________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
लोके इहेत्यस्मिन् मृत्यौ। उत्त०४०९।
ईसत्थसत्थरहचरियाकुसलो-x-x-x
इण्वस्त्रशस्त्ररथचर्याक्शलः। उत्त० २१४।
ईसर-ईश्वरः, भोगिकादिः अणिमाद्यष्टविधैश्वर्यय्क्तो ईइ-ईतिः, गड्डरिकादिरूपा। जीवा. १८८ जं० २९।
वा। जम्बू० १२२। लवणे उत्तरपातालकलशः। स्था० ईति-दुरितविशेषः। भग० ८1 धान्याद्युपद्रवकारिशलभ
४८०, २२६। प्रभुरमात्यादिः। अन्त०१६। स्फातिमान्। मूषकादिः। जम्बू०६६।
जीवा० ३६५। युवराजादिः भोगिको वा। प्रश्न. ९६। ईती- ईतिः-धान्याद्युपद्रवकारी प्रचुरमूषकादिप्राणिगणः। भोगिकादिः, अणिमाद्यष्टविधैश्वर्ययुक्तो वा। सम०६२
जीवा०२८०। बृह. २५५आ। युवराजः, ईरियहा-ईर्याविशुद्ध्यर्थम्। स्था० ३६०
अणिमायैश्वर्ययुक्तः। औप० ५८१ प्रज्ञा० ३३०, ३२७। ईरिया- गमनं। स्था० ३४३। ईरणमीर्या-गतिपरिणामः।
महेश्वरः। प्रश्न० ३३। प्रधानः, प्रभः, स्वामी। आव. उत्त० ५२४।
५०२। भूतवादिकव्यन्तरेन्द्रः। प्रज्ञा० ९८। 'ईस ईश्वर्ये' ईरियावहिया- ऐापथिकीक्रिया, योगमात्रजः कर्मबन्धः।
ऐश्वर्येण युक्तः ईश्वरः, सो य गामभोतियादि। निशी. आव०६१२। ईर्या-गमनं तत्प्रधानः पन्था-मार्ग ईर्या
२७० अ। गृहस्वामी। आचा० ४०३, ३७०। द्रव्यपतिः। पथस्तत्र भवमैर्यापथिकं-केवलयोगप्रत्ययं कर्म। भग.
उत्त० ३५३। युवराजो माण्डलिकोऽमात्यो वा, ३८५ आव०६४८, ६४९।
अणिमाद्यष्टविधैश्वर्ययुक्त ईश्वरः। स्था० ४६३। ईरियावहियाकिरिया-ईर्यापथिकक्रिया-यदुपशान्तमोहा
युवराजः सामान्य-मण्डलिकोऽमात्यश्च। अन्यो० २३। देरेकविधकर्मबन्धनमिति। स्था० ३१६)
युवराजः। भग० ३१८ युवराजादयः। भग० ४६३। औप० ईरियासमिइ-ईर्यासमितिः, ईर्यायां समितिः, ईर्याविषये
१४| युवराजा। राज० १२१। एकीभावेन चेष्टनम्। आव०६१५ रथशकटयानवाहना
ईसरस्स-पातालकलशः। सम० ८७) क्रान्तेष मार्गेष सूर्यरश्मिप्रतापितेषु प्रासुकविविक्तेषु । ईसरा-ईश्वराः, यवराजाः, अणिमादयैश्वर्ययक्तः। पथिषु युगमात्रदृष्टिना भूत्वा गमनागमनं कर्तव्यम्।
जम्बू० १९० आव०६१५
ईसरिए- ऐश्वर्यः, मदस्य षष्ठं स्थानम्। आव०६४६। ईर्याप्रत्ययं-ईरणमीर्या-गमनं तेन जनितम्। सूत्र. १२ ईसरी-ईश्वरी, सोपारके श्राविकाविशेषः। आव० ३०४। ईर्याविशुद्धि-ईर्या-गमनं तस्या विशुद्धिर्युगमात्रनिहित- ईसा-ईशा, पिशाचकमारेन्द्रस्याभ्यन्तरिका पर्षत्। दृष्टित्वम्। स्था० ३६०
जीवा० १७१। ईश्वरी-लोकपालाग्रमहिषीणां आद्या पर्षद् ईलिकागतिः- गतिविशेषः। प्रज्ञा० १५१। नन्दी० १५३।
। स्था० १२७। ईर्ष्या-प्रतिपक्षाभ्यदयोपलम्भजनितो ईली-करवालविशेषः। प्रश्न. ४८
मत्सरविशेषः। आव०६१११ ईश्वरकारणिकः- क्रियावादिदवितीयविकल्पः। सम०
ईसाण-ईशानः-ईशानावतंसकाभिधविमानोपलक्षितः ११०
दवितीयकल्पः। अनुयो० ९२ ईश्वरकारणिनः-क्रियावादिदवितीयविकल्पः।
ईसाणवडिसए-ईशानावतंसकः, स्था०२६८
ईशानकल्पमध्येऽवतंसकः। जीवा० ३९१। ईश्वरपुत्रः- इभ्यानां पुत्रः ईश्वरपुत्रः। नन्दी० २५८॥ ईसाणवडेंसए-ईशानकल्पेन्द्रविमानं। भग० २०३ ईषत्कुटिला-कुण्डलीभूता। जम्बू० ११३
ईसाणा-ईशानदेवलोकनिवासिन ईशानाः, दवितीयो ईषा- गात्रविशेषः। जम्बू० ५५। राज० ९३।
देवलोकः। प्रज्ञा०६९। पूर्वोत्तरदिक्कोणनाम। स्था० ईसक्खो-ईशाख्यः, ईशनमैश्वर्यमात्मनः ख्याति अन्त
१३३ भंतण्यर्थतया ख्यापयति-प्रथयति यः सः। जीवा०२१७५
इसाणी-पूर्वोत्तरदिक्कोणनाम। भग०४९३। ऐशानी ईसत्थ- इषुशास्त्रम्, धनुर्वेदः। आव. १२९। प्रश्न. ९७।। ईशान-कोण, पूर्वोत्तरमध्यवर्तिदिक्। आव० २१५ धणुवेदादि-धनुर्वेदादि। निशी० २०आ। मुनि दीपरत्नसागरजी रचित
[166]
“आगम-सागर-कोषः" [१]