________________
[Type text]
उडुकल्नाणि ऋतुकल्याणिकाः, ऋतुषु षट्स्वपि कल्याणिकाः ऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः । जम्बू ०
आगम - सागर - कोषः ( भाग :- १)
२६३|
उड्डपं नौः । आचा० ४१| उडुबदियं ऋतुबद्धम् शीतोष्णकालयोर्मासकल्पम् ।
आचा० ३६५|
उड्डवई— उडुपतिः-उडूनां - नक्षत्राणां पतिः प्रभुः सः । उत्त० ३५१|
उड्डविमानं सौधर्मे प्रथमः प्रस्तटः स्था० २५१| उडू- कालविशेषः । भगः ८८८ ऋतवः द्विमासमानाः ।
स्था० ८६ | नक्षत्रः । उत्तः ३५१ |
3
उडूसंवच्छरे ऋतुसंवत्सरः कर्मसंवत्सरः, सवनसंवत्सरश्च सूर्य. १६८१ यस्मिन् संवत्सरे प्रीणि शतानि षष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानसंवत्सर ऋतुसंवत्सरः। सूर्य० १६९ | उड्डं कुडयं बृह• ६१ आ
उड्डचकादि - उद्धट्टकादि। ओघ० ८९।
उड्डंचगा- उदकाः- याचकाः । बृह० ८६ आ उड्डचय- उड्डका उद्घटकास्तान् कुर्वन्ति, आलापकान् कर्णाघाटकेन पठित्वा तथैवोच्चरन्ति इत्यर्थः । बृह० ६०
आ।
उड्डंचये— कुट्टियाओ। निशी० १७१ अ । उड्डंडग- ऊर्डीकृतदण्डः । औ०९० उड्डति-व्यवस्थापयन्ति। आक० ५१९ |
उडुडंबालग– कोट्टपालकः । आव० २०४ | आरक्षकः । आव
२०४ |
उड्डग-पलालं । निशी० ६१ अ
उड्डच्छे - उद्घोषिते । निशी० १३२ अ ।
उड्डणक्कं प्रपंचः। निशी० २६ आ
उड्ड (ड्डे ) ति | निशी० २३२आ। उड्डमरं - उत्थाणं । निशी० १९४ आ । उड्डमादी - खितिखाणतो उड्डमादी । निशी० ४४आ। उड्डहणं- व्यङ्गनयोर्दे॒वयोरनवस्थाप्यः बृह० ३०८ अ उड्डाह- उपघातः ओघ० ८९| प्रवचनहीला ओघ• ४८ खिसा । पिण्ड० १०९ । अपवादः । आव० ८००| उपघातः ।
मुनि दीपरत्नसागरजी रचित
[Type text )
ओघ० १४९ | आव० १९५| उड्डाहितो- निर्भर्त्सितः उत्त० १३९॥ उड्डिओ - अवतारितः । आव० ३९६ | उड्डियाओ अवतारिता । दश- ५७। उड्डुयं उद्गारितम् आक० ७७९।
उड्डुयरो यः समुद्दिशन् संज्ञां वा व्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति। बृह० २७२अ ।
उड्डुयालेउं - मथितुम् - मन्थनं कर्तुम् । दशवै० ६० उड्डेति- छड्डेति । निशी० २९० अ उड्डेह-धरथ निशी. २३७ अ
उड्ढ - वमनं । निशी० ३१५ आ| निशी० ५८ अ । बृह० ७५ अगदी समुद्दे वा वेलापाणियस्स प्रतिकूलं उड्ढं। निशी० ६३ आ
उड्ढउंच्चत्त- ऊर्ध्वस्थितस्यैकमपरं तिर्यक् स्थितस्यान्यत्, गुणोन्नतिरूपं,
तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तदूव च्चत्वम् ।
स्था० ३६ |
उढकप्पेसु- ऊर्ध्वं कल्पेषु - ऊर्ध्वं कल्पोपरिवर्त्तिषु ग्रैवेयकादिविमानकेषु कल्पेषु सौधर्मादिषु, ऊर्ध्व वा उपरिकल्प्यन्ते
विशिष्टपुण्यभाजामवस्थितिविषयतयेति सौधर्मादयो ग्रैवेय-कादयश्च सर्वेऽपि कल्पा एव तेषु । उत्त० १८६ | उजाणू शूद्धपृथिव्यासनवर्जनात्
औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यते ऊर्ध्व जानुनी यस्य स ऊर्ध्व-जानुः ।
ज्ञाता० २
उड्ढ- ऊर्ध्व-कर्णकः ओघ० १६८१ सर्वोपरिस्थितम् । उत्त• २६८ अनाच्छादितममालगृहम् । स्था० १५७॥ ऊर्ध्व नन्दी० १५४
उदकवाडे - ऊर्ध्वमपि लोकान्तं स्पृष्टे ते अधोऽपि च लोकान्तं स्पृटे ते ऊद्र्ध्वकपाटे। प्रज्ञा० ७५। उड्ढकाएहिं— ऊर्ध्वकायैः- द्रोणैः काकैर्वैर्कियैः । सूत्र० १३७ । उड्ढघट्टणा- उद्र्ध्वघट्टना- मुसली द्वितीयभेदः । ऊद्र्ध्वं कुट्टिकादिपटलानि घट्टयति। ओघ० १०९।
उड्ढचरा- ऊद्र्ध्वचरा - गृध्रादयः । आचा० २९९ | उड्ढठाण ऊवस्थानम् कायोत्सर्गादि। उत्त० ३९९| कायोत्सर्गः, ऊर्ध्वतया स्थानम् अवस्थानं पुरुषस्य
[181]
“आगम-सागर-कोषः” [१]