________________
[Type text]
निशी० १०० आ ।
इड्डर - गन्त्रीढञ्चनकम् । भग० ३१३ | गन्त्र्याः सम्बन्धि । ओघ० १६६, १६७
इइडरग इड्डरकं महत् पिटकम्। राज० १४१० इड्डरिकादिः - पर्युषितकलनीकृताः अम्लरसा भवन्ति,
आरनालस्थिताम्रफलादिर्वा । स्था० २२० |
-
इड्ढि – ऋद्धिः-आमर्षौषध्यादिः । दशवै० १०३ | भवनपरि वारादिका। जम्बू॰ ६२। उत्त० ३५० \ आव० १७८ स्था० १३२|
इढिपत्ता - ऋद्धिप्राप्ता आर्याः । प्रज्ञा० ५५ । ऋद्धिप्राप्ताआर्यप्रथमभेद, अर्हदादयः सम० १३५
इइढिमं - इस्सरो । निशी. १६६ आ
इड्ढिमत - ऋद्धिमतः- विस्मयनीयवर्णादिसम्पत्तिमतः।
उत्त० ४७३ |
इड्ढिसिय- रूढिगम्याः । भग० ४८१ ।
इड्ढी - ऋद्धिः । प्रज्ञा० ४२४ | इस्सरियं । निशी० १३आ । आत्मशक्तिरूपा । प्रज्ञा० ४६७ | भवनपरिवारादिका । जीवा. २१७॥ विभवैश्वर्यः जीवा• २८० विमानपरिवा रादिका । सूर्य० २५८१ स्था० ११६ । औषधिविशेषः । उत्तः ४८०| कनकादिसमुदायः उत्त० २८४ आमर्षीषध्यादि । आचा० १७८ | विमानवस्त्रभूषणादि उपा० २६| दीनानाथदानादिका विभूतिः । उत्त० ४६५ । श्रावकोपकरणादिसम्पदामर्षौषध्यादिरूपा । उत्त० ६६८ । इड्ढीगारवं- ऋद्धिगौरवम्, ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव
ऋद्धिप्राप्त्याभिमानाप्राप्ति
आगम-सागर- कोषः ( भाग :- १)
सम्प्रार्थनाद्वारेणात्मनोऽशुभभावगौरवम्। आव० ५७९ | ऋद्ध्या-नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवम्,
ऋद्धिप्राप्त्यभिमानाप्राप्त
इणमो - इदं वक्ष्यमाणतया प्रत्यक्षासन्नम्। प्रश्न० २
9
९०९ |
इत्तरा- इत्वरा, ये कल्पसमाप्त्यनन्तरं तमेव कल्पं गच्छं वा समुपयास्यन्ति ते इत्वराः । प्रज्ञा० ६८ । स्वल्पकालभाविनी । अनुयो० १३१
प्रस्तुतकल्पपरिसमाप्तौ ये भूयः स्थविरकल्पं प्रतिपद्यन्ते ते। बृह० २२७आ।
प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवम् । स्था० १४३ । इत्तरिए - अल्पकालीनं । भग० ९२१ | निशी० २३९ |
इणं- अयम्, अनन्तरोक्तत्वेन प्रत्यक्षः । भग० ३४ |
इत्तरियं— इत्वरम्-स्वल्पकालभावीनि । आव० ८३८ \
उत्तरगुणप्रत्याख्यानम् आव० ८०४ अल्पकालिकं दैवसिकादि प्रतिक्रमणमेव आव. १६३३ इत्तरियं दिसं- इत्वरं दिशम् आचार्यलक्षणम्। व्यव० वि
इणामेव - एवमेव । प्रज्ञा० ६००|
इहिं- इदानीम् । आव० २७३ |
इतः स्थितः । २६९
इतर सामान्यसाधुभ्यो विशिष्टतरः आचा० २४३॥
मुनि दीपरत्नसागरजी रचित
[Type text]
शय्या-तरः । व्यव० २७६ | अन्तप्रान्तः कुलः । आचा० २४३|
इता - ज्ञाता । आचा० २८६ |
इति- इतिः प्रवृत्तिः । स्था• ३४३ उपदर्शने सूर्य• २८६ | प्रज्ञा० २५५| परिसमाप्तौ एवमर्थ वा उत्त० ६७ एवं प्रकारार्थः । स्था० १०३॥ पूर्वप्रकान्तपरामर्शकः आचा. १४५॥ इतिसो वा अर्थे । निशी० १३७ आ । आमं-तणे परिसमत्तीए उवप्पदरिसणे वा दशकै• ६३] हेतौ । आचा० १००। उपप्रदर्शने । उत्त० ५७०। दशवै० ७६ । आद्यर्थः । उत्त० ५६१ प्रत्येकं पर्यायस्वरूपनिर्देशार्थः । उत्त॰ ८\ आद्यर्थे। आव॰ २८। प्रख्यातगुणानुवादनार्थः । भग० ६७ । एवंप्रकाराः । स्था० ३५४ |
इतिकत्तव्वं— इतकर्त्तव्यं। आव० २१३ । इतिकर्तव्यताआदर्शनिक्षेपे संपूर्ण कर्तव्यतार्थः आचा० ५
इत्तरं स्वल्पः | निशी० १८९ अ परिमितकालम् । दशवै० २६। चतुर्थादिषण्मासान्तमिदं तीर्थमाश्रित्य । स्था० ३६४ | पादपोपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिगि तमरणम्। आचा०
२८५ |
इत्तरकं- इत्वरकम्, स्वल्पकालं, नियतकालावधिकं ।
उत्त० ६०० |
इत्तरकालिकं
प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य इत्वरकालिकम्। स्था० ३२३ | अल्पकालिकम् । भग
० २००अ
इत्तरिय - इत्वरं, भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थे
[162]
“आगम-सागर-कोषः” [१]