________________
[Type text]
स्था० ४४७ | इंदियत्था– इन्द्रियार्थाः इन्द्रियैरर्यन्ते-अधिगम्यन्त इि इन्द्रियार्था:- शब्दादयः स्था० २५३ इन्द्रियाणामर्था:तद्विषयाः-शब्दादयः । स्था० ३३५ | इंदियनिग्गहो– इन्द्रियनिग्रहः, इन्द्रियाणां श्रोत्रादीनां निग्रहः- इष्टेतरेषु शब्दादिषु रागद्वेषकरणं, पञ्चैतेऽ नगारगुणा आक० ६६०।
इंदियपच्चक्खे इन्द्रियं श्रोत्रादि तन्निमित्तंसहकारिकारणं यस्योत्पित्सोस्तदलिंगिकं शब्दरूपरसगन्धस्पर्श विषयज्ञा नमिन्द्रियप्रत्यक्षम् । अनुयो० २११॥
इंदियपज्जत्ति- इन्द्रियपर्याप्तिः- यया धातुरूपतया परि
-
आगम- सागर - कोषः ( भाग :- १)
णमितादाहारादिन्द्रियप्रायोग्यद्रव्याण्युपादायैकवित्र्या दीन्द्रियरूपतया परिणमय्य स्पर्शादिविषयपरिज्ञानसमर्थो भवति सा गृह. १८४
आ ।
इंदियपडिपुण्णो नोविगलिदियो। निशी २६६आ । इंदियबल - इन्द्रियबलम् चक्षुरादीन्द्रियाणां बलं स्वस्वविषयग्रहणपाटवम्। जीवा० २६८
इंदियमुंडा न जितेन्द्रियाः । निशी० ३७ अ इंदियलद्धी - इन्द्रियलब्धिः, पंचेन्द्रियप्राप्तिः । उत्तः १४५| इन्द्रियाणाम्-स्पर्शादीनां
मतिज्ञानावरणक्षयोपशमसम्भूता
नामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्त-कनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः । भग० ३५ण
इंदियलाघवं इन्द्रियलाघवं इन्द्रियाणि तस्य वशे वर्त्तते । व्यव० १०२आ ।
इंदियाइं - इन्द्रियाणि-नयननासिकादीनि । उत्त० ४२५ | इंदियाणि - इन्द्रियाणि - नयननाशावंशादीनि । सम० १६ । इंदीवर हरितविशेषः । प्रज्ञा० ३३३ इंदुत्तरवडिंसगं– एकोनविंशतिसागरोपमस्थितिकं
विमानम् । सम० ३७
इंदुवसु- इन्दुवसुः, ब्रह्मराजराजी उत्त० ३७७ इंदे - इन्द्रः । स्था० २९२ | मल्लिनाथप्रथमशिष्यः । सम
१५२
मुनि दीपरत्नसागरजी रचित
[Type text]
इंदो - इन्द्रः, अधिपतिः । प्रज्ञा० १०५ । इन्दनाद् इन्द्रःआत्मा । प्रज्ञा० २८५ | जीवा० १६ । इन्दनात् इन्द्रःसर्वोपलब्धिभोगपरमैश्वर्यसम्बन्धाज्जीवः । आव ०
३९८ | जीवः
सर्वविषयोपलब्धिभोगलक्षणपरमैश्वर्ययोगात्। स्था० ३३४ परमैश्वर्ययोगात्प्रभुर्महान्। स्था० १९८१ इंदोकंतं- एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम० ३७ |
इंधणपलिआमं- जहा कोद्दवपलालेणं अंबगादि फलाणि वेत्ता पाविज्जंति आदिग्गहणेणं सालिपलालेण वितत्थ जे ण पक्का फला ते इंधणपलियामं भण्णति । निशी० १५२ आ ।
इंधणपलियामं- इंधनपर्यायामं-कोद्रवपलालादिना वेष्टयित्वा पाच्यानि फलानि बृह. १४२ आ इंधणसाला जत्थ तणाकरिसभारा अच्छंति । निशी. २१ आ। तृणकरीषकचवरस्थानम्। बृह॰ १७५अ। इइकट्टु– इतिकृत्वा, निश्चित्य । जम्बू० ३८६ । इति-कृत्वायस्मात् कारणात्। अनुयो० १६ ॥
इइकम्मं - इतिकर्म्म, इति- सांसारिकं दुःखं कर्मअष्टप्रका-रकर्मकृतम्। आचा० १४५|
इइहास इतिहासः पुराणम्। औप० ९३ | भग० ११२१ निर०
२३|
इक्कड कटिनं तृणविशेषः । बृह० ५२आ। ठंढण-सदृशं तृणविशेषम्। प्रश्न. १२८ तृणविशेषः । भग० ८०स इक्कडा - लाडदेसे वणस्सतिभेओ । निशी० १३४ आ । वनस्पतिविशेषाः । सूत्र. ३०७/ इक्कमिक्क एकैकम्-परस्परम्। उत्त० ३८२ इक्काई राष्ट्रकूटविशेषः । विपा. ३९| इक्कारसालंकारं एकादशालङ्काराः,
स्वरप्राभृतकथितालंकाराः । जम्बू० ३९॥ इक्खाग - इक्ष्वाकुः कुलविशेषः । आक १७९ | इक्खागकुलो इक्ष्वाकुकुलः, कुलविशेषः। निशी. २९०
अ | आव० १०९ |
इक्खागभूमि- इक्ष्वाकुभूमिः, ऋषभजन्मभूमिः । आव
१६० |
इक्खागा इक्ष्वाकवः, नाभेयवंशजाः। भग- ४८१ औप ५८1 कुलार्यभेदविशेषः । प्रजा० ५६ । प्रथमप्रजापतिवं
[160]
आगम-सागर-कोष" [१]