________________
[Type text]
मलिनशरीराः अलब्धसुखास्वा दाश्च । बृह० ४० अ उज्जा- ऊर्जा-बलम्। व्यव० १४४आ ।
उज्जाण - जत्थ लोगो उज्जाणियाए वच्चति । जं वा ईसि णगरस्य उवकंठ ठियं तं । निशी० २६५ अ । पुष्पादिमवृक्षसंकुलादौ उत्सवादौ बहुजनभोग्यम्। प्रश्र्न॰ १२७| ऊद्धर्वं यानमस्मिन्निति उद्यानम् - उदकम् । आव॰ ७९७। पुष्पादिसद्वृक्षसंकुलमुत्सवा बहुजनोपभोग्यम्। जीवा० २५८ \ आव० १९७ । ऊर्ध्वं यानमुद्यानं-मार्गस्योन्नतो भागः, उट्टङ्क इत्यर्थः। सूत्र॰ ८८। पुष्पादिमद्वृक्षसंकुलबहुजनभोग्यवनविशेषः । प्रश्न० ७३ । पुष्पादिमवृक्षसंकुलमुत्स-वादौ बहुजनभोग्यम्। प्रश्र्न॰ १२७ । औप० ३। क्रीडार्थाग-तजनानां प्रयोजनाभावेनोर्ध्वावलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डम्। जम्बू० ३८८। पुष्पफलोपेतादिमहावृक्षसमुदायरूपम्। औप० ४१| जनक्रीडास्थानम् । दशवै० २१८ | पुष्पादिमद्वृक्षसंकुलं, उत्सवादौ बहुजनोपभोग्यम्। राज० ११२ | ऊर्ध्वं विलम्बितानि प्रयोजनाभावात् यायानि यत्र तदुद्यानं–नगरात्प्रत्यासन्नवर्ती यानवाहनक्रीडागृहाद्या श्रयस्तरुखण्डः । राज० २३ चम्पकवनाद्युपशोभितमिति। स्था० ३१२।
औद्यानिक्यां निर्गतो जनो यत्र भुंक्ते । व्यव० ३६२अ । वस्त्राभरणादिसमलङ्कृतविग्रहाः सन्निहिताशनायाहारमदनोत्सवादिषु क्रीडार्थं लोका उद्यान्ति यत्र तच्चम्पकादितरुखण्डमण्डितः । अनुयो० २४ | पत्रपुष्पफल-च्छायोपगतवृक्षोपशोभितं, विविध– वेषोन्नतमानश्च बहुजनो यत्र भोजनार्थं यातीति। सम ११७। पुष्पफलादिसमृद्धा-नेकवृक्षसंकुलानि उत्सवादौ बहुजनपरिभोग्यानि । अनुयो० १५९ | पुष्पादिमवृक्षयुक्तम्। भग० ४८३ | आरामः कीडावनं
आगम-सागर-कोषः ( भाग :- १)
वा । उत्त० ४५१ |
उज्जाणगिहाणि - उद्यानगृहाणि । स्था०८६| उज्जाणानि - उद्यानानि
पत्रपुष्पफलच्छायोपगादिवृक्षोप-शोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थं यानं गमनं येषु ।
मुनि दीपरत्नसागरजी रचित
[Type text]
नगर-प्रदेशगृहाणि वा। भग० ६१७ | उज्जाणिया- उद्यानिका । आव० ६७९ । उज्जाणियागओ - उद्यानिकागतः । आव० ४०२ | उज्जाणियागमणं - उद्यानिकागमनं । आव० ४५३ | उज्जाणेत्ति- प्रतिलोमगामिनीत्यर्थः। निशी० ४४आ। उज्जालंतं- उज्ज्वालनम् - व्यजनादिभिर्वृद्ध्यापादनम्। दशवै० १५४ |
उज्जालओ - प्रज्वालकः । निशी० ५० अ उज्जालेह— उज्जवालयत, दीपयत । जम्बू० १६२ उज्जितगिरि - उज्जयन्तगिरिः, पर्वतविशेषः । आचा० ४१८ | नन्दी ० ६०
उज्जओ- बलवान् । बृह० १९५अ । उज्जतं - ऊर्जितम् । आव० ३०४ |
उज्जीवाविया - उज्जीविता । आव० ५५९ | उज्जु- समं संजमो वा । दशवै० ५२| ऋजो:ज्ञानदर्शनचारित्राख्यस्य
मोक्षमार्गस्यानुष्ठानादकुटिलः, यथावस्थितपदार्थस्वरूपपरिच्छेदावा,
उज्जुकडे- ऋजुकृतः-ऋजुः - संयमस्तत्प्रधानं ऋजु वा
मायात्यागतः कृतम्-अनुष्ठानं यस्य सः । उत्त० ४१४ उज्जुग - ऋजुम् । आव० ३८४ | दक्षिणहस्तः। ओघ० १७५| उज्जुजड्ड - ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रति-पाद्यतया ऋजुजडाः । उत्त० ५०२ ।
स्था० ८६|
उज्जाणियलेणाइ- उद्यानगतजनानामुपकारिकगृहाणि उज्जुतभिन्नं- यत् चिर्भटादिकं विदार्य ऊर्ध्वफालिरूपाः
[177]
सर्वोपाधिशुद्धोऽवक्रः। आचा० १५४। ऋजुः - अकुटिलः । आचा० ४२॥ अवक्रः, अविपरीतस्वभावः । स्था० १८३ | अवक्रः। उत्त॰ ५९०। गृहाभिमुखः। ओघ० १५६। वर्त्तमानमतीतानागतवक्रपरि-त्यगाद् वस्त्वखिल, वक्रविपर्ययादभिमुखं वा । आ०२८४ अतीतानागतपरकीयपरिहरणमाञ्जलं वस्तु । अनुयो०
१८ |
उज्जुअ- ऋजुकम् - मायारहितः। पिण्ड॰ १४७| अभिमुखः। दस० १८४।
उज्जुआयता- ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊद्र्ध्वलोकादेरधोलोकादौ ऋजुतया यान्ति । भग० ८६६ | ऋज्वी- सरला सा चासावायता च दीर्घा ऋज्वा यता । स्था० ४०७ |
“आगम-सागर- कोषः " [१]