________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
सण्णा। निशी. १४३ आ। प्रीषः। आव० ५६४, ६१६, | उच्चूलं-अवचूलं-टगकन्यस्ताधोमखकर्चकः। औप०६३। ७८१] उत्त०५१७ जं०१४८1 स्था० ३४३।
| उच्चेंती- उच्चिन्वती-अवचयं कुर्वती। दशवै० ४१। शरीरादुत्प्राबल्येन च्यवते-अपयाति चरतीति वा | उच्चैःश्रवा-सुरवरेन्द्रवाहनं हयः। जम्बू. २३५ उच्चारः-विष्ठा। आचा०४०९। पीपयरिष्ठापनम्। उच्चोदए-उच्चोदयः, ब्रह्मदत्तस्य प्रधानः प्रथमः प्रथमः उत्त० ३५७। गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति, प्रासादः। उत्त० ३८५ श्लेषम्णः परिष्ठा-पनमङ्गणे कुर्वन्ति वा। ओघ० १६। | उच्चोलएहिं- उच्चुलुकैः, छंटाभिः, चुलुकैः। आव० ६७८५ उच्चारभूमी- उच्चारभूमिः-पुरीषभूमिः। आव० ७८४ | उच्छंग-उत्सङ्गः-पृष्ठदेशः। जम्बू०२६५पृष्ठदेशः। उच्चारप्रश्रवणविधिसप्तैककः, सप्तसप्तक्यां तृतीयस्य
ककः, सप्तसप्तक्यां तृतीयस्य | औप०७१। भग० ४८० भेदः। स्था० ३८७
उच्छण्णं-उच्छिन्नम्, क्षीणम्। आव०६७०,६७१। उच्चालइय-ऊर्ध्वमुत्क्षिप्य भूमौ। आचा० ३११| उच्छदयति-बोलं करोति। ओघ. १५३। उच्चालयितारम्-अपनेतारम्। आचा० १६९।
उच्छन्नं-अपशब्दं-विरूपं छन्नं-स्वदोषाणां परगणानां उच्चालियंमि-उच्चालिते-उत्पाटिते। ओघ. २२० वाऽs-वरणमपच्छन्नं। उत्थत्वं, न्यूनत्वं वा, उच्चावइत्ता-उच्चैः कृत्वा। उत्पाट्य। प्रज्ञा० ३५७। द्वितीयाधर्मद्वारस्य चतुर्दशं नाम। प्रश्न० २६। उच्चावए- उच्चावचः-उत्तमाधमः। जीवा० ३७४। उच्छन्ननाणी-उच्छन्नज्ञानीउचावतं- उच्चावचम्-असमञ्जसं। स्था० २४७
यावत्शक्तिप्रच्छादितज्ञानी। प्रज्ञा० ४६१। उच्चावयं- उच्चावचं-उच्चं नाममैवं कुर्वन्तु, अवचं नाम | उच्छयं- उच्छ्रयं-व्याप्त। आव० १८४१ कुर्वन्तु। आचा० ३६३। शोभनाशोभनम्। जीवा० १६६।। उच्छलत-उच्छलन्तः-उद्वलन्तः। प्रश्न०६२ उच्चावचम्। दशवै० १६६। अनुकूलप्रतिकूलम्, उच्छ(त्थ)ल-उत्-उन्नतानि स्थलानि-धूल्यच्छ्रयरूअसमञ्जसं वा। भग० १०१।
पाण्युच्छ(त्थ)लानि। भग. ३०७ उच्चावया-अनुकूलप्रतिकूला, असमजसा। अन्त०१८। । | उच्छलिओ- उच्छलितः-निर्गतः। आव०४०२ उच्चावचा-गुरुलघवो नानारूपा वा। सूत्र० २०७। ऊर्द्ध उच्छवो-उत्सवः-शक्रोत्सवादिः। प्रश्न० १५५। इन्द्रोचिता उच्चा, शीतातपनिवारकत्वादिगुणैः शय्यान्तरो- त्सवादिः। प्रश्न.१४० परिस्थितत्वेन वा उच्चाः, तविपरीतास्त्ववचाः, उच्छहया- उत्सहन-अर्थोदयमवान्। दशवै. २५३। अनयोर्दवन्दवे उच्चावचाः, नानाप्रकारा व। उत्त. ११० उच्छा-तुच्छा, रिक्ता। (गणि०)। शोभनाशोभन-भेदेन नानाप्रकाराः। दशवै०१८४१ उच्छाइओ-उत्सादितः। आव. ३९८१ असमञ्जसा। भग०६८३। ज्ञाता०२००।
उच्छाएइ-आच्छादयति। आव०६२४। उच्चावयाई- उच्चावचानि-विकृष्टाविकृष्टतया उच्छायणयाए- उच्छादनतायै, सचेतनाचेतनतद नानाविधानि उच्चव्रतानि वा शेषव्रतापेक्षया
गतवस्तू-च्छादनाय। भग०६८४॥ महाव्रतानि। उत्त० ३६३
उच्छाह-उत्साहः-वीर्यं। सम० ११८ उच्चिअ-उच्चितं, उच्चिताकरणं, पादस्योत्पाटनम्। उच्छिंपक-अवच्छिम्पकः-चौरविशेषः। प्रश्न.४७ जम्बू. २६५
उच्छिंपणं-उत्क्षेपणं-जलमध्यान्मत्स्यादीनामाकर्षणम्। उच्चिक्खित्तं-उच्चोत्क्षिप्तम्। पिण्ड० ११०
प्रश्न. २२॥ उच्चिट्ठ-कांसारादिभक्षणेनोच्छिष्टे। बह. २१५। उच्छिण्णं| निशी० १०४ अ। उच्चिट्ठए-उच्छिष्टम्-भ्रष्टम्। दशवै० १०४।
उच्छिन्नगोत्तागारं-उच्छिन्नगोत्रागारम, उच्छिन्नं उच्चिणिउं- उच्चेतुं गृहीतुम्। आव० ८१९)
गोत्रागारंतत्स्वामिगोत्रगृहं यस्य तत्। भग० २०० उच्चियपउमं-उच्चितपद्म। आव० १७०|
उच्छिन्नसामिय-उच्छिन्नस्वामिकम, उच्चुण्णेउं- अवचूर्ण्य, गुण्डयित्वा। ओघ० १४३। निःसत्ताकीभूतस्वा-मिकम्। भग. २००
मुनि दीपरत्नसागरजी रचित
[175]
“आगम-सागर-कोषः" [१]