SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-१) [Type text] ८०२॥ शजाः। स्था० ३५८१ ऋषभस्वामिवंशिकाः। आचा० ३२७। | भवमैच्छानुलोमिकम्। स्था० १७५१ इक्खु- इक्षुः। भग० ३०६। दशवै० १८३। इच्छापरिमाणं- इच्छायाः परिमाणम्। आव० ८२५ इक्खुगारा-इक्षुकाराः, धातकीखण्डपुष्करवरद्वीपार्द्धयोः । इच्छापुन्निमा- इच्छापूर्णिमा। सूर्य. ११५) भेदकारिणो दक्षिणोत्तरायताः पर्वतविशेषाः। प्रश्न. ९५) । | इच्छामणं- इच्छामनः, कायपरिचारेच्छाप्रधानं मनः। इक्खुवाडिया-इक्ष्वादीनां मूलवर्गः। (वंशवर्गवत्)। भग० प्रज्ञा० ५४९। इच्छामुच्छा- इच्छामूर्छा, इच्छा-परधनं प्रत्यभिलाषः इक्खुवाडि-पर्वगविशेषाः। प्रज्ञा० ३३ मूर्छा-तत्रैव गाढाभिष्वङ्गरूपेति, तृतीयाधर्मद्वारस्य इक्षु- पर्वगविशेषः। प्रज्ञा० ३३। सप्तविंशतितमं नाम। प्रश्न. ४३। इक्षुरसा-वापीनाम, पंडकवन आग्नेयप्रासादवापिका। इच्छालोभ- इच्छारूपो लोभः इच्छालोभः-चक्रवर्तीन्द्रजम्बू० ३७१। त्वादयभिलाषादिको निदानविशेषः। आचा. २९५) इक्षुवरः- घृतोदसमुद्रानन्तरं द्वीपः, तदनन्तरं महालोभः। बृह. २४६ । स्था० ३७४। समुद्रोऽपि। प्रज्ञा० ३०७ इच्छियं-इष्टम्-ईप्सितम्। भग० १२१। इच्छितं-इष्टंइगं- इकम्, देशीपदम्। आव० ४७४। अनुमतम्। उत्त० ५०३। इच्छाविषयीकृतम्। जीवा. इच्छं- इच्छामि। आव० २६५। २७९ इच्छया- बलाभियोगमन्तरेण। स्था० ५०० इच्छियपडिच्छियं- इष्टप्रतीप्सितम्, इच्छसि-मृगयसे। आचा० १६८१ युगपदिच्छाप्रतीप्साविषयं वा। भग० १२११ इच्छाया इच्छा- इच्छा, बलाभियोगः। स्था० ४९९। एकादशीरात्रि- अवग्रहो नाम इच्छितप्रतीच्छितेन इच्छा संजाताऽस्येति नाम। जम्बू० ४९१। सूर्य. १४७। धनादिविषयाभिलाषः। इच्छितं, प्रतीच्छा संजाताऽस्येति प्रतीच्छितं, इच्छितं स्था० २९१। चेतःप्रवृत्तिरभिप्रायः। आचा० १७५) च तत् प्रतीच्छितं च इच्छितप्रतीच्छितम्। व्यव० ९३ अभिलाषमात्रम्। प्रश्न. ९७। अप्राप्ताभिलाषरूपा। । प्रश्न. ९२। वन्दनके प्रथम स्थानम्। आव० १४८ इच्छियपडिच्छियववहारो-इच्छितप्रतीच्छितव्यवहारः, इच्छाकामा- इच्छाकामाः, एषणमिच्छा सैव ईप्सितप्रतीप्सितव्यवहारः। आव० १०० चित्ताभिलाषरू-पत्वात्कामा इति। दशवै०८५) इज्जंजलि-इज्याञ्जलिः, यागविषयो जलाञ्जलिः। मोहनीयभेदहास्यरत्यद्भवाः। आचा० १३५ अनुयो० २९। मातुनमस्कारविधौ तद्भक्तः क्रियमाणः इच्छाकार- इदं मदीयं कार्यमिच्छया कुत न बलाभि- | कर-कुड्मलमीलन-लक्षणोऽञ्जलिः। अनुयो० २९। योगेनेत्येवमिच्छया करणम्। बृह. २२२ अ। पूजायामञ्जलिः। अनुयो० २९। आज्ञाबलाभियोगरहितो व्यापारः। अनुयो०१०३ इज्जत- एज्जंत-आयान्तमागच्छन्तम्। उत्त० ३५८१ दशविधसा-माचार्याः प्रथमभेदः। भग० ९२० इज्ज-इज्या, पूजा। उत्त० ५३१| यजनम्। उत्त० ३५८। बलाभियोगमन्तरेण करणं इच्छाकारः-इच्छाक्रिया। यजन-यागः। अनुयो० २९। माता। अनुयो० २९। आव० २५८१ पुजागाय-गोत्र्यादिपाठपूर्वकं विप्राणां सन्ध्याऽर्चनम्। इच्छाणलोमा- यथा कश्चित्किञ्चित्कार्यमारभमाणः अनुयो० २९। कञ्चन पृच्छति, स प्राह-करोतु भवान् सिया- इज्यैषिकाः, इज्यां-पूजामिच्छन्त्येषयन्ति ममाप्येतदभिप्रेतमित्येवंरूपा भाषा। प्रज्ञा० २५६। वा ये त एव। भग०४८२ प्रतिपादयितर्या इच्छा तदनलोमात-दनकला। भग. इट्टग-सेवकिका, मानोत्पत्तिकारणम्। पिण्ड० १३३। ५००। असत्यामृषाभाषाभेदः। दशवै० २१० इट्टाल-इष्टिकाखण्डः। दशवै. १७५। नि०७४आ। इच्छाणुलोमियं- इच्छा इई- इष्टम्। आव० २४०| वल्लभः-पूजितः। भग० १६०| चेतःप्रवृत्तिरभिप्रायस्तस्यानुलोमम् अनुकूलं तत्र | इहगा- (क्षणविशेषः) इट्ठगा सुत्ताउला (सेवतिका)। मुनि दीपरत्नसागरजी रचित [161] “आगम-सागर-कोषः" [१]
SR No.016133
Book TitleAgam Sagar Kosh Part 01
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages238
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy