________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
पा
ईसाणे-दवितीयकल्पेन्द्रः। स्था० ८५ अहोरात्रस्यैका- शद्योजनलक्षायामविष्कम्भप्रमाणा दशमुहूर्तनाम। सूर्य. १४६। एकादशमुहूर्तनाम। जम्बू० शुद्धस्फटिकसंकाशा सिद्धशिला। प्रज्ञा० २२८। ईषद४९११ देवलोकविशेषः। आव० ११५
अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः-उच्छ्रयादिलक्षणो ईसिं-ईषत्, मनाक्। जीवा० १८१।।
यस्यां सा। स्था० २५१। सिद्धशिला। प्रज्ञा० १०७। ईषत्ईसिं ओढवलंबिणी-ईषदोष्टावलम्बिनी, ईषत्-मनाक् अल्पो योजनाष्टकबाहततः परम्परमास्वादतया झटित्येवाग्रतो गच्छति ल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः पुद् ओष्टेऽवलम्ब-तेलगतीत्येवंशीला। प्रज्ञा० ३६४।
गलनिचयो यस्याः सा। स्था० १२५। ईसिं ओणयकाओ-ईषदवनतकायः। आव. २१६। ईसेणिआ-ईसिनिकाः। जम्बू. १९११ इसिं तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी, ईषत्-मनाक् | ईहइ-ईहते-पर्यालोचयति। आव० २६। तामे अक्षिणी क्रियेते अनयेति। प्रज्ञा० ३६४।
ईहते-पूर्वापराविरोधेन पर्यालोचयति। नन्दी. २५०। ईसिंपब्भारगओ-ईषत्प्राग्भारगतः-ईषदवनतकायः। ईहा-सदर्थविशेषालोचनं। भग० ३४४। सदर्थाभिमुखा आव. २१६॥
ज्ञानचेष्टा। भग० ६३३। वितर्कः। सम० ११५ अवग्रईसिं वोच्छेदकडुई- ईषद्व्युच्छेदकटुका, ईषत्-मनाक्
हादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखो
ऽसद्धतार्थविशेषपरित्यागाभिमुखः-प्रायोऽत्र पानव्यच्छेदे सति तत ऊर्ध्वं कटुका
मधुरत्वादयः शङ्खादिशब्दधर्मा दृश्यन्ते न एलादिद्रव्यसम्पर्कत उपलक्ष्यमाणतिक्तवीर्येति। प्रज्ञा.
खरकर्कशनिष्ठतादयः शाहूंगा-दिशब्दधर्मा इत्येवंरूपो ३६४। जीवा० ३५१।
मतिविशेषः। नन्दी. १६८। ईहन-मीहाईसि-ईषत्, मनाक्। प्रज्ञा० ९१। आव० ८५७। ईषत्प्रा
सदर्थपर्यायलोचनम्। नन्दी० १८६। ईहनमीहाउभारानाम। प्रज्ञा० १०७ सिद्धशिलानाम।
सतामर्थानामन्वयिनां व्यतिरेकाणां च पर्यालोचना। रत्नप्रभाद्यपे-क्षया ह्रस्वत्वाद् ईषत्। स्था० ४४०। सम० आव. १८ तदवगृहीतार्थविशेषालोचनम्। आव० ९।
ईहनमीहा-सद्भतार्थपर्यालोचनरूपा चेष्टा। प्रज्ञा० ३१० ईसिगि-सरस्सछल्ली-त्वक्। निशी. ६३ आ।
नन्दी. १६८ किमिदमित्थमतान्यथेत्येवं ईसिपंचहस्सक्खरुच्चाणद्धा-अयोगिकालमानं। उत्त०
सदर्थालोचनाभिमुखा मतिः चेष्टा। औप. ९९। ५७७। ईषदिति-स्वल्पः प्रयत्नापेक्षया पञ्चानां
सदर्थपर्यालोचनात्मिका। दशवै. १२६। अवग्र
हार्थगतासद्भूतसद्भूतविशेषालोचनम्। राज० १३०| ह्रस्वाक्षराणां अइ-उऋलू इत्येवंरूपाणामुच्चरणमुच्चारो
ईहामिग-ईहामृगः-वृकः। भग० ४७८१ जम्बू०४३। जीवा० भणनं तस्याद्धाकालो यावता त उच्चार्यन्ते। उत्त०५९६।
१९९। नाट्यविधिविशेषः। जीवा. २४६। जम्बू०४१५ ईसिपब्भारा-ईषत्प्राग्भारा, ईषद्धाराक्रान्तपुरुषवन्नता
आटव्यः पशुः। आचा० ४२३ अन्ते-ष्विति। अनुयो० ९२ सिद्धशिलानाम, प्राग्भारस्य
| ईहामिय- ईहामृगाः-वृकाः। राज० २८१ ह्रस्वत्वा-दीत्प्रागभारा। स्था० ४४० सम० २२
-x-x-xसिद्धशिला। आव०६०० ईसी ओढावलंबिणी-ईषदोष्ठावलम्बिनी, ईषद ओष्ठम- |
उंछ-उञ्छं-भक्तं। ओघ. १५४१ अन्यान्यवेश्मतः स्वल्पं वलम्बते ततः परमतिप्रकृष्टास्वादग्णरसोपेतत्वात् ।
स्वल्पमामीलनात्। उत्त०६६७। जुगुप्सनीयं, गद्यम्। झटिति परतः प्रयाति। जीवा० ३५१)
सूत्र० १०८। भैक्ष्यम्। सूत्र०७४। अल्पाल्पम्। प्रश्न. इसी तंबच्छिकरणी-ईषत्ताम्राक्षिकरणी,
१११। छादनायुत्तरगुणदोषरहितः। आचा० ३६८। किंचिन्नेत्ररक्तता-करणी। जीवा० ३५११
अज्ञातपिण्डो-छसूचकत्वादिति साधोरुपमानम्। दशवै. ईसीपब्भारगए- ईषत्प्राग्भारगतः। आव०६४८।
१८ एषणीयः। आचा० ३७६। उच्यते-अल्पाल्पतया ईसीपब्भारा-ईषत्प्राग्भारा, सिद्धभूमिः। आव० ४४२।
गृह्यत इति, भक्तपानादिः। स्था० २१३। अष्टमभूमिः, अन्त्याभूमिः। आव० ६००। पञ्चचत्वारि- | उंछवित्ती-उञ्छवत्ती-कणयाचनवृत्तिः। आव० ७०५१
श
मुनि दीपरत्नसागरजी रचित
[167]
“आगम-सागर-कोषः" [१]