________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
अनुयो० १५११
उक्कुडुअ-उत्कुटुकम्, यथास्थानमनिविष्टम्। भग० | उत्कर्षिका उत्कृष्टा। सूर्य. १४॥ ३०८। ओघ. १०७ मुक्तासनः। उत्त०५५ आधारे उक्कोसए कुंभे-उत्कृष्टकः कुम्भः-आढकशतनिष्पन्नः। पुतालगन-रूपम्। भग० १२५। आचा०४२४। उक्कुडुगासण-उत्कुटुकासनम, कायक्लेशभेदः। दशवै. उक्कोसकसिणं- सतसहस्समूल्लं। निशी. १३९ आ।
उक्कोसगमयपत्तो-उत्कर्षेण मदं प्राप्तः उक्कुडुती-उत्कुटुका-आसनालग्नपुतः
उत्कर्षमदप्राप्तः। जीवा० ३५१| पादाभ्यामवस्थित उत्कुटुकस्तस्य या सा। स्था० ३०२। | उक्कोसतिसामासा-जेट्ठो आसाढो य। निशी. १२३ उक्कुडुयभाणवत्थे- उत्कुटुकः सन् भाजनवस्त्राणि- उक्कोसतिसामासे-उत्कृष्टतृण्मासः-उत्कृष्टा तृड् गोच्छ-कादीनि प्रत्युपेक्षयेत् यतो वस्त्रप्रत्युपेक्षणा मासयोः-ज्येष्ठाषाढयोर्यस्मिन् काले सः। ओघ० २१० उत्कटकेनैव कर्तव्या। ओघ. ११७
उक्कोससंथरणं-उत्कृष्टं संस्तरणंउक्कुडुयासणिए-कायक्लेशभेदः। भग. ९२११
भिक्षार्थमवतीर्णास्ततः पर्याप्तं हिंडित्वा यावत् कायक्लेश-द्वितीयभेदः। स्था० ३९७)
ततीयपौरुष्या आदौ स्वाध्यायप्रस्था-पनवेला तावत् उक्कुद्दइ-उत्कूर्दते-ऊर्ध्व गच्छति। उत्त० १५१।
सन्निवर्तते एतद, अथवा तृतीयपौरुष्या आदौ उक्कुरुडिका-तृणभस्मगोमयाङ्गारादिमीलकः। उत्त. स्वाध्यायप्रस्थापनवेलावान् सन्निवर्तंते एतद्। व्यव. ३५९।
१६३आ। उक्कुरुडिया-उत्कुरुटकः। आव० १९४१
उक्कोसा- उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वा उक्कइय-उत्कजित-कताव्यक्तमहाध्वनिः। प्रश्न. २० उक्कूजियं-उत्कूजितं-अव्यक्तमहाध्वनिकरणम्। प्रश्न | उक्खं-उक्ष-सम्बन्धो-विषयविषयीभावलक्षणः। नन्दी. १६०
७१। सम्बन्धनं-अन्यजनकभावलक्षणम्। स्था० ५०| उक्कूलं-उत्कूलयति-सन्मार्गादपध्वंसयति
उक्खंदं-उत्क्रन्दम्। आव० १७५ अवस्कन्दः। आव० कूलाद्वान्याय-सरित्प्रवाहतटादूर्ध्व यत्तत् उत्कूलम्।। ३००
द्वितीयाधर्मद्वारस्य पञ्चदशं नाम। प्रश्न० २६। उक्खंधो-अवस्कन्दः, छलेन परबलमर्दनम्। प्रश्न. ३८ उक्केरो-उत्केरः-समूहः। ओघ० ११७, ११६, २१३। उक्खंपिर-उत्कण्ठित। (संस्ता०)। उक्कोचा-उत्कोचा-उत्कोटा, लञ्चा। औप० २।
उक्खड्डमड्डा-देशीपदं, पुनःपूनःशब्दार्थे। व्यव० ६५आ। उक्कोड-लंचा। निशी. ४५अ।
उक्खणिहिति-उत्खनीः। आव० २२६। उक्कोडा-उत्कोटा-उत्कोचा-लञ्चा। विपा० ३९। उत्कोचा, उक्खलं-स्थानविशेषः। निशी० ८३आ। लञ्चा । औप.
उक्खलि-उखा-स्थाली। पिण्ड० ८४] उक्कोडालंच-उत्कोटालंचयोः-द्रव्यस्य
उक्खिओ-सेवितः। मरण बहत्वेतरादिभिर्लोके प्रतीतभेदयोः। प्रश्न. ५६) उक्खित्त-उत्क्षिप्तं, गेयविशेषः। जम्बू०४१२१ उत्पाउक्कोडिय-उत्कोटा-लञ्चा तया चरन्ति उत्कोटिकाः। टितम्। विपा०४७। भाजनगतम्। ओघ०८८1 राज०
उक्खित्तचरए-उत्क्षिप्तं-स्वप्रयोजनाय उक्कोस-उत्कृष्टतः-अतिशयेन। ओघ० २२७।
पाकभाजनाद्धृतं तदर्थमभिग्रहविशेषाच्चरति-तद् उत्कर्षतीति उत्कर्षः, उत्कृष्टः। सूर्य १३॥
गवेषणाय गच्छतीति उत्क्षिप्तचरकः। स्था० २९८१ जात्यादिभिर्मदस्थानैर्लघुप्र-कृतिं पुरुषमुत्कर्षयतीति । उक्खित्तचरगा-पिण्डैषणाभेदविशेषः। निशी० १२। उत्कर्षकः-मानः। सूत्र०६९। उत्क्रोशः-क्ररः। प्रश्न०८। । उक्खित्तचरगो-उत्क्षिप्तचरकः-उत्क्षिप्तंउत्कृष्टम्-कमनीयम्। दशवै. २११
पाकपिठराद्ध-तमेव चरति-गवेषयति यः सः। प्रश्न उक्कोसए- उत्कर्ष एव उत्कर्षका उत्कृष्टः। सूर्यः ११ । १०६।
मुनि दीपरत्नसागरजी रचित
[171]
“आगम-सागर-कोषः” [१]