________________
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text] उत्तणा- दीर्घत्रि(तृ)णा। निशी० ३३६ अ।
जम्बू०४९१। उत्तणाणि-उत्तृणानि-ऊध्वीभूतानि तृणानि
उत्तमार्धम्- परार्घ, महाघु वा। दशवै. २२११ दीर्घाणीति यावत् तानि यत्र मार्गे भवन्ति। बृह. ७९ । उत्तमुत्तम-उत्तमोत्तम्-अतिशयप्रधानम्। उत्त. आ।
३१९| उत्तत्तकणगवन्ना- उत्तप्तकनकवर्णाः-ईषद्रक्तवर्णा। | उत्तमेणं-ऊर्ध्वं तमसः-अज्ञानाद्यत्तत् तथा तेन प्रज्ञा०९५
ज्ञानयुक्तेन। उत्तमपुरुषासेवितत्वादवोत्तमेन। भग. उत्तम- उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात्, १२५ मेरोश्च-तुर्दशं नाम। जम्बू० ३७५ गिरिणामुत्तम इति | उत्तयंतं- उत्तुद्यमानः-ऊर्ध्वं व्यथ्यमानम्। विपा० ७४। उत्तमः मन्दरस्य चतुर्दशं नाम। सूर्य ७८
उत्तरं- वासकप्पकंवली। निशी० ३४३ आ। मिथ्यात्वमोहनीयज्ञा
उत्तरंग-उत्तराङ्ग। जीवा० ३५९। उत्तरङ्गनावरणचारित्रमोहादित्रिविधतमसः उन्मुक्ता इति दवारस्योपरि तिर्यग्व्यवस्थितं काष्ठा। जीवा. २०४। उत्तमाः। आव. ५०८1 उपरिवर्ति। देवलोकाद्यपेक्षया जम्बू०४८१ प्रधानम्। उत्त० ३१९। ऊध्वं तमसः
उत्तर-उत्तरत-उत्तरदिग्वर्ती सर्वेभ्यो भरतादिवर्षेभ्य अज्ञानाद्यत्तत्तथा, अज्ञानरहित इत्यर्थः। ज्ञाता०७६| इति, मेरुनाम। जम्बू० ३७६। ऐरावते उत्तमकट्ठ- उत्तमकाष्ठा-प्रकृष्टावस्था। जम्बू. ९८१ द्वाविंशतितमतीर्थंकरः। सम० १५४। अग्रवर्ती। उत्त-मकाष्ठा-परमकाष्ठा, उत्तमावस्था परमकष्टो विद्यादिशक्त्यभावे-ऽनुल्लङ्घनीयः। जम्बू. ४६२। वा। भग० ३०५
भवधारणीयशरीरापेक्षया कार्योत्पत्तिकाला-पेक्षया उत्तमकट्ठपत्त-उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः। चोत्तरकालभावि। जम्बू०४०२। कार्यम्। सूत्र० २८५१ सूर्य ११|
उत्तरअंतरदीवा-उत्तरस्यां दिशि येऽन्तरदवीपाः। भग. उत्तमकट्ठपत्ता- परमकाष्ठाप्राप्ता, उत्तमावस्थायां गत, | ४९२ परमकष्टप्राप्ता वा। भग० ३०५)
उत्तरउत्तरा-उत्तरोत्तरविमानवासिनः, उत्तरो वा उत्तमट्ठ-अनशनाय। (आतु०)। उत्तमार्थः-अनशनम्।। उपरितन-स्थानवर्ती, उत्तरः- प्रधानो ये ते
ओघ०१४। उत्तमः-प्रधानोऽर्थः-प्रयोजनं स उत्तमार्थ:- | उत्तरोत्तराः। उत्त०१८७ मोक्षः। उत्त० ३५३। पर्यन्तसमयाराधनारूपः। उत्त० उत्तरकंचुइज्ज-उत्तरकञ्चुकः-तनुत्राणविशेषः। विपा०
४७९। मोक्षः। उत्त० ५२३।। उत्तमढकालंमि-उत्तमार्थकालेः-अनशनकाले। ओघ. | उत्तरकंचुइय-उत्तरकञ्चुकः-तनुत्राणविशेषः। विपा.
રર૭૫. उत्तमट्ठगवेसए- उत्तमार्थगवेषकः-उत्तमः-प्रधानोऽर्थः- । | उत्तरकरणं- मूलतः स्वहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं प्रयोजनं उत्तमार्थः, स च मोक्ष एव तं गवेषयति- विशेषाधानात्मकं करणम्। उत्त. १९४१ औदारिकअन्वेषय-तीति। उत्त० ३५३।
वैक्रियाहारेषु उत्तमढपत्ता-उत्तमार्थप्राप्ताः, उत्तमान्
तैजसकार्मणयोस्तदसम्भवादङ्गोपाङ्गनातत्कालापेक्षयो-त्कृष्टानान्-आयुष्यकादीन् प्राप्ता मैवोत्तरकरणमिति। उत्त. १९७१ उत्तमार्थप्राप्ताः, उत्तमकाष्ठां प्राप्ता वा-प्रकृष्टावस्थां | उत्तरकिरियं- उत्तरक्रियम्-उत्तरा-उत्तरशरीराश्रया गताः। भग० २७७
क्रिया गतिलक्षणा यत्र गमने तद्त्तरकियम्। भग. उत्तमा- उत्तमाः-प्रधानाः, ऊर्ध्व वा तमस इति
၃၃၃ उत्तमसः। आव० ५०७। पूर्णभद्रस्य तृतीयाग्रमहिषी। | उत्तरकुरा- उत्तरपूर्वरतिकरपर्वतस्य भग० ५०४। स्था० २०४। प्रथमरात्रिनाम। सूर्य. १४७ पश्चिमायामीशानदे-वेन्द्रस्य रामाराज्याः राजधानी।
४६।
४७
मुनि दीपरत्नसागरजी रचित
[183]
“आगम-सागर-कोषः" [१]