________________
[Type text]
आगम-सागर-कोषः (भागः-१)
[Type text]
इंदगोवेइ-इन्द्रगोपकः, प्रावृट्कालभावी कीटविशेषः। | इंदभूती- इन्द्रभूतिः इति मातृपितृकृतनामधेयः, जम्बू० ३४१ आचा० ३७६|
महावीरस्वा-मिनः प्रथमशिष्यः। भग० ११| इंदग्गहो- इन्द्रग्रहः। जीवा० २८।
महावीरस्वामिनो ज्येष्ठः शिष्यः। भग०१३९। इंदग्गी-इन्द्राग्निः , ग्रहविशेषः। स्था० ७९। जम्बू० ५३५) श्रीमहावीरप्रथमगणधरः। सूत्र.४०७। रविप्रश्ननिर्णये इंदजसा-इन्द्रयशा, ब्रह्मराजराज्ञी। उत्त० ३७७)
चम्पानगर्यां पुण्यभद्रचैत्ये महावीरस्वामिनो इंदजालिओ-इन्द्रजालिकः-भूतिलाभिधः। आव. २१९। गौतमगोत्रो ज्येष्ठः शिष्यः। भग० २०६। इंदज्झओ-इन्द्रध्वजः,
इंदमह-इन्द्रमहः, इन्द्रोत्सवः। उत्त० २११। अश्वयुक्शेषध्वजापेक्षयाऽतिमहत्त्वादिन्द्रश्चासौ ध्वजश्च पौर्णमासी। स्था० २१४। लौकिकमहोत्सवः। आव० ३५८१ इन्द्रध्वज इति विग्रहः, इन्द्रत्वसूचको ध्वज इति वा। उत्सवविशेषः। आव०६९२ आचा० ३२८। यदश्वयुक् सम०६१
पर्णिमायां भवति कार्तिके वा। आव० ७३६। इन्द्रोत्सवः। इंदहाणे- इन्द्रस्थानम्, यत्रेन्द्रयष्टिरूद्रध्वीक्रियते। आव० ३५८। इन्द्रस्य-शक्रस्य महः-प्रतिअन्त०२३
नियतदिवसभावी उत्सवः। जीवा. २८१। इंदगाणो-इन्द्रनागः, येन बालतपसा सामायिकं लब्धम्। | इंदमुद्धाभिसित्ते-इन्द्रमूर्द्धाभिषिक्तः, सप्तमदिनस्य आव० ३५३| वसन्तपुरे दारको य एकपिण्डिको जातः। । सैद्धान्तिकनाम। जम्बू.४९० आव०३५
इंदसम्मो-इन्द्रशर्मा, गृहपतिविशेषः। आव० १९४| इंददत्त-इन्द्रदत्तः, अभिनन्दनजिनप्रथमभिक्षादाता। प्रतिचरकः। आव० १९०
आव० १४७। सम० १५१। इन्द्रप्रनगरनृपतिः। विपा० इंदसिरी-इन्द्रश्रीः, ब्रह्मराजराज्ञी। उत्त० ३७७) २२१ व्यव० १५१ अ। व्यव. १७०आ। तितिक्षोदाहरणे इंदसेणा- रक्तवतीसंगमिका नदी। स्था० ४७९। इन्द्रपुरनगरनरेशः। आव०७०२। मथुराक्षाद्धः पादच्छे- इंदा- ऐन्द्री, पूर्वदिक्। आव० २१५। भग०४९३। नागकुमादकः। (मरण०)। वासुपूज्यपूर्वभवः। सम० १५१। इन्द्रपुरे रेन्द्रस्य पञ्चमाग्रमहिषी। भग. ५०४। राजा। आव० ३४३। मथुरायां पुरोहित-विशेषः। उत्त. पञ्चमविद्युत्कुमारी महत्तरिका। स्था० ३६१। १२५ श्रावस्त्यां कपिलशिक्षको ब्राह्मणः। उत्त. २८६, रक्तवतीसंगमिका नदी। स्था०४७७। २८७। इन्द्रप्रनृपतिः। उत्त.१४८१
इंदासणि- इन्द्राशनिः, इन्द्रवज्रम्। उत्त०४७५। इंदधणु-इन्द्रधनुः। जीवा० २८३। विविधवर्णमभ्रमण्डले | इंदियं- इन्द्रियं, प्रज्ञापनायाः पञ्चदशं पदम्। प्रज्ञा०६। जायमानं तेजोमण्डलम्। भग. १९५१
इन्दनादिन्द्रः-जीवः, सर्वविषयोपलब्धिभोगलक्षणपरमैइंदनीले- इन्द्रनीलः, रत्नविशेषः। प्रज्ञा० २७। पृथिवी- श्वर्ययोगात्तस्य लिङ्गं तेन दृष्टं सृष्टं जुष्टं दत्तमिति भेदः। आचा० २९। मणिभेदः। उत्त०६८९।
वा, श्रोत्रादि। स्था० ३३४१ इंदपयपव्वतो- गजाग्रपदपर्वतापरनामा पर्वतः, षइदिग- औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्म-दवयोपेतम् क्षेत्रा-वग्रहस्थानम्। निशी. ३४१ अ।
। स्था० ३५६। इंदपाउया- इन्द्रपादुका, इन्द्रकुमारी। आव० ४३७ इंदियउद्देसए- प्रज्ञापनायाः पंचदशपदस्य प्रथमोद्देशकः। इंदपुरं- इन्द्रपुरम्, नगरविशेषः। उत्त० ३८०
भग० ४४०, ७७७, १३१| प्रज्ञा० ५४५) इन्द्रदत्तराज-धानी। उत्त. १४८। तितिक्षोदाहरणे | इंदियकरणं-इन्द्रियकरणम्, इन्द्रियाणां-चक्षुरादीनां नगरविशेषः। आव०७०। नगरविशेषः। विपा०५४, ९५४ करणं अवस्थान्तरावादनम्। उत्त० २९८१ इन्द्र-दत्तराजधानी। विपा०८ नगरविशेषः। आव. इंदियत्थ३४३| व्यव० १५१ अ, १७० आ।
औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मदवइंदभूई-इन्द्रभूतिः, प्रथमगणधरः। आव० २४०
योपेतमिन्द्रियं, अर्थः-विषयो जीवादिः। स्था० ३५६) श्रीवीरप्रथमगणधरः। सम० १५२
इंदियत्थविकोवणयाते- इन्द्रियार्थविकोपनं-कामविकारः।
मुनि दीपरत्नसागरजी रचित
[159]
“आगम-सागर-कोषः" [१]