________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
पेश्यः कृतं तद् ऋजुकभिन्नम्। बृह. १७५अ। अभ्युपग-च्छतीति ऋजुसूत्रः। अनुयो० १८१ उज्जुते- ऋजुकः-अवक्रः, उद्यतो वा-अनलसः। प्रश्न | उज्जुसेढीपत्ते- ऋजुश्रेणिप्राप्तः-ऋजुः-अवक्रा श्रेणिः१५७
आकाशप्रदेशपंक्तिस्तां प्राप्तः। अनुश्रेणिगतः। उत्त. उज्जुत्तो-उद्युक्तः। ओघ. १६०
५९७१ उज्जुदंसी- ऋजुदर्शी-ऋजुर्मोक्ष प्रति ऋजुत्वात्संयमस्तं उज्जहिता-प्रेर्य। उत्त० ५५१| पश्यत्युपादेयतयेति ऋजुदर्शी-संयमप्रतिबद्धः। दशवै. | उज्जू- ऋजुः-यतिः, यतिरेव परमार्थतः ऋजुः। आचा० ११८
१५६| उज्जुपन्न- ऋजुप्रज्ञः। स्था० २०२॥
उज्जूहिगा- गावीओ उज्जूहिताओ अडवित्तीओ उज्जुउज्जुभूयं- ऋजुभूतं-प्रगुणीभूतम्। उत्त. १८५१
हिज्जति अहवा गोसंखडि उज्जूहिगा। निशी० ७१। उज्जुमइ-ऋजुमतिः-मार्गप्रवृत्तबुद्धिः। दशवै० १६० | उज्जत- रैवतकः। बृह. १०६अ। उज्जयन्तः–पर्वतउज्जुमई-ऋज्वी-सामान्यग्राहिणी मतिरस्य स। नन्दी० | विशेषः। आव० ८२७। परदारगमने पर्वतविशेषः। आव. १०९, १०८। ऋज्वी-सामान्यतो मनोमात्रग्राहिणी ८२३ मतिः-मनःपर्यायज्ञानं येषां ते। औप० २८१
उज्जेणय-उज्जयिनीकः। आव० ६२६। उज्जुया-ऋजुका-न वक्रा। जीवा. २७१।
उज्जेणा-उपयोजना-संघट्टना। बृह. १४६ अ। उज्जुवालिया-ऋजुका न वक्रा। जीवा. २७१।
उज्जेणि-उज्जयिनी, गुरुनिग्रहविषये प्री। आव०८१३। उज्जुवालिया-ऋजुवालिका, वीरस्य
सर्वकामविरक्ताविषये नगरी। आव०७१४१ केवलोत्पत्तिस्थानम्। आव० २२७।
अज्ञातोदाहरणे प्रद्योतराजधानी। आव० ६९९। उज्जुसंधिसंखेडयं-उज्जुसंधिसंखेडयाओ वा सगडमग्गं मालवदेशे नगरी। दशवै. ५७ शिल्पसिद्धदृष्टान्ते प्री। पवेदेति। निशी० ८६अ।
आव० ४१० कायदण्डो-दाहरणे नगरीविशेषः। आव. उज्जुसुअ- ऋजुसूत्रः-ऋजु-वर्तमानमतीतानागतवक्र ३०२ परित्यागाद् वस्त्वखिलं तत्सूत्रयति-गमयतीति। उज्जेणिगाओ-औज्जयिन्यः। आव०६४। ऋजुश्रुतः-ऋजु-वक्रविपर्यययादभिमुखं श्रुतं
उज्जेणिया-उद्यानिका। आव. २१०| ज्ञानस्येति। आव० २८४। ऋजुअवक्रं श्रुतमस्य उज्जेणी-उज्जयिनी, लवालवोदाहरणे नगरी। आव. सोऽयमृजु-श्रुतः, ऋजु-अवकं वस्तु सूत्रयतीति ७२१। गुणविषये पुरी। आव० ८१९। विनयदृष्टान्ते पुरी। ऋजुसूत्रः। स्था० ३९२
आव०७०८1 शिल्पकर्मविषये नगरी। आव०४०९। उज्जुसुते- ऋजु-वक्रविपर्ययादभिमुखं श्रुतं-ज्ञानं स्थिरीकरणो-दाहरणे नगरी। दशवै० १०३ यस्यासौ ऋजुश्रुतः,ऋजु वा
योगसंग्रहेऽनिश्रिपोपधानदृष्टान्ते नगरी। आव०६६८1 वर्तमानमतीतानागतवक्रपरित्यागाद्वस्तु सूत्रयति- जितशत्रुराजधानी। उत्त० २१३, १९२ गमयति इति ऋजूसूत्रः। स्था० ३९०। ऋजुव
औत्पात्तिकीदृष्टान्ते नगरी। आव०४१५ क्रविपर्यादभिमुखं श्रुतं-ज्ञानं यस्य सः। स्था० ३९२। भद्रगुप्ताचार्यस्थानम्। आव० २९२ नगरीविशेषः। बृह. ऋजु-अवक्रमभिमुखं श्रुतं श्रुतज्ञानं यस्येति। स्था० १९१ अ १९०आ। योगसंग्रहे शिक्षादृष्टान्ते नगरी। १५२। ऋजुः-अवक्रं श्रुतमस्येति। अनुयो० २६५। स्वकीयं आव०६७। प्रथमे आलोचनायोगे नगरी। आव०६६४। संप्राप्तं च वस्तु नान्यदित्यभ्युपगमपरः, ऋजु वा- योगसंग्रहे आपत्सु दृढधर्मत्वदृष्टान्ते नगरीविशेषः। अतीता-नागतवपरित्यागादवर्तमानं वस्त सत्रयति- आव०६६७। हस्तिमित्रगाथापतिस्थानम्। उत्त० ८५ गमयतीति ऋज-सूत्रः। स्था० १५२
देवदत्तागणिकाव-सननगरी। उत्त. २१८। उज्जुसुयं- ऋजुसूत्रं-नयगतौ भेदः। प्रज्ञाः ० ३२७। ऋजु- उज्जयिनीनगरीविशेषः। उत्त.९९, २९४, १२७, ८७) अतीतानागतपरिहारेण प्राञ्जलं वस्तु सूत्रयति- प्रद्योतनराजधानी। उत्त० ९६। चेटीदेवतोक्तं
मुनि दीपरत्नसागरजी रचित
[178]
“आगम-सागर-कोषः" [१]