानि। नन्दी. ६८ अकर्मभूमिविशेषः। प्रज्ञा० ५०|
२०६। उत्तरकुरुकूडे- उत्तरकुरुदेवकूटं। जम्बू० ३३७। उत्तरज्झाए- उत्तराध्यायाः-उत्तराः-प्रधाना अधीयन्त उत्तरकुरुदहे- उत्तरकुरो महाद्रहः। स्था० ३२६। उत्त- इत्यध्यायाः-अध्ययनानि तत उत्तराश्च ते रकुरुह्रदः द्रहविशेषः। जम्बू० ३३०/
अध्यायाश्च। उत्त०७१२॥ उत्तरकुरुवत्तव्वया-उत्तरकुरुवक्तव्यता। भग० २७६) उत्तरड्ढभरहकूड-उत्तरार्द्धभरतनाम्नो देवस्य उत्तरकूरुकुड-उत्तरकुरुकूट-गन्धमादनपर्वते
निवासभतं कूटं उत्तरार्धभरतकूटम्। जम्बू०७७ चतुर्थकूटः। जम्बू. ३१३
उत्तरणं- निरंतरं। निशी० ७७ अ। एक्काए चेव अप्पो य उत्तरकूलग- गङ्गाया उत्तरकूल एव वास्तव्यम्। भग० गच्छा मे उत्तरणं। निशी० ७७ आ। तूंबोड्पादि५१९ औप.९०
भिनौवर्जितैर्य उत्तीर्यते तद् उत्तरणम्। बृह. १६१ अ। उत्तरकूला- उत्तरकूलगा–गङ्
जत्थ तरंतो जलं संघद्देति तं सव्वं उत्तरणं भन्नति। गोत्तरकूलवास्तव्यास्तापसाः। निर० २५)
निशी० ७८ आ। उत्तरखत्तियकुंडपुर-नगरविशेषः। आचा० ४२११ उत्तरदारिता- उत्तरद्वारिका। स्था० ४२४। उत्तरगंधारा-उत्तरगान्धारा-गान्धारस्वरस्य पञ्चमी उत्तर - उत्तरार्द्ध-उत्तरभागे। जम्बू० ४८२। मूर्छना। जीवा. १९३। गान्धारग्रामस्य पञ्चमी मूर्छना। उत्तरपओगकरणं-उत्तरप्रयोगकरणं, जीवप्रयोगकरणस्था० ३९३।
द्विती-यभेदः। आव०४५८१ उत्तरगज्जभो-उत्तरगर्जभः-वातविशेषः। आव० ३८७ | उत्तरपट्टो-उत्तरपट्टकः। ओघ. २१७ उत्तरपट्टः। ओघ. उत्तरगुणनिर्मितः- पुरुषप्रायोग्याकारवन्ति द्रव्याणि। आव० २७७
उत्तरपदव्याहतं- गत्यागतिलक्षणे दवितीयो भेदः। आव. उत्तरगुणनिर्वतितः- यस्तु
२८१। काष्ठाचित्रकर्मादिष्वालिखितः सः। ब्रह. १४३ अ। उत्तरपरिकर्मक्रियते- उदध्रियते। आव०७६५५ उत्तरगुणपच्चक्खाण-उत्तरगणप्रत्याख्यानम्। आव० उत्तरपासो-उत्तरपार्श्वः। जीवा० २०४, ३५९। ४७९|
उत्तरपुरच्छिमिल्लाओ-उत्तरपूर्वेण, उत्तरपूर्वस्यां उत्तरगुणलद्धिं- उत्तरगुणाः- पिण्डविशुद्ध्यादयस्तेषु दिशि। जीवा० १४४१ चेह प्रकमात्तपो गृह्यते ततश्च उत्तरगुणलब्धिं- उत्तरपुरच्छिमे-औत्तरपौरस्त्यः, उत्तरपूर्वारूपो तपोलब्धिम्। भग० ७९५
दिग्विभागः-ईशानकोणः। सूर्य २। उत्तरगणा-दशविधप्रत्याख्यानरूपाः। भग०८९४॥ निशील | उत्तरपरत्थिमेल्लं-उत्तरपर्वे, ईशाने कोणे इत्यर्थः। सर्यः
१६६ अ। मूलगुणापेक्षया स्वाध्यायादीन्। उत्त० ५३६) उत्तरगुणे- उत्तरगुणविषयं-कीतकृतादि। आव० ३२५॥ | उत्तरपव्वा-ईशानकोणः। आव०६३० उत्तरचूलियं- उत्तरचूडम्, यद् वन्दनं कृत्वा
उत्तरफग्गुणी-उत्तरफाल्गुनी, हस्तोत्तरा। आव० २५५। पश्चान्महता शब्देन मस्तकेन वन्द इति भणति, उत्तरबलिस्सहगणे-गणविशेषः। स्था०४५११ कृतिकर्मणि एकोनत्रिंशत्तमो गुणः। आव० ५४४। | उत्तरभद्रपदाः- प्रोष्ठपदाः। सूर्य ११४॥
२११
मुनि दीपरत्नसागरजी रचित
[184]
“आगम-सागर-कोषः" [१]