SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [Type text] ष्वनारोपितमहाव्रतस्य शैक्षकस्य विज्ञेयम् । प्रज्ञा० ६३ । अयनशीलम्-स्वल्पकालभावी । उत्त० ३३५॥ इत्वराःप्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते। बृह० २२७ आ । इत्तरियतवो– इत्वरतपः स्वल्पकालं अनशनरूपं तपः । आगम-सागर-कोषः (भाग:-१) उत्त० ६०० | इत्तरियपरिग्गहियागमणे- तत्रेत्वरकालपरिगृहीता कालशब्दलोपात् इत्वरपरिगृहीतागमनम्, भाटीप्रदानेन किय-न्तमपि कालं दिवसमासादिकं स्ववशीकृताया गमनं-मैथुनासेवनम्। आव० ८२५| इत्तिरिउग्गहो– रुक्खातिहेट्ठठिताण वीसमणट्ठा इत्तरिओ उग्गहो भवति । निशी० २३९ आ । इत्तिरियं- इत्वरं, स्वल्पकालिकं दैवसिकरात्रिकादि । स्था० ३८० | निशी० ३५४ आ । इत्थंथं- इत्थं तिष्ठतीति इत्थंस्थं । प्रज्ञा० १०९ | नारकादिव्यपदेशबीजं वर्णसंस्थानादि तत् । दशवै० २५८ | इत्थत्तं - अनेन प्रकारेणेत्थं तद्भाव इत्थत्वं, मनुष्यादित्वम् । भग० १११ | इत्थत्थं- इत्यर्थम्, एनमर्थम् अनेकशस्तिर्यङ्नरनाकिनारकगतिगमनलक्षणम् । भग० १११। इत्थिकहा- स्त्रीकथा-स्त्रीणां स्त्रीषु वा कथा, विकथायाश्च-तुर्थभेदः। स्था० २०९ | दशवै० ११४। इत्थिपोसए - स्त्रीयं पोषयतीति स्त्रीपोषकः, अनुष्ठानविशेषः । सूत्र० १११। इत्थिरयणे - स्त्रीरत्नम् । चकवर्त्तेः पञ्चमं पञ्चेन्द्रियरत्नम्। स्था० ३९८ इत्थिलिंगं- स्त्रीलिङ्गम्, स्त्रीत्वस्योपलक्षणमित्यर्थः । प्रज्ञा० २०१ इत्थिवऊ– स्त्रीवाक्, स्त्रीलिङ्गप्रतिपादिका भाषा । प्रज्ञा० २४९| इत्थिवेए– स्त्रीवेदः, स्त्रियाः पुंमासं प्रत्यभिलाषः । प्रज्ञा० ४६८ इत्थवेदो - अंतो अणुसमय डाहो अणुवसंतो वि घट्टिज्जमाण दिप्पंतो फुंफुअग्गिसमाणो इत्थिवेदो। निशी० ३१ अ इत्थिवेय- स्त्रीवेदः, स्त्रियाः पुंस्यभिलाषः । जीवा० १८ इत्थिसंसग्गी- अक्खाइगउल्लावादि । दशवै० १२७ । मुनि दीपरत्नसागरजी रचित [Type text] इत्थिसंसत्तो - स्त्रीसंसक्तः स्त्रीसम्बन्धः । प्रश्न० १३८ । इत्थिसागारिए - स्त्रीजनः | निशी० १० अ । इत्थी-स्त्री- पुरुषोत्तमवासुदेवनिदानकारणम् । आव ० १६३ | इत्थीउ - स्त्रियः - अष्टमः परीषहः । आव० ६५६ । इत्थीणपुंसिया - इत्थिवेदो वि से नपुंसकवेदमपि वेदेति । निशी० २५आ। इत्थीनामगोत्तं - स्त्रीनामगोत्रम् । आव० १२० इत्थीपण्हाइ- स्त्री उपलक्षणमेतत् पुरुषो वा प्रस्तौति प्रस्यंदते मिथुनकर्म्म समारभते इत्यर्थः । व्यव० १९५ आ। इत्थीपरिण्णा - स्त्रीपरीज्ञाध्ययनम्, सूत्रकृताङ्गे प्रथमश्रुतस्कन्धे चतुर्थमध्ययनम् । सम० ३१ । इत्थीपसुविवज्जिअं- स्त्रीपशुविवर्जितमित्येकग्रहणे तज्जा-तीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्र्याद्यलोकनादिरहितम् । दशवै० २३७ । इत्थीरूवं - अणाभरणा इत्थीरूवं भण्णति । निशी० ७७ | इत्थीविग्गह— स्त्रीविग्रहः, स्त्रीशरीरम् । दशवै० २३७ | इत्थीविपरियासो - स्त्रिया विपर्यासः स्त्रीविपर्यासःअब्रह्मासेवनम् । आव० ५७५ | इत्थीवेदे - स्त्रीवेदः, स्त्रियं यथावस्थितस्वभावतस्तत्संबन्धविपाकतश्च वेदयति-ज्ञापयतीति, वैशिकादिकं स्त्री-स्वभावार्विभावकं शास्त्रमिति। सूत्र० ११२| इदुर - सम्बादिढञ्चनकादि तदिदूरम् । अनुयो० १५१| इद्धं - चित्तं । निशी० ३६ अ इन्द्रकूपः– उंडतमः कूपविशेषः । आव० ८२७। इन्द्रजालम्- कुहकम्। दशवै० २५४ | इन्द्रनीलः- रत्नविशेषः । जीवा० २३ | आव० १८१, २५९ | प्रज्ञा० ९१ | इन्द्रियगोचरा - विषयाः । आव० ५८४ | इन्द्रियदुष्प्रणिहितकायिका- आद्येन्द्रियैःश्रोतादिर्भिदुष्प्रणिहितस्य इष्टानिष्टविषयप्राप्तौ मनाक्सङ्गनिर्वेदद्वारेणाप-वर्गमार्गं प्रति दुर्व्यवस्थितस्य क्रिया । आव० ६११। इन्द्रियार्थावग्रहः- स्पर्शनादीन्द्रियाणां ये स्पर्शादयो अर्थाः तेषां अवग्रहः - सामान्यमात्रज्ञानं । नन्दी० १७४ | इन्धनं- गोमयो भण्यते। ओघ० १२९ । [163] “आगम-सागर- कोषः " [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy