________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उत्तासणयं- उत्त्रासनिका-स्मरणेनाप्युवेगजनिका। | उत्थिय-उत्थियः-यूथिकः। भग० ३२४१ भग. १७५
उत्थुमण-अवस्तोभनम्, अनिष्टोपशान्तये निष्ठीवनेन उत्तासिया-उत्तासिता-आस्फालिता। भग. १५४ थुथुकरणम्। बृह. २१५। उत्तिंग-उत्तिङ्गः-पिपीलिकासन्तानकः। आचा० २८५१ | उत्पला- हस्तिनागपुरे भीमस्य भार्या। स्था० ५०७) तृणाग्रः। आचा० ३२२१ रन्ध्रम्। आचा० ३९७। उदगं उत्पलिनीकन्द-पद्मिनीकन्दः। प्रज्ञा० ३७। हत्थादिणा पिहेति। निशी. ६३ आ। किटिकानगरम्। उत्पातनिपातप्रसक्तसंकुचितप्रसारितरेक्करचितधान्तस दशवै०१७५। सर्पच्छत्रादिः। दशवै. २२९।
म्धान्तः- एकत्रिंशत्तमो नाट्यविधिः। जीवा० २४७। गर्दभाकृतिजीव-विशेषः, कीटिकानगरं वा। आव० ५७३। | उत्पादपूर्व- प्रथमपूर्वनाम। उत्त० ३४२।। कीलियावासो। निशी० २५५ आ। कीडयणगरगो उत्पादसभा-उत्पादभवनविमानभाविनी सभा। प्रश्न उत्तिंगो, फरुगद्दभो वा। निशी० ८३ अ।
१३५ कीटिकानगरम्। बृह. १६६ आ। छिद्र। निशी०६३आ। | उत्पादिताच्छिन्नकौतूहलं-स्वविषये श्रोतृणां कीडियानगरयं। दशवे. ८०
जनितमविच्छिन्न कौतुकं येन तत्तथा। षडविंशतितमो उत्तिंगसुहुम- उतिङ्गसूक्ष्म-कीटिकानगरम्। दशवै. वचनातिशयः। सम०६३। २३०
उत्प्रास्यमान-उन्नतमाना-गर्वाध्मातो महता उत्तिण्णो-उत्तीर्णः-अवतीर्णः। ओघ. २०
चारित्रमोहेन मुह्यति संसारमोहेन वोह्यत इति। आचा० उत्तिन्न-अवतीर्णः। दशवै. १९५५
२१६। उत्तिमं-उतमम् श्रेष्ठम्। आव० ४८७।
उत्प्लुत-भीतः। ज्ञाता० १६१। उत्तिमट्ठो- उत्तमार्थः-अनशनम्। बृह. १०० अ। उत्प्लृत्य-वृद्ध्यागत्वा। सूर्य०४७। उत्तमार्थः-कालधर्मः। आव०६२६। भक्तप्रत्याख्यानम्। उत्सकलय-अनुजानीहि। ओघ०६८1 आव० ५६३
उत्सर्पण- क्रियाविशेषः। आचा० ३६४१ उत्ती-उक्तिः , शब्दकरणम्। आव०४६४।
उत्साहः-सूत्रार्थपरावर्तनायामभियोगः। बृह. ११३ आ। उत्तुअणा- उत्तेजना। बृह० ७२ आ।
उत्सित्कं- काजिकस्य सौवीरिणीतो यद निष्काशनं उत्तुइउ- (देशी०) गर्वे। व्यव० २१० आ।
तत्। बृह० २७५। उत्तुइया- उत्तेजिता। बृह. २७ आ।
उत्सूर-वेलातिक्रमः। पिण्ड०७१। उत्तुडियाइ-राज्यादि। आव० ५५५।
उत्सृ(च्छ)तम्-प्रासादादि। आव० ८२६) उत्तुपियं-उत्तुपितं-स्नेहितम्। प्रश्न. ५९।
उत्सृष्टम्- उत्सर्जनम्-त्यागः। आचा० ३६२। उत्तेड-बिन्दुः। पिण्ड० १०
उत्सेधबहुलं-उत्सेधाख्यो नाभेरधस्तनो देहभागो उत्तेत्ता-अपवर्त्य। आव० ६२४।
गृह्यते, ततः सह आदिना-नाभेरधस्तनभागेन उत्थरंत-आस्तृण्वन्-आच्छादयन्। प्रश्न०४७।
यथोक्तप्रमाणपलक्षणेन वर्तत इति सादि, उत्थरमाणो-अभिभवन्। आव० १६७
उत्सेधबहलमिति भावः। जीवा० ४२ उत्थल- उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि। जम्बू. | उदंक- उदको येनोदकमुदच्यते। जम्बू. १०१। जीवा० १६८1
રા उत्थल्लं-ओघ. १९२
उदंचनम्-अरघट्टघटीनिवहादिभिरुत्सेचनम्। उत्त. उत्था- उत्थानं-मूलोत्पत्तिम्। उत्त०४७५॥
५९९। पिण्ड० १५३ उत्थाण-अतिसारः। व्यव० २७४ अ।
उदंत-सरीरवट्टमाणी, वत्ता। निशी. १३३ अ। उदन्तःउत्थिए- यूथं-सङ्घान्तरं, तीर्थान्तरमित्यर्थः। उपा०१३ | वृत्तान्तः। आव०६१२ उत्थितवादः- उत्थितस्तद्वादः। आचा० २०३।
उदंतवाहगो-उदन्तवाहकः, वृत्तान्तवाहकः। आव०५३६।
मुनि दीपरत्नसागरजी रचित
[186]
“आगम-सागर-कोषः" [१]