________________
(Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
इब्भ- इभमर्हतीति इभ्यः। बृह. १९९ अ। यद्रव्य- आचा० ३७४। ईर्या आचारप्रकल्पस्य निचयान्तरितो हस्त्यपि न दृश्यते। इभो-हस्ती
दवितीयश्रुतस्कन्धस्य तृतीयमध्ययनम। प्रश्न. १४६| तत्प्रमाणं द्रव्यमर्हतीति निरुक्तादिभ्यः। जम्बू. १२२१ ईर्या-गमनं, ईर्याकार्यं कर्म। आव. २६५। ईर्या-गमनम। हस्तिप्रमा-णद्रविणराशिपतिः। औप० २७। अर्थवान्। भग० १०६ स्था० ४६३। यद्रव्यनिचयान्तरितो महेभो न दृश्यते। । इरियाइ-ईर्यादि, संयमविषया विराधना। ओघ० ८०
औप० ५८। इभमर्हन्तीतीभ्याः-यद्रव्यस्तूपान्तरित | इरियामि-ईरे-गच्छामि गोचरचर्यादिष्विति। उत्त०४४५। उच्छ्रितकदलि-कादण्डो हस्ती न दृश्यते ते। स्था० ३५८१ | इरियावह-ईर्या-गमनं, तत्प्रधानः पन्था ईर्यापथः। आव० महाधनाः। भग० ४६३। धनवान्। प्रज्ञा० ३३०| इभो
५७६| हस्ती तत्प्रमाणं द्रव्यमहतीतीभ्यः।
इरियावहकिरिया-ईर्यापथक्रिया, या यत्सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणा-न्तरितो उपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति। सूत्र. हस्त्यपि न दृश्यते सोऽधिकतरद्रव्यो वा इभ्य इत्यर्थः। ३०४१ जीवा० २८०१ अनुयो० २३। यावतो द्रव्यस्योत्करे- इरियावहियं- ऐर्यापथिकी, ईर्या-गमनं तदविषयः पन्थाणान्तरितो हस्ती न दृश्यते तावद द्रव्यपतयः। प्रश्न. मार्गस्तत्र भवा, केवलकाययोगप्रत्ययः कर्मबन्धः ९६|
इत्यर्थः। भग० १०६। ईरणमीर्या-गतिस्तस्याः पन्था इब्भजाति-मातिपक्खविसुद्धा इब्भजाइ। निशी० २९० यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वाढकि अ। विशिष्टा जातयः। स्था० ३५८१
ऐापथिकं, पथि-स्थस्तिष्ठच्चैर्यापथिकम्। उत्त. इमंपि- इदमपि, इतिपूर्वकोऽपिशब्दः। आचा०६५
५९५ इय- इतः, आर्षत्वात् अस्य। प्रज्ञा० ११२। आगतः। इरियावहिया-ईर्यापथक्रिया, क्रियायास्त्रयोदशो भेदः। (मरण)।
आव०६४८ ईर्यापथिकी-विंशतिक्रियामध्ये इयण्डिं-इत इदानीम्। स्था० १४३।
विंशतितमा। आव०६१ ऐापथिकी-गमनप्रधानः इयपट्ठा-इतिप्रष्ठाः-प्रधानाः, वाग्मिनः। उपा०४६। पन्थाः ईर्यापथस्तत्र भवा। आव. ५७३। इयरं- इतरं, रजोहरणनिषदया औपग्रहिकं कार्पासिकं ईर्यापथिकीचंक्रमणक्रिया। बह. २७ अ।
और्णिकं वा चीरं, सार्थो वा। ओघ० २३। इतरशब्देन इरियासमिइ-ईर्यासमितिः-निरवदयप्रवृत्तिरूपा। प्रश्न. रजोहरणनिष-द्योच्यते। ओघ० २३।
१४३ इयरेयर-इतरेतरः, इतरेतरसंयोगः। उत्त० २३। इरियासमिए-ईरणं-गमनमीर्या तस्यां समितोइरिआवहं-ईरणमीर्या, पथि ईर्या ईर्यापथं-गमनागमनम्। दत्तावधानः पुरतो ओघ० ३७
युगमात्रभूभागन्यस्तदृष्टिगामीत्यर्थः। आचा० ४२८ इरियावहिए- ऐर्यापथिकः, केवलयोगप्रत्ययः कर्मबन्धः, | इला-हिमवते चतुर्थकूटः। स्था०७११ धरणेन्द्रस्य क्रियास्थाने त्रयोदशं क्रियास्थानम्। सम० २५
महिषीनाम। भग० ५०४१ इरितासमिती-जीवसंरक्खणजगमेत्तंतरदिहिस्स इलादेवया-इलादेवता, इलावर्द्धननगरदेवता। आव० ३५९। अप्पमादिणो संजमोवकरणप्पायणणिमित्तं जा इलादेवी-पश्चिमरुचकवास्तव्या दिक्कुमारी। आव०१२२॥ गमणकिरिया सा। निशी०१६ आ।
पुष्पचूलायाः पञ्चममध्ययनम्। निर ०३७ इरिमंदिर- लक्ष्मीमन्दिरम्, लक्ष्म्यालयं, प्रभूतलक्ष्मीकम् | पाश्चात्यरुचक-वास्तव्या प्रथमादिक्कुमारीमहत्तरिका। । दशवै०५८
जम्बू० ३९१। इरिया-ईरणमीर्या-गतिपरिणामः। उत्त. ५१४। ईर्या- | इलादेवीकूडे- इलादेवीकूटं, क्षुल्लहिमवतकूटः। जम्बू.
आचारप्रकल्पस्य द्वादशो भेदः। आव० ६६० | २९६। इलादेवीदिक्कुमारीकूटम्। जम्बू० ३८१। ईर्यागमनम्। भग० ३२३। ईरणमीर्यागमनमित्यर्थः। | इलापुत्तो- इलापुत्रः, इलावर्द्धननगरसार्थवाहपुत्रः। आव०
मुनि दीपरत्नसागरजी रचित
[164]
“आगम-सागर-कोषः" [१]