________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
ऊर्ध्वं-स्थानम्। स्था० ३।
उण्णमणी-उन्नामिनी-विदयाविशेषः। दशवै.४१। उड्ढत्ता-मुख्यता। भग० २५४। ऊर्ध्वता
उण्णय-उन्नतः-प्रधाचनजातिकः। आव. २४०। लघुपारिणामता। प्रज्ञा० ५०४। भग० २३।
उण्णयविसालकुलवंसा- उन्नताः प्रधानजातित्वात् उड्ढमंतो- उद्वमन्-अधस्तनमध्यमत्रिभागगतवातसङ् विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव क्षोभ-वशाज्जलमूद्ध्वमुत्क्षिपन्। जीवा० ३०८।
वंशाः-अन्वया येषां ते उन्नतविशालक्लवंशाः। आव. उड्ढरेणु-ऊर्ध्वरेणुः-ऊर्ध्वाधस्तिर्यक्चलनधर्मोपलभ्यो २४० रेणुः। भग० २७७
उण्णया- उन्नतानि-गुणवन्ति, उच्चानि। औप. ३ उड्ढरेणू- ऊर्ध्वरेणुः-स्वतः परतो वा ऊर्ध्वाधस्तिर्यक् चल- उण्णयासणं-उन्नतासनं-उच्चासनम्। जीवा० २०० नधर्मारेणुः। अनुयो० १६३।।
उण्णागं- उर्णाकं, ग्रामविशेषः। आव. २१११ उड़ढलोए-तिर्यग्लोकस्योपरिष्टादव॑लोकः। प्रज्ञा० उण्णिए- अविलोममयम्। स्था० ३३८1 ऊर्णाया इदम् १४४
और्णिकम्। अनुयो० ३५ उड्ढलोयतिरियलोए-ऊर्ध्वलोकस्य यदधस्तनमाकाशप्र- | उणियं-ऊरणो रोमेसु उण्णिय। निशी. १२६ अ। देशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमाकाशप्रदेश- | उहं-उष्णं, उष्णरूपः। सूर्य. १७२। उषति-दहति प्रतरमेष ऊर्ध्वलोकतिर्यग्लोकः। प्रज्ञा० १४४॥
जन्तुमिति उष्णम्। उत्त० ३८। चतुर्थः परीषहः। आव० उड्ढलोयपयरं- ऊद्र्ध्वलोकप्रतरं-तिर्यग्लोकस्य चोपरि ६५३। उष्णः -धर्मः। स्था० ३४५१
यदेकप्रादेशिकमाकाशप्रतरं तत्। प्रज्ञा० १४४। उण्हकालो- उष्णकालः-ग्रीष्मः। ओघ० २१२। उड्ढवाए-ऊध्वमुद्गच्छन् यो वाति वातः स ऊद् उण्हयं- उष्णम्। आव० ८५८
+वातः। जीवा० २९। ऊध्वम्दगच्छन् यो वाति वातः । | उण्हवणं- उष्णापनम्-उष्णीकरणम्। पिण्ड० ८२। स ऊर्ध्व-वातः। प्रज्ञा०३०
उहा-उष्णा। आव. २८९| उड्ढवियर्ड-मालरहितं छादयरहितं परं पार्श्वतः उण्होदए-उष्णोदकं-स्वभावत एव
कुड्ययुक्तं तदूद्ध्वविवृतं भवति। बृह. १९१ अ। क्वचिन्निर्झरादावष्णप-रिणामम्। जीवा० १२५। उड्ढवेइया-ऊद्र्ध्ववेदिका, यत्र जान्वोरुपरि हस्तौ कृत्वा | उण्होदय-उष्णोदकं। आव० ८५५। प्रतिलिख्यते सा। ओघ० ११०
उण्होला- घृतेलिका। आव० २१७ उड्ढस्सासो-ऊध्वश्वासः। आव०६२९।
| उत्- प्राबल्येन, अपुनर्भवरूपतया वा। प्रज्ञा० ११२॥ उड्ढा-ऊध्व-वमनम्। बृह० ७५ अ।
प्राबल्ये। प्रज्ञा० ५५९। उड्ढाई-ऊद्रध्वादि-छर्दनादिदोषः। ओघ०१३६
उत्कम्पनदीपा-ऊर्ध्वदण्डवन्तः। ज्ञाता०४४। उढिया-ऊर्वीकृता। आव० २२३॥
| उत्करिकाभेदः- समुत्कीर्यमाणप्रस्थकस्येवेति। स्था० उड्ढोववन्नगा-ऊर्ध्वलोकस्तत्रोपपन्नकाः-उत्पन्ना ऊद् ४७५
ोपपन्नकाः। स्था० ५७। सौधर्मादिभ्यो द्वादशभ्यः उत्कर्षण। स्था० २१२। आचा. २७७। कल्पेभ्य ऊध्वमुपपन्नाः ऊध्वोपपन्नाः। जीवा० उत्कुट्टित-चिंचनकादिः। व्यव. २८ अ। ३४६।
उत्कुरुटिकादि-आसनविशेषः। ओघ० ४१। तुषराश्यादि। उणादि-उण्प्रभृतिप्रत्ययान्तं पदम्। प्रश्न. ११७
ओघ०४१। उणुयत्ता-स्थिता। आव० २७२।
उत्क्षिप्तचरका-उत्क्षिप्तं-पाकपिठरात् पूर्वमेव उण्डी-पिण्डी। ज्ञाता०९१।
दायकेनोद्धत्तं तदये चरन्ति-गवेषयन्ति ते। बृह. २५७ उण्णए-उच्छिन्नं नतं-पूर्वप्रवृत्तं
आ। नमनमभिमानादुन्नतम्, उच्छिन्नो वा नयो
उत्तइया-उत्तेजिया-अधिकं दीपिता। दश. ११५ नीतिरभिमानादेवोन्नयो नयाभाव इत्यर्थः। भग० ५७२ | उत्तणं- उत्तृणम्-उद्गततृणम्। प्रश्न. १४॥
मुनि दीपरत्नसागरजी रचित
[182]
“आगम-सागर-कोषः" [१]