________________
४६।
[Type text] आगम-सागर-कोषः (भागः-१)
[Type text] ३५९। तीर्थकराचार्यव्यतिरिक्तेभ्यः श्रुत्वा प्रतिबुद्धः। | इसिवाले- ऋषिपालः, सूत्र० १७२।
उत्तरऋषिवादिकव्यन्तराणामिन्द्रः। प्रज्ञा० ९८१ इलावद्धणं- इलावर्द्धनं, नगरविशेषः। आव० ३५९। इसिवालो-तोसलिवासिना क्रीत इलिआगई- इलिकागतिः, गत्यंतरगतिविशेषः। भग० उज्जयिनीकृत्रिकापणाधिपः सुरः। बृह. २६७आ। ८४१ स्था०८९। आव० ३६३।
पंचमवासुदेवपूर्वभवनाम। सम० १५३। इलिका-धान्यकीटः। भग० ८४| धान्यजन्तुविशेषः। इसिवुड्ढी-ऋषिवृद्धिः, ब्रह्मदत्तस्याष्टाग्रमहिषीणां आव० ३६३
मध्ये सप्तमी राजीनाम। उत्त० ३७९। इलू-धान्यविशेषः। निशी. १४९ अ।
इसी-ऋषिः-विशिष्टतपश्चरणोपेतो महर्षिः। सूत्र. २९८। इष्टकापाकः-योष्टकाः पच्यन्ते तत्। जीवा० १२४। दक्षिणऋषिवादिकव्यन्तराणामिन्द्रः। प्रज्ञा. ९८१ इसत्थं- प्राकृतशैल्या इषशास्त्रं-नागबाणादिदिव्यास्त्रा- पश्यतीति अतिशयज्ञानी। औप० ७८1 सविहितः। ओघ. दिसूचकं शास्त्रम्। जम्बू. १३८
રરરા. इसि-ऋषयः-गणधरव्यतिरिक्ताः शेषा जिनशिष्याः।
इसु-इषुः, शरः। दशवै०१८ मुनयः यतयो वा। सम. १५९। त्रिकालदर्शनिनः। राज. इसुसत्थं- इषुशास्त्रम्, बाणकला। आव० ३९२
इस्सरियं- ऐश्वर्य-प्रभुत्वं, द्रव्यादिसमृद्धिा । उत्त० ४७४। इसिगणिया-ऋषिगणितदेशवास्तव्या देवानन्दादासी। इस्सरे-भूतेन्द्रविशेषः। स्था० ८५ भग०४६०
इस्सा-ईर्ष्या। आव० ४१०। परगुणासहनम्। उत्त०६५६) इसिच्चेव- वाणवंतरपणपन्निदा। स्था० ८५)
इहत्थे- इहार्थ ईहास्थो वा। स्था० २४८१ इसिज्झयं-ऋषिध्वज-मुनिचिह्न रजोहरणादि। उत्त. इहरा-इतरथा, अन्यथा। पिण्ड० १४१। अन्यथा। आव. ४७८१
२६० इसितडागं- ऋषितटाकं, तोसलिनगरे सरः। बृह. २५७। इहलोगइया- मणुस्सा। निशी० ७१ आ। इसिदासे- ऋषिदासः, अनुत्तरोपपातिकदशानां
इहलोकभते-इहलोकभयं-मनुष्यादिकस्य सजातीयादतृतीयवर्गस्य तृतीयमध्ययनम्। अनुत्त० २
न्यस्मान्मनुष्यादेरेव सकाशाद्यद्भयम्। स्था० ३८९। इसिदिण्णं-ऋषिदिन्नम्, ऐरवते पंचमजिननाम। सम० यत्सजातीयाद् भयम्। सम० १३। इहलोके भयं १५३
स्वभावाद् यत् प्राप्यते। आव० ४७२। स्वजातीयात् इसिपब्भारा-सिद्धशिलानाम। सम० २२॥
मनुष्यादेर्मनुष्या-दिकस्यैव भयम्। प्रश्न० १४३। इसिभद्द- आलभिकायां श्रमणोपासकविशेषः। भग० ५५०१ | इहलोगसंवेगणी-संवेगणीकथायाः प्रथमभेदः, इहलोकःइसिभासिआ-ऋषिभाषिताः। आव०६१।
मनुष्यजन्म, तत्स्वरूपकथनेन संवेगनी। स्था० २१० इसिभासिय-ऋषिभाषित। बृह. ३५ अ।
इहलोगासंसप्पओगे- इहलोकाशंसाप्रयोगः, इहलोकःइसिभासियाई- ऋषिभाषितानि, उत्तराध्ययनादीनि। मनुष्यलोकस्तस्मिन्नाशंसा-अभिलाषप्रयोगः। आव.
आव० ३०९। ऋषिभाषितं- उत्तराध्ययनादि। सूत्र० ३८६। ८३९। इसिया-मुजागर्भभूता शलाका। सूत्र० २७९।
इहलोगो-इहलोकः, मनष्यलोकः। आव० ८४० इसिवज्झा-ऋषिवध्या-ऋषिहत्या। उत्त० ४४०। | इहलोयभयं- इहलोकभयंइसिवाइंदा- वाणमन्तरविशेषः। स्था० ८५
मनुष्यादिसजातीयादन्यस्मान्मनु-ष्यादेरेव भयम्। इसिवाइय-ऋषिवादिकः, वाणमन्तरविशेषः। प्रज्ञा० ९५४ आव०६४५ व्यन्तरनिकायानामपरिवर्तिनो
इहलोयसंवेयणी- इहलोकसंवेजनी, वाणव्यन्तरजातिविशेषाः। प्रश्न०६९।
संवेजनीकथायास्तृतीयो भेदः। दशवै० ११२ इसिवालए- वाणव्यंतरऋषिपालेन्द्रः। स्था० ८५ इहेहे-विप्साभिधानं सम्भ्रमख्यापनार्थ, यदि वा इहेति
मुनि दीपरत्नसागरजी रचित
[165]
“आगम-सागर-कोषः" [१]