________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
आ।
भग्नसाधुस्थानम्। बृह. १७१ आ। बृह. ३९ अ। नगरी- | गिरिष्वम्भसां प्रस्रवाः। प्रज्ञा० ७२| निर्झरः। ज्ञाता० विशेषः। निशी. २४३ अ। निशी० ५७ आ। बृह. १९१ अ। રદા बृह) २६७ अ। कालकाचार्यविहारभूमिः। निशी० ३३९ | उज्झररवो-निर्झरशब्दः। ज्ञाता० १६१। आ। बृह० ४७ अ। बृह. १४९ अ।
उज्झा-अयोध्या, सगरराजधानी। आव० १६१। अजितउज्जेणीनयरी-अवन्तीजनपदे नगरी। उत्त०४९। नाथजन्मभूमिः। आव० १६०| उ इत्येतदक्षरं उज्जेणीसावगसुतो- उज्जयनीश्रावकपुत्रः-उज्जयिन्यां उपयोगकरणे वर्तते, ज्झ इति चेदं ध्यानस्य भवति श्रावकसुतः। उत्त० २९४१
निर्देशे, ततश्च प्राकृ-तशैल्या उज्झा, उपयोगपुरस्सरं उज्जोअ-उद्द्योतः -प्रभासमूहः। जीवा० २६७। अनुष्ण- ध्यानकर्तार इत्यर्थः। आव० ४४९। प्रकाशः। जम्बू. ४३३। दीप्यमानता। जीवा० ३९९। अनन्तनाथजन्मभूमिः। आव० १६० उद्योतं-चान्द्रप्रकाशम्। जम्बू० २२९।
उज्झाइओ-विरूपः। बृह. २४१ अ। उज्जोइंति-उद्द्योतयन्ति। भग० ३२७।
उज्झाइगं-जुगुप्सा। बृह० २२९ आ। उज्जोएइ- उद्द्योतयति -भृशं प्रकाशयति। भग० ७८।। उज्झाइतं- विरूपं। बृह. २२९ आ। उज्जोएमाण- उद्योतयन्। औप० ५०
उज्झातो- उपाध्यायः। उत्त० १४९। उज्जोओ-उद्योतः-रत्नादिप्रकाशः। उत्त. १६१ उज्झाहि-उज्झीः । आव. २१७। उज्जोयगरे- उद्योतकरः केवलालोकेन तत्पूर्वकप्रवचन- | उज्झिआ-उज्झिता-सद्विवेकशून्या। सूत्र. ९२ दीपेन वा सर्वलोकप्रकाशकरणशीलः। आव०४९४। उज्झिणिका- पारिष्ठापनिका। बृह. १२३ अ। बृह. २४२ उज्जोयणामेयदुदयाज्जन्तुशराण्यनुष्णप्रकाशकरूपमुद्योतं कृर्वन्ति | उज्झितं- छर्दितं, त्यागम्। पिण्ड० १६९। यथा यतिदेवोत्तरवैक्रियचन्द्रनक्षत्रतारविमानरत्नौ- उज्झितक-विजयसार्थवाहपुत्रः। स्था० ५०७। षधयस्तदुद्योतनाम। प्रज्ञा० ४७४।
दुःखविपाकानां द्वितीयमध्ययनम्। स्था० ५०७) उज्जोवणं- गाविणं पसरणं। निशी० १०७ अ।
उज्झित्तए- उज्झितूं-सर्वस्या देशविरतेस्त्यागेन। उज्जोवेति-उद्योतयन्ति। सूर्य०६३। उद्द्योतयतः -भृशं | ज्ञाता० १३४१ प्रकाशयतः। जम्बू०४६१|
उज्झिय-उज्झितः-उज्झितधर्मा, सप्तमी पिण्डैषणा। उज्जोवेमाणा- उद्योतयमानः स्थूलवस्तूपदर्शनतः। आव० ५७२। उज्झितधर्मा। आव० ५६८। स्था०४२११
उज्झियए-उज्झितकः-सुभद्राविजयमित्रसार्थवाहयोः उज्झंतगं- उज्झितकं, त्यज्यम्। आव०६६८।
सुतः। विपा० ४६। सार्थवाहपुत्रः, अन्तकृद्दशासु उज्झंता-क्षपयन्तः। अन्यो० १३१|
दुःखविपाकानां द्वितीयमध्ययनम्। विपा० ३५। उज्झंसिओ-तिरस्कृतः। आव. २०४।
उज्झियतो- उज्झितः-त्यक्तः। आव० ८२३। उज्झक्खणिया-पवनप्रेरिता उदककणिकाः। बृह. २९ आ। उज्झियधम्मा- चतुर्थी वस्त्रैषणा। आचा. २७७। उज्झखणी-दगवातो सीतभरो सा य उज्झखणी
यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो भण्णति। निशी० २३२आ।
नावकाङ्क्षन्ति तदर्धत्यक्तं वा गृह्णत इति, सप्तमी उज्झनं- परिशाटः। आव० ५७६|
पिण्डैषणा। स्था० ३८७ आव० ५६८, ५७२। उज्झमज्जी-उद्घाटनम्। आव० ६६५५
उज्झियधम्मिय-उज्झितधर्मिकं-उज्झितं-परित्यागः उज्झयारेमि-उपकरोमि। बृह० ४६ आ।
स एव धर्मः-पर्यायो यस्यास्ति तत्। अन्त०३ उज्झर-अवझरः-पर्वततटाद्दकस्याधःपतनम्। भग. उज्जितधर्मिका-सप्तमी पिण्डैषणा। आचा० ३५७। जं २३७। प्रवाहः। (तन्दु०)। उज्झरः-प्रवाहः। नन्दी०४७) असणादिगं गिही उज्जिउकामो साह य उवद्वितो तं गिरतिटादुदकस्याधःपतनानि। जम्बू०६६।
तस्स देति ण य तं कोइ अण्णो दुपदादि अभिलसति
मुनि दीपरत्नसागरजी रचित
[179]
“आगम-सागर-कोषः" [१]