________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
प्रचारं करोति सो। निशी. ३०८ आ।
३८७। आचाराङ्गस्य-षोडशमध्ययनम्। उत्त० ६१७) उग्गयवित्ती-उग्गय इति वा उदओत्ति, वर्तनं वृत्तिः, आचा०४०२ सम०४४। आचारप्रकल्पे
उग्गयए सूरिए जस्स वित्ती सो। निशी० ३०९ आ। द्वितीयश्रुतस्कन्धस्य सप्तममध्ययनम्। प्रश्न० १४५) उग्गवई-उग्रवती, रात्रितिथिनाम। जम्बू. ४९१।
आचारप्रकल्पस्य षोडशो भेदः। आव०६६० उग्गवती-उग्रवती, रात्रितिथिनाम। सूर्य. १४८। उग्गहिआ-अवगृहीता-पञ्चमी पिण्डैषणा। आव०५७२। उग्गविसं-दुर्जरविषम्। भग०६७२।
उग्गहिए-अवगृहीतं-परिवेषणार्थमुत्पाटितं। स्था० ४६५। उग्गविसा-उग्रं विषं येषां ते उग्रविषाः। प्रज्ञा० ४६। उग्गहियं-अवगृहीतम्। आव० २८८। बद्धः। भग०४५९। उरःपरिसर्पविशेषः। जीवा० ३९|
अवगृह्णाति-आदत्ते हस्तेन दायस्तद्। स्था० १४८। उग्गसेण-उग्रसेनः, द्वारिकायां राजा। आव० ९४। अवगृहीता-भोजनकाले शरावादिषूपहृतमेव भोजनजातं नृपविशेषः। बृह. ३० । मथुरानृपतिः, कंसपिता। यत्ततो गृहणातः। स्था० ३८६। यद् अवगृह्णाति यच्च उत्त०४९० राजमख्यः। अन्त०२।
संहरति यच्च आस्यके प्रक्षिपति। व्यव० ३५४। अ। उग्गह- योनिद्वारं तद्वस्त्रमपि। बृह. २५१ आ। परिवेषणार्थमुत्पाटितम्। औप० ३७। उग्गह-अवग्रहः। ओघ० १५२। धर्मलाभदानम्। दशवै. अवग्रहोऽस्यास्तीति अवग्रहिकं-वसतिपीठफलकादिकं।
१६७। आश्रयः। विपा० ३३। जोणिदुवारस्स सामइकी औपग्रहिकं-दण्डका-दिकम्पधिजातम्। औप० ३७ संज्ञा उग्गह इति। निशी. १७९आ। उपग्रहम्- उग्गहियए-अवगृहीतकः-बद्धः। राज०४४। अवष्टम्भम्। ओघ० १५४| पतग्रहम्। ओघ. १७५) उग्गहिया-जं परिवेसगेण परिवेसणाए परस्स प्रथमपरिच्छेदनं
कडुच्छुतादिणा उग्गहियं आणियंति वुत्तं भवति, तेण अशेषविशेषनिरपेक्षानिर्देश्यरूपादेरवग्रहणम्। स्था० ५११ य तं पडिसिद्धं तं तह-क्खित्तं चेव साधुस्स देति एसा अवगृह्यते-स्वामिना स्वीक्रियते यः सोऽवग्रहः। भग. उवग्गहिया। निशी० १२ अ। ७००। सामान्यार्थस्यअशेषविशेषनिरपेक्षस्यानिर्देश्यस्य उग्गा-आरक्षिकाः। बृह. १५१ आ। कुलार्यप्रथमभेदः। रूपादेः अव इति प्रथमतो ग्रहणं-परिच्छेदनमवग्रहः। प्रज्ञा० ५६। खाद्यविशेषः। जम्बू. १९८१ आदिदेवावभग. ३४४ अवग्रहः-अव्यक्तरूपः परिच्छेदः। प्रज्ञा. स्थापिताः। राज०१२११ प्रभणा आरक्षकत्वेन ३११। अवधारणम्। सन्दरा एत इत्यवधारणम्। उत्त० | नियुक्तास्ते उग्राः। जम्ब० १४५१ १४५। अवग्रहः-परिग्रहः। सूत्र. १७९। अविवक्षिताशेषस्य | उग्गाढो- प्रगुणः। बृह० २९७ । सामान्यरूप-स्यानिर्देश्यस्य रूपादेरवग्रहणमवग्रहः। उग्गारो-उगिरणं उग्गालो। निशी. ३१५अ। राज० १३०| पडिग्गहो। निशी. ११६अ। अवग्रहः- उग्गालिदासो-दासविशेषः। निशी. ४० अ। आभवन-व्यवहारः। व्यव० ९३ अ। अवग्रहणमवग्रहः- उग्गाले-उदगालयेत्-श्लेश्मनिष्ठीवनं कर्यात्। अनिर्देश्य-सामान्यमात्ररूपार्थग्रहणम्। नन्दी० १६८१ ओघ०१८६१ आवासः। निर०२२ अवग्रहणं-सम्बध्यमानस्य उग्गालो-उगिरणं उग्गालो। निशी. ३१५ अ। शब्दादिरूपस्यार्थस्याव्यक्त-रूपः परिच्छेदः। नन्दी | उग्गाहिऊणं-उदग्राहितेन-पात्रबन्धबद्धेन पात्रकेण। ओघ० ૬૬૮ उग्गहजायणे-अवग्रहयाञ्चा-वसतिस्वाम्यनुज्ञा। आव० | उग्गाहितं- उद्ग्राहितम्-गृहीतम्। आव० ६१८। उत्क्षिप्तं, ६५८
उपकरणम्। ओघ०७२ उग्गहणंतयं- योनिद्वाररक्षार्थकं वस्त्रम्। बृह० २५१ आ। | उग्गाहिम-अवगाहिम, पक्वान्नं खण्डखाद्यादि। प्रश्न उग्गहणमेधावी-अवग्रहमेधावी, सूत्रार्थग्रहणपटुप्रज्ञावान् | १६३) । बृह० १२५आ। अवगृह्यत इत्यवग्रहो
उग्गाहिय-उग्राहितं-गृहीतं पात्रकम्। ओघ० १४९। वसतिस्तत्प्रतिमाः अभिग्रहाः अवग्रहप्रतिमाः। स्था० उग्गाहे-उद्ग्राहयति-सङ्घट्टितेनास्ते। ओघ. १८४
१२१
मुनि दीपरत्नसागरजी रचित
[173]
"आगम-सागर-कोषः" [१]