________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
उक्खित्तणा- ज्ञातायां प्रथममध्ययनम्। आव० ६५३। | उग्गं- उग्रम-अप्रधष्यम्। सर्य.४१ भग० १२। ज्ञाता०९। षष्ठाङ्गे प्रथमं ज्ञातम्। उत्त०६१४|
उग्ग-उग्रः-क्षत्रियपुरुषेण शूद्रस्त्रियां जातः। आचा०८1 उक्खित्तणाए- षष्ठाङ्गे प्रथमज्ञातः। सम० ३६। ज्ञातायां आदिदेवावस्थापिताऽऽरक्षकवंशजातः। भग० ११५| प्रथममध्ययनम्। आव०६५३|
आरक्षकः। आव० १२८ आदिदेवेन य आरक्षकत्वेन उक्खित्तणिक्खित्तचरगा-पिण्डैषणाभेदविशेषः। निशी. नियुक्तस्तवंशजश्च। औप. २६। १२ ।
शुभाध्यवसायप्रबलः। आव० ८०२। आरक्षिकाः। आचा. उक्खित्तपुव्वा-उत्क्षिप्तपूर्वाः-तेषामादौ दर्शिता
३२७ आदिराजेना-ssरक्षकत्वेन ये यथाऽस्यां वसत यूयमिति। आचा० ३६९।
व्यवस्थापितास्तवंश्यः। स्था० ३५८। भगवतो उक्खित्तय-उत्क्षिप्तं-प्रथमतः समारभ्यमाणम्। जीवा. नाभेयस्य राज्यकाले ये आरक्षका आसन्। स्था० ११४| २४७
आरक्षकादयः। उत्त०४१८ आदिदेवेनारक्षकत्वे उक्खित्तविवेगो-उत्क्षिप्तविवेकः। आव०८५४] नियुक्तास्तवंश्याः। भग० ४८१। उक्खित्ता-उत्क्षिताः-सिक्ताः। जम्बू. २२१|
उग्गकुलं- उग्रकुलम्। आव० १७९। उक्खित्तायं-उक्षिप्तकं-प्रथमतः समारभ्यमाणम्। उग्गच्छ-उद्गत्य-क्रमेण तत्रोद्गमनं कृत्वा। भग० २०७। जीवा. १९४१
उग्गतवा- उग्रतपाः-अप्रधृष्यानशनादिवान्। सूर्य०४। उक्खित्तो-उत्क्षिप्तः-कृतः स्थापितः। आव० ४३३। अष्टमादि। स्था० २३३। उग्रं-उत्कटं दारुणं वा कर्मशत्रून् उक्खिविया-उत्क्षिप्ता। आव० ३७०
प्रति तपः-अनशनादिः। उत्त० ३६५) उक्खु- वनस्पतिविशेषः। भग० ८०२।
उग्गतवित्ती-उगते आदिच्चे वित्ती जस्स सो, उक्खुलनियत्था-उखुलनिवसिता, विपर्यस्तवस्त्रा। ब्रहः । आदिच्च मुत्तीए जस्स वित्ती सो उग्गतवित्ती। निशी. २५५
३०८ उक्खेव-उत्क्षेपः-हस्तोत्पाटनम्। व्यव. २३२आ। उग्गतेय-उग्रतेजाः-तीव्रप्रभावः, तीव्रविषः। प्रश्नः १०७ उक्खेवओ-उत्क्षेपः-प्रारम्भवाक्यम्। निर० २३। उग्गपुत्तो- उग्रपुत्रः, क्षत्रियविशेषजातीयः। सूत्र० २३६। उक्खेवग-उत्क्षेपकः-वंशदलादिमयो
उग्गम-उद्गमः-षोडशविध आधाकर्मादिदोषः। प्रश्न मुष्टिग्राह्यदण्डमध्य-भागः। भग० ४६८।
१५५ आधाकर्मादिदोषविशेषः। आव० ५७६। उद् शिष्याणामत्क्षेपकः। व्यव० २३२
गमनमद्गमः-पिण्डादेः प्रभवः। स्था० १५९। उक्खेवण-उत्क्षेपकः-वंशदलादिमयो मष्टिग्राह्यो उग्गमइ-आगच्छति। आव० ४२२ दण्डमध्य-भागः। ज्ञाता०४८१
उग्गमकोडी- उद्गमकोटिः-उद्गमदोषरूपा। पिण्ड०१९७१ उक्खेवो-उत्क्षेपः-प्रस्तावना। विपा. ५५ क्षेपणम्। ओघ० | उग्गमितं-उद्गमितम्। आव० ८५९। ११०
उग्गमोवघाते-उद्गमोपघातः-उदगमदोषैराधाकर्माभिःउक्खो - परिधानवस्त्रैकदेशः। बृह. १७७ अ। परिधाणं, षोडशप्रकारैर्भक्तपानोपकरणालयानामशुद्धता। स्था० वत्थस्स अभिंतरचूलाए उवरि कण्णो णाभिहिज्ज ३२० उक्खो भण्णति। निशी. १५४ अ।
उग्गय-उद्गतः-निष्काशितः। औप०६८ ऊर्ध्वं गताः उद् उखल- उदूखला। प्रश्न० 1
गताः-व्यवस्थिताः। ज्ञाता०१४ च्यूता। ज्ञाता०२३। उद् उखलियं-पुडियाकारं। निशी० १ आ।
गता-संस्थिता। जम्बू०७१। निविष्टा। भग० ४७८। उपउखली-उदूखली। आव० ८५५१
रिवर्तिनी। जम्बू० २९२।। उखा-स्थाली। भग० ३२६।
उग्गयमुत्ती- सूर्योद्गमात् परं प्रतिश्रयावग्रहाद् बहिःउखुत्तो-णिसण्णो। निशी० ७७ अ।
प्रचा-रवच्छरीरत्वात्। बृह. १७९ अ। मूर्तिः -शरीरं, तं उगहणंतगो-योनिद्वाररक्षार्थकं वस्त्रम्। ओघ० २०९।। जस्स प्रतिश्रयावग्रहात् उदिते आइच्चे वृत्तिनिमित्तं
मुनि दीपरत्नसागरजी रचित
[172]
"आगम-सागर-कोषः" [१]