________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
८०२॥
शजाः। स्था० ३५८१ ऋषभस्वामिवंशिकाः। आचा० ३२७। | भवमैच्छानुलोमिकम्। स्था० १७५१ इक्खु- इक्षुः। भग० ३०६। दशवै० १८३।
इच्छापरिमाणं- इच्छायाः परिमाणम्। आव० ८२५ इक्खुगारा-इक्षुकाराः, धातकीखण्डपुष्करवरद्वीपार्द्धयोः । इच्छापुन्निमा- इच्छापूर्णिमा। सूर्य. ११५)
भेदकारिणो दक्षिणोत्तरायताः पर्वतविशेषाः। प्रश्न. ९५) । | इच्छामणं- इच्छामनः, कायपरिचारेच्छाप्रधानं मनः। इक्खुवाडिया-इक्ष्वादीनां मूलवर्गः। (वंशवर्गवत्)। भग० प्रज्ञा० ५४९।
इच्छामुच्छा- इच्छामूर्छा, इच्छा-परधनं प्रत्यभिलाषः इक्खुवाडि-पर्वगविशेषाः। प्रज्ञा० ३३
मूर्छा-तत्रैव गाढाभिष्वङ्गरूपेति, तृतीयाधर्मद्वारस्य इक्षु- पर्वगविशेषः। प्रज्ञा० ३३।
सप्तविंशतितमं नाम। प्रश्न. ४३। इक्षुरसा-वापीनाम, पंडकवन आग्नेयप्रासादवापिका। इच्छालोभ- इच्छारूपो लोभः इच्छालोभः-चक्रवर्तीन्द्रजम्बू० ३७१।
त्वादयभिलाषादिको निदानविशेषः। आचा. २९५) इक्षुवरः- घृतोदसमुद्रानन्तरं द्वीपः, तदनन्तरं
महालोभः। बृह. २४६ । स्था० ३७४। समुद्रोऽपि। प्रज्ञा० ३०७
इच्छियं-इष्टम्-ईप्सितम्। भग० १२१। इच्छितं-इष्टंइगं- इकम्, देशीपदम्। आव० ४७४।
अनुमतम्। उत्त० ५०३। इच्छाविषयीकृतम्। जीवा. इच्छं- इच्छामि। आव० २६५।
२७९ इच्छया- बलाभियोगमन्तरेण। स्था० ५००
इच्छियपडिच्छियं- इष्टप्रतीप्सितम्, इच्छसि-मृगयसे। आचा० १६८१
युगपदिच्छाप्रतीप्साविषयं वा। भग० १२११ इच्छाया इच्छा- इच्छा, बलाभियोगः। स्था० ४९९। एकादशीरात्रि- अवग्रहो नाम इच्छितप्रतीच्छितेन इच्छा संजाताऽस्येति नाम। जम्बू० ४९१। सूर्य. १४७। धनादिविषयाभिलाषः। इच्छितं, प्रतीच्छा संजाताऽस्येति प्रतीच्छितं, इच्छितं स्था० २९१। चेतःप्रवृत्तिरभिप्रायः। आचा० १७५) च तत् प्रतीच्छितं च इच्छितप्रतीच्छितम्। व्यव० ९३ अभिलाषमात्रम्। प्रश्न. ९७। अप्राप्ताभिलाषरूपा। । प्रश्न. ९२। वन्दनके प्रथम स्थानम्। आव० १४८ इच्छियपडिच्छियववहारो-इच्छितप्रतीच्छितव्यवहारः, इच्छाकामा- इच्छाकामाः, एषणमिच्छा सैव
ईप्सितप्रतीप्सितव्यवहारः। आव० १०० चित्ताभिलाषरू-पत्वात्कामा इति। दशवै०८५) इज्जंजलि-इज्याञ्जलिः, यागविषयो जलाञ्जलिः। मोहनीयभेदहास्यरत्यद्भवाः। आचा० १३५
अनुयो० २९। मातुनमस्कारविधौ तद्भक्तः क्रियमाणः इच्छाकार- इदं मदीयं कार्यमिच्छया कुत न बलाभि- | कर-कुड्मलमीलन-लक्षणोऽञ्जलिः। अनुयो० २९। योगेनेत्येवमिच्छया करणम्। बृह. २२२ अ।
पूजायामञ्जलिः। अनुयो० २९। आज्ञाबलाभियोगरहितो व्यापारः। अनुयो०१०३ इज्जत- एज्जंत-आयान्तमागच्छन्तम्। उत्त० ३५८१ दशविधसा-माचार्याः प्रथमभेदः। भग० ९२०
इज्ज-इज्या, पूजा। उत्त० ५३१| यजनम्। उत्त० ३५८। बलाभियोगमन्तरेण करणं इच्छाकारः-इच्छाक्रिया। यजन-यागः। अनुयो० २९। माता। अनुयो० २९। आव० २५८१
पुजागाय-गोत्र्यादिपाठपूर्वकं विप्राणां सन्ध्याऽर्चनम्। इच्छाणलोमा- यथा कश्चित्किञ्चित्कार्यमारभमाणः
अनुयो० २९। कञ्चन पृच्छति, स प्राह-करोतु भवान्
सिया- इज्यैषिकाः, इज्यां-पूजामिच्छन्त्येषयन्ति ममाप्येतदभिप्रेतमित्येवंरूपा भाषा। प्रज्ञा० २५६। वा ये त एव। भग०४८२ प्रतिपादयितर्या इच्छा तदनलोमात-दनकला। भग. इट्टग-सेवकिका, मानोत्पत्तिकारणम्। पिण्ड० १३३। ५००। असत्यामृषाभाषाभेदः। दशवै० २१०
इट्टाल-इष्टिकाखण्डः। दशवै. १७५। नि०७४आ। इच्छाणुलोमियं- इच्छा
इई- इष्टम्। आव० २४०| वल्लभः-पूजितः। भग० १६०| चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम् अनुकूलं तत्र | इहगा- (क्षणविशेषः) इट्ठगा सुत्ताउला (सेवतिका)।
मुनि दीपरत्नसागरजी रचित
[161]
“आगम-सागर-कोषः" [१]