________________
[Type text]
उग्गाहे उद्याय संयन्त्रयित्वा ओघ०७४ उग्गाहेऊण - उद्ग्राह्य । उत्त० १००| उग्गिरिऊणं उद्गीर्य आव० २०८८ उग्गुंडिया- उद्बलितम् । भग० ३०८८
उग्गोवणा- उद्गोपनम् विवक्षितस्य पदार्थस्य जनप्रका
शचिकीर्षा । पिण्ड० २९|
उग्गोवेति- उप्पाएति । निशी० २३४ अ
उग्घडयं - अनुवर्त्तनम्, अनुकरणम्। आव० ५१५ उग्घाइए- उद्घाइए-उद्घातितं विनाशितं विनाशयिष्यमाणत्वेनोपचारात्। स्था० ५०२१
उग्घाइम उद्घातिमम् उद्घातो भागपातस्तेन निर्वृत्तम् लघु। स्था० १६३|
उग्घाड उद्घाट- अदत्तार्गलमीषत्स्थगितं वा । आव०
५७५|
7
-
आगम-सागर- कोषः ( भाग :- १)
उग्धाङकवाडउग्घाडणा- उद्घाटकपाटोद्घाटना, उद् घाटम्-अदत्तार्गलमीषत्स्थगितं वा कपाटं तस्योद् -सुतरां प्रेरणम् तदेव । श्र्वानवत्सदारकसंघट्टना |
घाटनं
आव० ५७५| उघाडणकवाड उद्घाटकपाट-अनर्गलितकपाटं ओघ० १६६ |
उग्धाडाए पोरिसिए उद्घाटपौरुष्याम् । आव० ८३८० उग्घाडितो - उद्घाटितः । आव० ३१७, ३१८ \ उग्घाडिया- उद्घाटिताः । आव० २९२ ॥
उग्घात- उद्घातः-भागपातः । स्था० १६३, ३२५| लघुकरणलक्षणः । स्था० ३११ |
उग्घातिते— उद्घातः-भागपातो यत्रास्ति तदुद्घातिकं, लध्वित्यर्थः । स्था० ३२५
उग्धाय- आचाराङ्गस्य षड्विंशतितममध्ययनम् । उत्तः ६१७| आचारप्रकल्पस्य षडविंशतितमो भेदः आव०
६६० |
उग्घायाइं- लघूनि । बृह० १४५ अ । उग्घोसणाट्ठाणीया - उद्घोषणास्थानीयाः । आव० ३८५ उग्रतेजाः- आधाकर्मण एव अभोज्यतायां पदातिः । पिण्ड०
७१।
उग्रसेन :- भोगराजा, राजीमत्याः पिता । दशवे० ९७| उचित :- जितः अभ्यस्तो वा आव• ५९४
उचलयालगं - अधः शिरस उपरि पादस्य कूपजले बोल
"
मुनि दीपरत्नसागरजी रचित
[Type text]
णाकर्षणम्। विपा० ७२
उच्चं उच्चः पूज्यः । भग- १६४९
उच्चतए- उच्चन्तकः- दन्तरागः । प्रज्ञा० ३६० | उच्च
तगोदन्तरागः । जम्बू. ३३
उच्च॑ते उच्यंतगो-दन्तरागः। राज० ३२२ उच्चंपिय- संघातितं । (तन्दु०)
उच्चछंदो- उच्चछन्दः- उच्चो
महानात्मोकर्षणप्रवणश्छन्दः - अभिप्रायो यस्य सः ।
प्रश्न० ३१ |
उच्चता- उच्चतया-निदेजत्वेन । अप्रातिहारिकतया । बृह
२१९ अ
उच्चतायभयगो- तुमे ममं एच्चिरं कालं कम्मं कायत्वं जं जं अहं भणामि, एत्तियं तेण धणं दाहामित्ति । निशी.
४४|
उच्चत्तं- उच्चत्वं जम्बू. २० अ०मु० १७१| उच्चत्वं उत्सेधः । जम्बू० ३२१ । उच्छ्रयः । स्था० ३९| ऊद् धर्ध्वस्थितस्यैकमपरं तिर्यक्स्थितस्यान्यत् गुणोन्नतिरूपम् । स्था• ३६|
उच्चत्तछाया— उच्चत्वया, छायायाः षष्ठो भेदः । सूर्यο
९५|
उच्चत्तभयते - उच्चताभृतकः - मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म्म कार्यते स । स्था० २०३ | उच्चत्तविसाणो- उच्चविषाणः उच्चश्रृङ्गः । उत्तः ३०३| उत्तमविषाणः । आव० ७१९ ।
उच्चयबंधे- उच्चयः-ऊद्र्ध्वं चयनं - राशीकरणं तद्रूपो
बन्धः उच्चयबन्धः । भग० ३९५| उच्चलिओ उच्चलितः आव० २८५ आव० ३१७ उच्चा- ऊद्र्ध्वं चिता। उपरिस्थितत्वेनं वा । उत्त० ११०| उच्चाओ - उच्चातोश्रान्तः ओघ० १७७१ निशी० १८८ अ। उच्चागोए उच्चैग
यदुदयवशादुत्तमजातिकुलबलतपोरूपैश्वर्य
श्रुतसत्काराभ्युत्थानासनप्रदानाञ्जलिपग्रहादिसम्भवस्तत्। प्रज्ञा० ४७५ मानसत्कारार्हः । आचा० ११६। उच्चागोत्ते- उच्चैर्गौत्रः उच्चैः - लक्ष्म्यादिक्षयेऽपि
पूज्यतया गोत्रं - कुलमस्येति । उत्तः १८८० उच्चारे - उच्चारः- विष्टा । भग० ८७| संज्ञा । बृह० ३०६अ।
[174]
“आगम-सागर-कोषः” [१]