________________
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text]] स्था०४७६|
उक्किण्णं- उत्कीर्ण-भुवमुत्कीर्य पालीरूपम्। सम०१३७। उक्कापडणं-उल्कापातनम्, उल्कापातः। आव०७३५। उक्किण्णंतरा-उत्कीर्णान्तराः, उत्कीर्णमन्तरं यासां उक्कापाए- उल्कापातः-व्योम्नि
खातपरिखानां ताः। जीवा. १५९। संमूर्छितज्वलननिपतन-रूपः। जीवा० २८३।
उक्किण्ण-उत्कीर्णः-गुण्डितः। प्रश्न. ५९। उत्कीर्णमिउक्कापाय-उल्कापातः, सरेखः सोद्दयोतो वा
वोत्कीर्णं, अतीवव्यक्तम्। जम्बू०७६। आकीर्णः। प्रश्न तारकस्येव पातः। भग. १९६।
२५ प्रज्ञा० १६१। ओघ. १४१ उक्कामयंति-उत्क्रामयन्ति-अपनयति। दशवै. ८६) उक्कित्तणं-उत्कीर्तनम्, सामान्येन संशब्दनम्। आव. उक्कामुहदीवे- अन्तरद्वीपनाम। स्था० २२६।
६०४॥ उक्कामुहा- उल्कामुखनामैकविंशतितमोऽन्तरदवीपः। उक्कित्तणा-उत्कीर्तना, प्राबल्येन-परया भक्त्या प्रज्ञा० ५०| अन्तरद्वीपविशेषः। जीवा० १४४१
संशब्दना। आव०४९ उक्कारियभेय-उत्कारिकाभेदः, एरण्डबीजानामिव यो । उक्कित्तिया-उत्कीर्तिता-कथिता। सूर्य. २९६| भेदः। भग० २२४।
उक्किण्णं-अतीवव्यक्तम्। प्रज्ञा० ८५ उक्कालिए-उत्कालिकं-कालवेलावर्ज पठ्यते तदूर्ध्वं उक्किण्णंतर-उत्कीर्णमन्तरं यासां खातपरिखाणां ता कालिकादित्युत्कालिकं-दशकालिकादि। स्था० ५२ उत्कीर्णानन्तराः। प्रज्ञा० ८५ कालवेलावर्ज पठ्यते तत्। नन्दी० २०४।
उक्किण्ण-उत्कीर्ण-शिलादिष नामकादि। दशवै०८६। उक्कावाते- उल्का-आकाशजा तस्याः पातः उल्कापातः। उक्खिरणगाई-फलखादयककपर्दकादिविकिरणानि। ब्रह. स्था० ४७६। व्योमसम्मूर्छितज्वलनपतनरूपः प्रसिद्ध १५५। एव। अनुयो० १२१॥
उक्किरिज्जमाण-क्षुरिकादिभिः कोष्ठादिपुटानां उक्कासे-उत्कर्षणं, उत्काशनं वा। भग. ५७२।
कोष्ठादि-द्रव्याणां वा उत्कीर्यमाणः। जीवा. १९२| उक्किट्टणा-सूत्रार्थकथनम्। बृह. २५अ। उत्की
उत्कीर्यमाणं-क्षुरिकादिभिः कोष्ठादिपटानां तनासंशब्दना। आव० ५६।
कोष्ठादिद्रव्याणां वा उल्लिख्य-मानः। जम्बू० ३६ उक्किट्ठ-उत्कृष्टं-उत्कृष्टिनादः, आनन्दमहाध्वनिः। उक्किलंतो-उत्कलन्। आव २०७१ प्रश्न. ४९। प्रधानां कर्षणनिषेधावा। भग. १४४ उक्कीरमाण-उत्किरन-वेधनकेन मध्यादविकिरन्। उत्कृष्टिः-आनन्दध्वनिः। जम्बू. २००। उत्कृष्टिः- अनुयो० २२३। आनन्दमहा-ध्वनिः। भग० ११५। उत्कृष्टः-उत्कर्षवती। | उक्कुंचणं-उत्कुञ्चनं, ऊर्ध्वं शूलाद्यारोपणार्थं कुञ्चनम्। भग० १६७। उत्कृष्टम्-कालिङ्गालाबुत्रपुषफलादीनां । सूत्र० ३२९। शस्त्रकृतानि लक्ष्ण-खण्डानि
उक्कुज्जिय-ऊर्चकायमन्नम्य। आचा० ३४४। चिञ्चिणिकादिपत्रसमुदायो वा उदूखलकण्डितः। दशवैः । | उक्कुट्ठहत्थो- उक्कुंदु-सचित्तवणस्सतिपत्तंकुरुफलाणि १७०। दोद्धियकालिंगादीणि उक्खले छुब्भंति। दशवैः वा उक्खलेछुब्भति, तेहिं हत्थो लित्तो एस। निशी० ३८१ १७९|
उक्कुट्ठि-उत्कृष्टिः-हर्षविशेषप्रेरितः। आव० २३१| उक्किट्ठकलयलो-उत्कृष्टकलकलः। आव० १७३। उक्कुहिकलयलो-उत्कृष्टिकलकलः। आव०१७५ उक्किहरस- उत्कृष्टरसः-प्रचुररसोपेतः। पिण्ड० १४९। उक्कुडिसीहणायं- उत्कृष्टिसिंहनादः, हर्षविशेषप्रेरितो उक्किट्ठि-उत्कृष्टिः-आनन्दमहाध्वनिः। औप० ५९। ध्वनि-विशेषः। आव० २३१| राज०१२।
उक्ट्ठी -पक्कारकरणं। निशी. ६१ आ। उक्किट्ठिसीहनादो-उत्कृष्टिसिंहनादः। आव० ३४५ उक्कुट्ठो-कचित्तवणस्सतिपत्तंकुफलाणि वा उक्खले उक्किट्ठी-उत्कृष्टिः। आव०४१३। उत्कर्षवशः। सूर्य. छुब्भंति। निशी० ३८ । २८१
| उक्कुड-उत्कुटुकासनः। आव०६४८१ स्था० २९९।
मुनि दीपरत्नसागरजी रचित
[170]]
“आगम-सागर-कोषः" [१]